संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २७८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २७८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २७८ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके! श्रीकृष्णनारायणस्य मंगलानि वै ।प्रतिपद्दिवसे नार्यो जगुः प्रातः शुभानि हि ॥१॥वादित्राणि समस्तानि त्ववाद्यन्त समस्ततः ।गृहे गृहांगणे रंगवल्ल्यः प्रपूरिता जनैः ॥२॥तोरणानि सुरम्याणि नवपल्लवभाञ्जि च ।गृहद्वार्षु प्रमदाभिर्निहितानि समस्ततः ॥३॥घृतदीपाः कृताश्चापि ध्वजाः पताकिका धृताः ।बद्धा व्योमप्रदेशेषु बावटा रंगशोभिताः ॥४॥कुंकुमवापिकाशोभा समस्ता धामसदृशी ।प्रजाभिः संप्रहृष्टाभिर्विहिता चित्रयोजनैः ॥५॥रथ्याश्च राजमार्गाश्च गौणमार्गाः प्रतोलिकाः ।मार्जिताश्च जलैः सिक्ता रंगचित्रैश्च चित्रिताः ॥६॥आपणानि कृतान्येव तोरणैः रंगवल्लिभिः ।दध्नांऽकुरैर्नागवल्लीपत्रैर्मंगलभाञ्जि च ॥७॥आलयाश्च मन्दिराणि प्रासादाः सौधपक्तयः ।शाला विशालाश्चारामाः शृंगारिता जनैः शुभाः ॥८॥अश्वपट्टसरश्चापि शृंगारितं च रंगकैः ।तारणैः शुभदीपैश्च चत्वरा विमलीकृताः ॥९॥वितर्दिका वेदिकाश्च द्वारशाखाः सुदुर्गकाः ।गोपुराणि च रम्याणि कलशैः सप्तसंख्यकैः ॥१०॥सपत्रपल्लवसूत्रफलैः शृंगारितानि वै ।बालकृष्णालयस्तत्र चन्द्रकान्तादिभिः शुभः ॥११॥कल्पलतासमारामैः फलिवृक्षादिभिस्तदा ।सूर्यकान्तादिमणिभिः शृंगारितः समन्ततः ॥१२॥सहस्रैककलशो यः प्रासादः श्रीहरेर्हि सः ।शृंगारितोऽभितो नव्यैः शोभाद्रव्यादिभिस्तदा ॥१३॥वैकुण्ठं चापरं वा किं गोलोकश्चापरोऽपि किम् ।ब्रह्मधामाऽपरं वा किं चाऽमृतं धाम वेतरत् ॥१४॥स्वर्गं वाऽन्यत् समस्तं किं तर्कितः स प्रजाजनैः ।एवंविधायां पुर्यां वै नार्यो नरा नवाम्बराः ॥१५॥नवभूषा नवरंगा नवशृंगारशोभनाः ।नवोत्साहा नवबला नवर्द्धयोऽभवँस्तदा ॥१६॥नवभोजनपानाश्च नवकीर्तनगायनाः ।नवसंकल्पकोदारा नवसद्गुणशालिनः ॥१७॥अभवन् पशवश्चापि नवोत्साहाश्च पक्षिणः ।धेनवो नवदुग्धाश्च महिष्यो नवतेजनाः ॥१८॥वृषभा नववीर्याश्च गजाद्या नवकौतुकाः ।अश्वाद्या नवहर्षाश्चाऽभवन् वै प्रतिपद्दिने ॥१९॥वृक्षा नवफलाश्चापि वल्लिका नवपुष्पिकाः ।शाखाः सर्वनवरसाः सस्यानि कणिशानि च ॥२०॥मधूनि नवपुष्टानि तदाऽभवन् समन्ततः ।विप्राश्च नवहर्षा वै साधवो नवभक्तयः ॥२१॥विद्वांसो नवमतयस्तत्त्वानि नूतनानि च ।तैजसानि नवतेजोमन्ति तदाऽभवन् खलु ॥२२॥विशेषतस्तु लोकानां निर्मलान्यान्तराणि वै ।भावोद्रेकादभवँश्च शाश्वताऽऽनन्ददानि हि ॥३३॥इत्येवं राधिके कुंकुमवापी नूतना यथा ।नवयौवनसम्पन्ना सर्वशृंगारशोभिता ॥२४॥लक्ष्मीर्दिव्या नवा चायास्यतीति नूतनाऽभवत् ।नूतनायाः सपत्न्या वै नवहर्षोपलब्धये ॥२५॥अनादिश्रीकृष्णनारायणस्य स्नेहभूतये ।मण्डपश्चाक्षरधाम्नो दिव्यस्तत्र समाययौ ॥२६॥नेमे श्रीभगवन्तं स नेमे गोपालकृष्णकम् ।नत्वा च मातरं मुक्तस्वरूपो मण्डपः स च ॥२७॥अनादिश्रीकृष्णनारायणसंकल्पमात्रतः ।दिव्यं मुक्तस्वरूपं च दर्शयित्वा क्षणान्तरे ॥२८॥प्रार्थयत् परमात्मानं प्रसादयितुमागतः ।यथाऽऽज्ञं मण्डपं रम्यं भवाम्यक्षरधामगम् ॥२९॥हरिः प्राह तथाऽस्त्वेवं तदर्थं वै स्मृतो भवान् ।करोतु मण्डपं रम्यं यथाऽक्षरेऽस्ति राजते ॥३०॥ओमित्याज्ञां समगृह्य राधिके! मण्डपः स्वयम् ।महामुक्तो मण्डपात्मा माण्डपं रूपमग्रहीत् ॥३१॥रूपद्वयं समगृह्य स्वल्पं च महदित्यपि ।स्वल्पं रूपं बालकृष्णप्रासादाग्रे स्थिरं ह्यभूत्। ॥३२॥शतैककलशाढ्यं च शतस्तंभसुशोभितम् ।साप्तभौमं च परितो मध्ये चाम्बरमार्गवत् ॥३३॥उपरि मध्यकलशेनाऽमूल्येन विराजितम् ।यथा चान्द्री कौमुदी च पृथ्व्यां पूर्णातिथौ भवेत् ॥३४॥तथास्य धवला कान्तिः पयोनिभा समन्ततः ।आक्षरे भूतले तत्र प्रासरच्चान्द्रलोकवत् ॥३५॥मध्ये सूर्यमणिर्यत्र नैसर्गिको विराजते ।सहस्रकिरणैः सौम्यैर्मृदुभिः संप्रकाशते ॥३६॥विद्युन्नालानि पार्श्वेषु प्रदीपकान्तिभाञ्जि च ।दुग्धधावल्यभावन्ति विद्योतन्तेऽभितस्तदा ॥३७॥मणयो नद्धभावाश्च श्वेता रक्ताश्च कर्बुराः ।नीलाः पीताश्च हरिताः कपीशाश्चित्रभानवः ॥३८॥प्रतिकोणं प्रणद्धास्ते प्रकाशन्ते हि तारकाः ।यथा तथा विचित्राश्च तत्पार्श्वे पत्रवल्लिकाः ॥३९॥ओषधयः पत्रदीपाः प्रकाशन्ते स्थले स्थले ।स्तम्बाः कुण्डसमाधाराः कुण्डाः पट्टीविराजिताः ॥४०॥पट्टिका जलवाहिन्यो गुप्ततेजःप्रणालिकाः ।गुप्ततेजःप्रवाहाश्च प्रकाशन्ते यथास्थलम् ॥४१॥वंशाः स्तंभाः पुत्तलिकाः कम्मानिकाश्च तोरणम् ।शाखाः प्रशाखा वंशाद्याः प्रकाशन्ते प्रवाहकैः ॥४२॥तेजसां न्यूनता नास्ति प्रकाशन्तेऽक्षरे यथा ।एक एव हि मुक्तोऽसौ मण्डपात्मा यतोऽस्ति वै ॥४३॥तेजांसि शीतभावन्ति चोष्णभावन्ति वै तथा ।शीतोष्णभाप्रभावन्ति चाऽनुष्णशीतभानि च ॥४४॥मिष्टामृतस्पर्शवन्ति ब्रह्मानन्दप्रदानि च ।सर्वेन्द्रियाणामानन्दप्रदान्यपि भवन्ति च ॥४५॥इत्येवं दीपयुक्तेऽत्र महातेजस्विमण्डपे ।स्तंभेषु कदलीरूपेष्वखण्डपत्रयोगिषु ॥४६॥शतेष्वपि साप्तभौमस्थितेषु प्रविभागिषु ।सप्तरंगानि दिव्यानि वेष्टितान्यम्बराणि वै ॥४७॥तन्मध्ये तेजसां वासे प्रवाहे सर्वसृष्टयः ।विलोक्यन्ते स्तंभमध्ये मेरौ यथा सुराश्रयाः ॥४८॥क्वचित् स्तंभे हि मुनयः क्वचित् सिद्धा भवन्ति च ।क्वचित्तिष्ठन्ति मुक्ताश्च हर्याकारा अनन्तशः ॥४९॥क्वचित्तिष्ठन्त्यवताराः क्वचित्तिष्ठन्ति पार्षदाः ।क्वचिन्मुक्तानिकाः साध्व्यो ब्रह्मप्रियाः क्वचित् खलु ॥५०॥क्वचित्कृष्णस्य गोलोकः क्वचिद्वैकुण्ठमित्यपि ।क्वचिच्चाऽव्याकृतं धाम क्वचित्प्रकाशतेऽमृतम् ॥५१॥क्वचद्धिरण्मयं धाम क्वचिद्वैराजकं स्थलम् ।क्वचिद्ब्राह्मं वैष्णवं च रौद्रं धाम प्रकाशते ॥५२॥क्वचित्स्तंभे सत्यलोकः क्वचित् पितृनिवासनम् ।क्वचिद् देवाश्च दिक्पालाः क्वचिद्विश्वाधिनायकाः ॥५३॥क्वचित्स्तंभे विराजन्ते सूर्यचन्द्रादयो ग्रहाः ।क्वचित्तिष्ठन्ति वसवश्चेन्द्रा महर्षयः क्वचित् ॥५४॥क्वचित्स्तंभे मानवाश्च क्वचिद् दैत्याश्च दानवाः ।क्वचित्समुद्रा नद्यश्चाऽऽरण्यकानि वनानि च ॥५५॥पर्वताश्च क्वचित्स्तंभे क्वचित्पातालवासिनः ।जलेशयाः क्वचित्स्तंभे क्वचित्स्थलेशया अपि ॥५६॥क्वचिद्बिलेशयास्तत्र दृश्यन्तेऽपि गजादयः ।गरुडाः शुकसाराश्च मेनकाश्च मयूरकाः ॥५७॥भासा हंसाश्चातकाश्च दृश्यन्ते देवयोनयः ।अप्सरसो ब्रह्मसरसोऽपि क्वचिच्च नर्तकाः ॥५८॥दृश्यन्ते स्तंभगर्भेषु चित्रावलियुतेषु च ।सृष्टित्रयं मण्डपे वै निहितं चाक्षरात्मके ॥५९॥भूतले स्वर्णभूमौ वै राजन्ते दिव्यभूमिकाः ।क्वचिज्जलं क्वचित्तेजः क्वचिद्भूमिर्विराजते ॥६०॥क्वचिद्भवन्ति सामुद्राः क्वचिद्वनानि सन्ति च ।क्वचिच्च पर्वताः सन्ति सरांसि सरितस्तथा ॥६१॥उद्यानानि सुरम्याणि क्वचिच्च नगराण्यपि ।भूगर्भे परिदृश्यन्ते चोपरि समसत्तले ॥६२॥एवं क्षीरसमुद्रश्च नारायणस्तथा प्रभुः ।मध्ये तु मण्डपे तत्र भूगर्भे दृश्यते हरिः ॥६३॥स्तंभमूलेषु सर्वत्र दृश्यन्ते वास्तुदेवताः ।मण्डपेऽपि यथास्थाना लोक्यन्ते क्षितिगर्भके ॥६४॥शाखादेवा विलोक्यन्ते द्वारदेवा भवन्त्यपि ।तोरणस्य तथा सख्यः पर्यो देव्यः स्रगन्विताः ॥६५॥विलोक्यन्ते चित्रकम्मानिकाधाराः सुयौवनाः ।सुवेषाः साम्बरभूषा दिव्यालोकप्रकाशिताः ॥६६॥मध्ये दीपप्रदीपाश्च लम्बन्ते वर्तुलाश्रिताः ।प्रतोल्यां समराजन्ते देव्यो हास्यरसान्विताः ॥६७॥रतिजातिस्त्रियः सर्वा विविधाश्चेतना इव ।विराजन्ते वर्तुलाग्रे दर्शनाधारसंस्थिताः ॥६८॥गायकाश्चापि गान्धर्वा विद्यन्ते युगलात्मकाः ।ध्वजाभिः सम्प्रकाशन्ते मण्डपान्तरभूमिकाः ॥६९॥कोणे कोणे कलशाश्च सौवर्णाः सप्त सप्त च ।एकसूत्रे स्थापिताश्च शोभन्ते सूर्यभास्वराः ॥७०॥फलशाखाश्च लम्बन्ते स्तंभस्तम्बाश्रयास्तथा ।रज्ज्वस्तत्र प्रणद्धाश्च मणिमौक्तिक्मालिकाः ॥७१॥वैचित्र्यं दृश्यते चाऽत्र मण्डपे दर्शनेऽभितः ।एकतः कोटिलक्ष्म्यश्चैकतो वै कोटिराधिकाः ॥७२॥एकतश्च सरस्वत्यश्चैकतः कोटिदुर्गिकाः ।दृश्यन्ते सायुधाः सर्वाः सर्वाभरणभूषिताः ॥७३॥तोरणोपरिभूमीनां सर्वसृष्टिमनोहराः ।तदूर्ध्वं पार्षदाश्चापि गोपाश्चापि स्वरूपिणः ॥७४॥गान्धर्वाश्चापि सकला गणाश्च शांकरास्तथा ।आयुधानि च दिव्यानि यानि सृष्टित्रयेऽपि तु ॥७५॥विद्यन्ते तानि सर्वाणि तदूर्ध्वे संस्थितानि वै ।तदूर्ध्वे ध्रुवभागाश्च सूर्यद्वादशकान्विताः ॥७६॥तेजोऽम्बरसमृद्धाश्च द्योतन्ते वृत्ततानिकाः ।चतुष्किकास्तथा रम्या मण्डोवराः समुज्ज्वलाः ॥७७॥सोपानानि समस्तानि स्वर्णरूप्यास्तराणि च ।भित्तिकाः पटवस्त्राणां रत्नानां स्वर्णपत्रिणाम् ॥७८॥वितानानि समस्तानि द्योतन्ते कौशिकानि च ।यथा यथोर्ध्वभूमौ च दिव्यं वैकुण्ठमन्यकम् ॥७९॥विकासितं महोद्याने रासरमणशोभितम् ।गजसिंहगरुडादिवाहनानि द्युवासिनाम् ॥८०॥यानि श्रेष्ठानि रम्याणि शुभानि तत्र सन्ति च ।तानि सर्वाण्यूर्ध्वभूमौ निहितानि क्रमादिव ॥८१॥कल्पवल्लीकल्पवृक्षकल्पदीपान्वितः शुभः ।कल्पतेजोविशिष्टश्च कल्पभूफलदस्तथा ॥८२॥मण्डपो ह्यभवत् सोऽयं कल्पमौक्तिकमाल्यवान् ।कल्पवायुसुखस्पर्शः कल्पगन्धविराजितः ॥८३॥कल्पाम्बरप्रदः कल्पताम्बूलवल्लिकाऽन्वितः ।कल्पपानप्रदाता च कल्पस्वल्पविमानकः ॥८४॥कल्पशय्यास्तरणश्च कल्पपर्यंकराजितः ।कल्पगेन्दुककशिपुप्रदः कल्पोपसाधनः ॥८५॥कल्पबृसीकल्पमृद्वासनसिंहासनान्वितः ।कल्पपीठसभाशोभः कल्पपट्टिकमण्डितः ॥८६॥कल्पशवरणैर्वक्रैरखण्डाम्बरकैर्युतः ।काचतोरणयुक्तश्च मणिरत्नादितोरणः ॥८७॥मणिरत्नान्वितकपाटाढ्यपेटिकभित्तिकः ।प्रेंखादोलादिसंशोभत्पार्श्वभूमिविराजितः ॥८८॥विद्युद्दर्शनयन्त्रैश्च विद्युद्वाग्यन्त्रकैर्युतः ।विद्युच्छ्रावणयन्त्रैश्च चान्द्रस्पर्शसुयन्त्रवान्॥८९॥कल्पवेधे कृतकल्पं चानुकल्पविवर्तनः ।कालकल्पनयन्त्राढ्यः सर्वज्ञत्वप्रवर्तकः ॥९०॥पिण्डे ब्रह्माण्डके चक्रोत्तमेषु योगकल्पवान् ।कल्पयन्त्रात्मतूर्यादिस्वरगीतिप्रकाशनः ॥९१॥पिण्डब्रह्माण्डसर्वस्वदर्शकयन्त्रशोभितः ।कामतृप्तिप्रदस्पर्शोत्तमचमत्कृतिप्रदः ॥९२॥स्मृतमात्रस्य चेष्टस्य क्षणमात्रेण सम्प्रदः ।प्राच्यसृष्ट्याश्चर्ययुतः सच्चिदानन्दचेतनः ॥९३॥शाश्वताऽऽनन्ददाता च घण्टशंखमृदंगवान् ।भोग्यजातह्रदयुक्तोऽमृतवार्धिसुसंभृतः ॥९४॥सर्वसृष्टिस्थिता या या यादृश्याः प्रमदोत्तमाः ।तास्ताः सर्वा भिन्नरूपाश्रयास्तत्र विधापिताः ॥९५॥कोणे माणिक्यनामा च स्तंभो यत्र सुवर्णजः ।रक्तरंगाभिसंशोभश्चतुःकर्णसुमस्तकः ॥९६॥पूजितः सिन्दूरपुष्पैरक्षतैः कमलादिभिः ।तथा वै चान्दनपट्टिकायां चाक्षतमण्डले ॥९७॥वार्धिनीकलशः स्वर्णः सजलः पूजिकायुतः ।कण्ठसूत्राम्बरशोभो मध्ये जलेन पूरितः ॥९८॥चूताऽशोकसुचम्पकनागवल्लीदलान्वितः ।सश्रीफलः सरत्नश्च सधातुः शोभनः कृतः ॥९९॥गणेशेन सुवर्णेन पूजितेन सुराजितः ।सिद्धिबुद्धिसहितेन शुभलाभान्वितेन च ॥१००॥इत्येवं मण्डपस्तत्र दिव्यमुक्तो बभूव ह ।लोके भेदेन याः शोभास्तत्र तेन कृताः स्वयम् ॥१०१॥राधिके वर्णनं यस्य कर्तुं नैव प्रशक्यते ।सर्वमांगलिकांऽकुराऽक्षतकुंकुमपात्रवान् ॥१०२॥पूजासत्कारवस्तूपसम्पत्सामग्रिकाभृतः ।देदीप्यमानो ह्यभवद् बालकृष्णालयाऽग्रगः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्गशुक्लप्रतिपदि प्रातर्मंगलानि, कुंकुमवापीसरसोः शोभा, दिव्यांगणमण्डपशोभेत्यादिनिरूपणनामाऽष्टसप्तत्यधिकद्विशततमोऽध्यायः ॥२७८॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP