संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १४

त्रेतायुगसन्तानः - अध्यायः १४

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
श्रूयतां राधिके युद्धं नारीणां चण्डयोषिताम् ।
फेरुराजगृहिणीनां राक्षसीनां भयानकम् ॥१॥
दारुणं सर्वथानाशकरं प्राणार्पणात्मकम् ।
पतयोऽत्र मृता यस्मान्मर्तव्यं तत्र भस्मसु ॥२॥
इति कृत्वा युयुधुस्ता मरणांकगता यथा ।
भयं त्यक्त्वा हरिं दृष्ट्वा हन्यतां हन्यतामिति ॥३॥
खण्डशः कूर्चभागाश्च विधीयन्तां प्रचुक्रुशुः ।
समुद्रस्य यथा पूरप्रवाहः पूर्णिमादिने ॥४॥
तथा सैन्यं राक्षसीनां बालकृष्णगृहेऽपतत् ।
कन्यकानां महासैन्यं मिश्रितं न तदा पृथक् ॥५॥
भाति यतश्च ताः क्रूरा मृत्वाऽपि बालकृष्णकम् ।
उद्धर्तुं पूरवच्चापि प्रसह्यापि यथाकथम् ॥६॥
धर्तव्यो मारयितव्यो जीवतो नाऽसुमान् भवेत् ।
इत्येव मरणं चाऽग्रे कृत्वा हन्तुं प्रधाविताः ॥७॥
प्रलये शलभा व्योम्नो यथा पतन्ति भूतले ।
तथा पतन्ति ताः सर्वा राक्षस्यो बालमन्दिरे ॥८॥
दृष्ट्वैवं वैपरीत्यं तु बालकृष्णस्तदा प्रभुः ।
प्रहसन् कुंकुमवापीक्षेत्रं लीनं चकार ह ॥९॥
राक्षस्यस्तत्र ह गृहस्थले वने जलात्मकम् ।
सर्वं चाकस्मिकं दृष्ट्वा निराशा ययुरम्बरम् ॥१०॥
कन्यकाभिर्महायुद्धं चक्रः रोषातिसंभृताः ।
कन्यका दिव्यदेहास्ता वध्यन्ते शस्त्रकोटिभिः ॥११॥
न च तासां शरीराणि भिद्यन्ते वह्निपिण्डवत् ।
न च दुःखानि जायन्ते छेदनानि भवन्ति न ॥१२॥
स्वामिवर्मसमावृत्ता रक्षामन्त्राभिरक्षिताः ।
न म्रियन्ते कृष्णपत्न्यो म्रियन्ते दैत्ययोषितः ॥१३॥
छिद्यन्ते बहुधा शस्त्रैः कन्यकानां तदोल्बणैः ।
द्वेधा भूता राक्षसी या सा नैका पुनरस्ति वै ॥१४॥
हता सा जीवतो याता गता नायाति वै पुनः ।
आकाशं युद्धसंव्याप्तं रणचण्डीविभूषितम् ॥१५॥
अभवन्मोदमापन्नं चावकाशान् ददौ बहून् ।
सहस्रक्रोशपारे वै युद्धाकाशोऽभवत्तदा ॥१६॥
समन्ततः सुराष्ट्रे वै कोट्यब्जार्बुदयोषिताम् ।
एकोऽपि विद्यते नाऽत्र पुमान् रणग्लहे तदा ॥१७॥
राक्षसीनां कबन्धाश्च शिरांसि बाहवः स्तनाः ।
सक्थीनि च नितम्बाश्च व्योम्नो निपेतुरम्बरात् ॥१८॥
रक्तवर्षं मांसवर्षं पिण्डवर्षं बभूव ह ।
केशवर्षं शस्त्रवर्षं शववर्षं बभूव ह ॥१९॥
अंगवर्षं चन्द्रनिभखण्डवर्षं बभूव ह ।
नवनीतसमा देहा विदार्यन्तेऽतिकोमलाः ॥२०॥
पात्यन्ते पतिदेवार्थं परस्परं प्रियागणैः ।
यमराजः क्षणं युद्धं द्रष्टुं श्रुत्वा समागतः ॥२१॥
देवा आकाशगा युद्धं लोकयन्ति न भूतजम् ।
यदा दैत्यस्त्रीगणैश्च विज्ञातं निजनाशनम् ॥२२॥
कन्यकाशाश्वतिकत्वं तदा मन्त्रैः प्रमन्त्र्य च ।
मुक्तान्यस्त्राणि दिव्यानि भूतसंहारकाणि वै ॥२३॥
राक्षसीभिः प्रथमं च बाष्पास्त्रं प्रहितं तदा ।
बाष्पं चाऽभूदम्बरेति नाऽज्ञायत तृणादिकम् ॥२४॥
लक्ष्म्या मुक्तं किरणास्त्रं बाष्पनाशो बभूव ह ।
अथ मुमोच वै शुक्रजीवनी धूम्रमस्त्रकम् ॥२५॥
अम्बरं धूम्रसंछन्नं नेत्रयोर्ज्वलनं ह्यभूत्॥
अञ्जनी च तदा धूम्रपानं सर्वं विधाय च ॥२६॥
मुमोच तत्र वह्न्यस्त्रं राक्षसीलयकारकम् ।
शुक्रसञ्जीवनी तत्र मेघास्त्रं प्रमुमोच ह ॥२७॥
वृन्दा तदा प्रमुमोच शालग्रामास्त्रकं महत् ।
आकाशे शालशैला वै ताडयन्ति तु राक्षसीः ॥२८॥
कोटरा राक्षसी शालग्रामास्त्रं त्वगिलत् तदा ।
पांश्वस्त्रं प्रमुमोचाऽत्र धूल्याढ्यं शुक्रजीवनी ॥२९॥
अञ्जनी तु तदा वायुमन्त्रास्त्रं प्रमुमोच ह ।
नागास्त्रं षण्ढिका तत्र प्रेरयामास सर्वतः ॥३०॥
गारुडास्त्रं च कमला प्रमुमोच सुखावहम् ।
वृश्चिकास्त्रं प्रमुमोच विखाता राक्षसी तदा ॥३१॥
चिल्लिकास्त्रं प्रमुमोच गरुत्मती तदा पुनः ।
वह्न्यणुवृष्टिमकरोत् प्राणहा शुक्रजीवनी ॥३२॥
शारदा वह्निवृष्टिं च जग्रास लीलया तदा ।
अथ राक्षसपत्न्यस्ता मायायुद्धं तदा व्यधुः ॥३३॥
पाषाणान् मरुतो वृक्षान् मांसलोहितपूयकान् ।
ससृजुर्मद्यधाराश्च बाणान् शस्त्राणि सर्वशः ॥३४॥
वर्षयामासुरत्युग्रान् स्फोटचूर्णान् सवह्निकान् ।
हेतीन् समन्ततस्तीक्ष्णान् मलमूत्रादिकाँस्तथा ॥३५॥
हाहाकारस्तदा जातो भूतले कन्यकागणे ।
तदा तु योगिनीचक्रं चतुःषष्टिगणात्मकम् ॥३६॥
विधाय निजरूपाणि धराधरसमानि वै ।
जग्रसुस्ताः समस्ताश्च माया मृषोद्भवा मुहुः ॥३७॥
आमूलाल्लयमापन्ना योगिनीबलधर्षिताः ।
माया वृष्टिस्वरूपास्ता लयं यातास्तदा पुनः ॥३८॥
फेरुचिताख्याक्षस्या शवानां वर्षणं कृतम् ।
कोटिशो वै शवा व्योम्नो निपेतुर्योषितां तथा ॥३९॥
कुक्कुटीनां च गृध्रीणां काकीनां शुकयोषिताम् ।
श्येनीनां भासनारीणां कपोतीनां शवास्तथा ॥४०॥
क्रव्यादीनामुलूकीनां श्येनीनां चिबरीशवाः ।
निपेतुरम्बरात्तत्र भूतलं छन्नतां गतम् ॥४१॥
तदा विलोक्य वै शंभोर्भैरवी हि महासती ।
रूपं चकार वै नैजं दशयोजनमायतम् ॥४२॥
लक्षबाहुयुतं लक्षराक्षसी शवसर्जिनीः ।
जग्राह युगपत्सर्वा मर्दयामास तास्ततः ॥४३॥
लक्षपादैर्मूढ्मारैस्तदा चक्रुशुरुल्बणम् ।
शवसृष्टिर्लयं याता मृषा माया लयं गता ॥४४॥
अथ तदा तु भैरव्या हस्तगा दैत्ययोषितः ।
प्रतारयितुं हस्तेभ्यो निर्गन्तुं यत्नमाचरन् ॥४५।.।
एकैकास्ताः करे चक्रु रूपाण्यसंख्यकानि हि ।
काश्चिद् दश तथा काश्चित् पञ्चाशच्चापराः शतम् ॥४६॥
यथा हस्ते ममुर्नैव तथा ता व्यचरत् कलाः ।
भैरवी निजहस्तानां वर्धनं त्वकरोत्तदा ॥४७॥
तथा ता अपि राक्षस्यो वृद्धिं नैजां दधुस्तदा ।
एवं भारे तु महति त्वसंख्यदेहसर्जने ॥४८॥
भैरवीकरतस्ता वै विनिर्गत्य विमुष्टिकात् ।
जगर्जुर्व्योममार्गस्था भैरवीं मस्तके मुहुः ॥४९॥
ताडयामासुरत्यर्थमसंख्या राक्षसस्त्रियः ।
प्राणग्लहे स्थितास्ताभिर्मृत्युभीर्नैव गण्यते ॥५०॥
अथ दृष्ट्वा महालक्ष्मीरसंख्या राक्षसीस्तदा ।
कोट्यसंख्यस्वरूपास्ता अनन्तरूपधारिणीः ॥५१॥
स्वयं माता महालक्ष्मीः स्मृत्वा कृष्णनरायणम् ।
दधार रूपं ब्रह्माण्डतुल्यं कोटिभुजायुतम् ॥५२॥
ग्रहनक्षत्रताराद्या लम्बन्ते मूर्धजेषु वै ।
यस्याः सा तु महाघोरा सर्वशस्त्रप्रहारिणी ॥५३॥
मारयामास संगृह्य संगृह्य राक्षसीर्मुहुः ।
अन्या लक्ष्म्यश्चतुर्हस्ता अष्टहस्तास्तथाऽपराः ॥५४॥
षोडशहस्तिकाश्चान्या द्वात्रिंशद्धस्तसंयुताः ।
चतुःषष्टिबाहुयुक्ताः शतसाहस्रसत्कराः ॥५५॥
दशसाहस्रहस्ताश्च महालक्ष्म्या विनिर्मिताः ।
घ्नन्ति ता राक्षसीर्व्योम्नि समुत्प्लुत्य पुनः पुनः ॥५६॥
बह्व्यस्तत्र हता नष्टा व्यसवः पेतुरर्दिताः ।
मृतास्तास्तु मृता एव पुनरुत्थानवर्जिताः ॥५७॥
तदात्मानो महालक्ष्म्यामन्तर्भावं प्रपेदिरे ।
बलं त्वर्धाधिकं सर्वं नष्टं राक्षसयोषिताम् ॥५८॥
महालक्ष्मीर्भीरुलक्ष्मीरन्या लक्ष्म्यस्ततः क्षणम् ।
विलोक्य विजयं नैजं रणतूर्याण्यवादयन् ॥५९॥
कन्यकाः श्रीबालकृष्णयुता मोदमथाऽलभन् ।
अथैका रूढिका तत्र राक्षसी शैलरूपिणी ॥६०॥
भूत्वा पपात वै व्योम्नो बालकृष्णोपरि द्रुतम् ।
तावत्तलाजा ह्यभवन्महच्छैलगृहोपमा ॥६१॥
कुंकुमवापिकाक्षेत्रं तलाजाशैलरक्षितम् ।
अभवत् कन्यका गर्भं भयं दूरं ततो गतम् ॥६२॥
रूण्ढिका वेगतो यावत्तलाजापर्वतेऽपतत् ।
छिन्ना भिन्ना च शिखरैर्विदीर्णा च मृताऽभवत् ॥६३॥
अथाऽपरा भूमितलं प्रविश्य क्षितिजात्मिका ।
ह्यभवद् दीर्घरूपा वै शतयोजनमायता ॥६४॥
दर्दूंरीरूपमापन्ना दशयोजनमुच्छ्रिता ।
अधरोष्ठः कृतः पृथ्व्यास्तलरूपः सुशोभनः ॥६५॥
ऊर्ध्वोष्ठश्च कृतः स्वर्गसमस्ताराम्बरान्वितः ।
यत्र नैव हि कासाञ्चिद् विभ्रमो भयदो भवेत् ॥६६॥
कापट्येन तथा कृत्वा सर्वास्तु कन्यकास्तथा ।
कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ॥६७॥
लोमशस्याऽऽश्रमश्चापि मुखमध्ये चकार सा ।
तावन्नारायणः कृष्णो ज्ञात्वा दुश्चेष्टितं तदा ॥६८॥
राक्षस्यास्तु विनाशार्थं तथा कौतुकसृष्टये ।
स्वयं वै कन्यकारूपं दधार कन्यकासु वै ॥६९॥
चक्रं सुदर्शनं दिव्यं करे कृत्वा गले स्थितः ।
कृष्णः कृष्णानामकन्या व्यराजत क्षणं तदा ॥७०॥
सुदर्शनं महातेजोवह्नियुक्तं मुमोच सः ।
वह्नियुक्तेन चक्रेण तस्या गलमुखोदरम् ॥७१॥
चकर्त खण्डशस्तां वै मण्डुकीं रूण्ढिकां क्षणात् ।
तस्या मेदाऽस्थितो जाताश्चाकचक्यचिरोटिकाः ॥७२॥
अथाऽन्या दामिनीनाम्नी राक्षसी वीक्ष्य वै मृताम् ।
दर्दूरिकां स्वयं तेजोमयं रूपं दधार च ॥७३॥
व्योमव्याप्तं महाविद्युज्ज्वालामालाकुलं ततः ।
सुदर्शनमगिलत् सा मुखं व्यादाय वैष्णवम् ॥७४॥
तां च भित्त्वा विनिर्यातं द्रागेव तत् सुदर्शनम् ।
यथा विद्युल्लतांशाश्च निपतेयुः क्षितौ तथा ॥७५॥
दामिनी राक्षसी खण्डमयी पपात भूतले ।
अथाऽन्या द्युहना तत्र वपुर्निर्माय सूर्यवत् ॥७६॥
बालकृष्णं मुखे न्यस्योत्पपात खं दिवं प्रति ।
वीरशिस्तावदेवाऽत्र संवीक्ष्य लोमशं मुनिम् ॥७७॥
मुखे न्यस्योत्पपातोर्ध्वं ययौ दूरं यदाऽम्बरम् ।
कृष्णनारायणो बालो लोमशोऽपि च योगिराट् ॥७८॥
वह्निरूपावुभो तत्रौदरे जातौ हि दारुणौ ।
वह्निना जज्ज्वलतुश्च राक्षस्यौ मम्रतुस्तथा ॥७९॥
उदरे च विनिष्पाट्य निर्गतौ लोमशाऽच्युतौ ।
अथाऽन्या दामिनी वह्निरूपाऽभवत् तदाश्रमे ॥८०॥
लोमशस्याऽऽश्रमं सर्वं क्षेत्रं कुंकुमवापिकम् ।
ददाह वह्निना यावत् किञ्चिन्मात्रं तदा द्रुतम् ॥८१॥
बालाहकी महालक्ष्मीर्वृष्टिरूपा बभूव ह ।
वह्निं च रुन्धयामास शान्तयामास वर्षणैः ॥८२॥
धृत्वा तु दामिनीं तत्र जघान प्राणतः सती ।
मृता सा दामिनी तत्र प्रसार्य पादहस्तकौ ॥८३॥
अथाऽपरा च धीभक्ष्यानाम्नी राक्षसकामिनी ।
देवीं तु कम्भरालक्ष्मीं स्कन्धे निधाय खं ययौ ॥८४॥
दृष्ट्वा तदा तु सा साध्वी मुष्ट्या जघान धीमखीम् ।
ब्रह्मरन्ध्रे मृता धीभक्षिणी तूर्णं पपात ह ॥८५॥
शौण्डी व्याघ्रीरूपधरी भूत्वा गोपालकृष्णकम् ।
जग्राह पितरं यावत्तावत् पार्वती कारभी ॥८६॥
भूत्वा व्याघ्रीं चखादैनां पिता स्वस्थोऽभवत्तदा ।
अथाऽन्या रणचण्डीभिः कन्याभिः सर्वतोबलैः ॥८७॥
हतास्तत्रमृताः सर्वाः शतमात्राऽवशेषिताः ।
तास्तदा शरणं प्राप्ताः कुण्ठादिष्टिदमादिकाः ॥८८॥
कन्याभिस्ता निगडेषु धृताः शस्त्रविहीनकाः ।
विधवास्ताः कृष्णनारायणं स्मृत्वा प्रणेमिरे ॥८९॥
रुरुदुर्भयमग्नाश्च प्रार्थयामासुरीश्वरम् ।
हता नाथा हि नः कृष्ण वयं ते शरणं गताः ॥९०॥
उद्धारय महादुःखात् परात्पर महाप्रभो ।
लक्षलक्षप्रलक्षाणां मूलकृत्रिमयोषिताम् ॥९१॥
राक्षसीनां मृतानां त्वं समुद्धारं समाचर ।
वयं तु चाऽबलाः कृष्ण तव प्रिया हताः खलु ॥९२॥
क्व गच्छामः कृपासिन्धो तलाजावत् निजाः कुरु ।
यथालक्ष्मीः रमा राधा श्रीः सती पार्वती प्रभा ॥९३॥
माणिक्या मंजुला तासां दासीनैंजाः कुरु प्रभो ।
यद्वा तासां च दासीनां दासीर्विधेहि माधव ॥९४॥
त्वां विना न गृहं चान्यत् सुखदं त्वायतौ मतम् ।
वयं तूभयतोभ्रष्टा लभामो वै कथं सुखम् ॥९५॥
तस्मान्नैजाः कुरु कृष्ण क्षमाप्याऽस्मत्सुदारुणम् ।
कर्मप्रज्वाल्य रक्षत्वं दिव्यभावं प्रदेहि नः ॥९६॥
सुराश्च भोगिनो दैत्या दानवा राक्षसाः खगाः ।
ऋषयो मुनयो मर्त्या वृक्षाद्यास्ते प्रसूतयः ॥९७॥
तव वंश समुत्पन्नास्तव योगमुपागताः ।
कथं पापेन जीवामोऽलभ्यकान्तमुपागताः ॥९८॥
कुरु नः पावनीः सर्वा रक्षोभावविवर्जिताः ।
इत्येवं त्वर्थितस्ताभिः कृष्णनारायणः प्रभुः ॥९९॥
ताः सर्वा दिव्यदृष्ट्या च दिव्याऽऽप्प्रोक्षणकेन च ।
द्वेषभावेन च स्वस्य सततस्मरणेन च ॥१००॥
धूतपापा गतरक्षोभावाश्च ता व्यधात्तदा ।
कामधेनुगवामास्यैरन्तःकृत्वा गवोदरात् ॥१०१॥
मूत्रद्वारेण तत्रैव लोमशेन निकासिताः ।
ब्रह्मयोग्या अभवँस्ता दिव्यदेहा रमा यथा ॥१०२॥
विसस्मरुस्तदा नैजान् जन्मसंस्कारविग्रहान् ।
दिव्या देव्यो यथा तद्वज्जाताश्चन्द्रकला यथा ॥१०३॥
सर्वास्ताः कन्यकाः कृष्णनारायणस्य वाञ्च्छया ।
सौम्या द्वादशवार्षिक्यो वैष्णव्यस्तिलकान्विताः ॥१०४॥
अन्यथाकर्तृकृष्णस्य प्रभावेण हि राधिके! ।
अथ याश्च मृताः कृष्णमूर्तौ लीना रणे तदा ॥१०५॥
ताश्च सर्वाः कृष्णमूर्तेर्निर्गता दिव्यकन्यकाः ।
लक्षसंख्याश्च ताः सूर्योज्ज्वलाम्बराश्च निर्मलाः ॥१०६॥
कटकमुकुटचक्रकुण्डलरशनान्विताः ।
अजायन्त क्षणात् कृष्णनारायणेहया प्रियाः ॥१०७॥
'ओंनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
मन्त्रं श्रीलोमशस्ताभ्यो ददौ श्रीहरिसन्निधौ ॥१०८॥
हवनं कारयित्वा च ताभ्योऽन्याभ्यश्च लोमशः ।
ददौ यज्ञोपवीतानि पीताम्बराणि मालिकाः ॥१०९॥
तौलसीर्जपमालाश्च कण्ठीश्चापि ददौ तदा ।
शंखचक्रगदापद्मचिह्नान्यपि ददौ तदा ॥११०॥
भोजिता दीक्षिताः सर्वा रक्षिता लोमशाश्रमे ।
याश्च युद्धेऽभवँस्तत्र रमाद्याः कोटिकन्यकाः ॥१११॥
ताभ्यः कृष्णपतिस्तत्र परात्परसुखं ददौ ।
बाहूभ्यां ताः परिगृह्य निपीड्य निजवक्षसि ॥११२॥
धन्याऽऽशीर्वादशब्दाँश्च चुम्बनानि ददौ प्रभुः ।
युद्धश्रमोऽस्त्रशस्त्रादिस्पर्शश्रमादिकं तदा ॥११३॥
क्षणात् सर्वं निवृत्तं च रोममात्राऽपि न क्षतिः ।
सर्वासामभवत्तत्र जयकारो महानभूत् ॥११४॥
भोजिताः पूजिताः सर्वाः परिरब्धा दयालुना ।
चुम्बिता वक्षसि स्वस्य पीडिताश्चामृतीकृताः ॥११५॥
महोत्सवः कृतस्तत्र जयनिमित्तजोऽत्र च ।
देवाद्याश्च समाजग्मुः पूजिता भोजिताश्च ते ॥११६॥
यथागतं गतास्ते तु लोमशो मुनिराट् ततः ।
नामानि लक्षकन्यानां विदधे तु नवानि वै ॥११७॥
सुशीला सुसहा विद्युत् किरणा चन्द्रिका द्युतिः ।
इत्यादिशुभनामानि कृतवान् लोमशो मुनिः ॥११८॥
आश्रमं नीतवान् सर्वाः कृष्णनारायणाज्ञया ।
अथ पृथ्वी समाहूता कृष्णनारायणेन तु ॥११९॥
युद्धस्थलीं स्वयं भूमिः समीचकार वै तदा ।
अशुद्धिं लोपयामास शुद्धां भूमिं चकार सा ॥१२०॥
वृष्ट्या चापि क्षालिता सा देवेनापि ततः शुभा ।
भूमिः सा लक्षतीर्थाख्या ह्यभवत् कृष्णवन्दिता ॥१२१॥
शस्त्राणि भगवान्नैजे सौधे ररक्ष यानि च ।
युद्धे तत्र पतितानि दिव्यानि भौतिकानि च ॥१२२॥
एवं वै राधिके युद्धं पुरा तत्र बभूव ह ।
न भूतं न भविष्यच्च स्त्रीणां दिव्यगतिप्रदम् ॥१२३॥
लक्षाणां कन्यकानां तु रूपद्वयं हरीच्छया ।
व्यजायत च प्रत्येकं तत्रैकैकं विमानगम् ॥१२४॥
भूत्वा च पार्षदैर्नीतं परमाक्षरसत्पदम् ।
कन्यारूपं द्वितीयं च लोमशाश्रमसंस्थितम् ॥१२५॥
इत्येवं राधिके तेऽत्र कथितं परमाऽद्भुतम् ।
कथानकं हरेर्दिव्यं नारीयुद्धमयं परम् ॥१२६॥
पठनाच्छ्रवणाच्चास्य चिन्तनाच्चार्पणात्तथा ।
कृष्णप्रियात्वमासाद्य ब्रह्मलोके गतिर्भवेत् ॥१२७॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽसंख्यकन्यकाभिः युद्धसमर्थाभिः सह राक्षसीनां युद्धे राक्षसीनां विनाशाभिमुखपराजयेऽन्ते शरणागतिर्मुक्तिपदं कन्यकापदं च बालकृष्णकृपयेतिनिरूपणनामा चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : April 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP