संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ११५

त्रेतायुगसन्तानः - अध्यायः ११५

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! चैवमाज्ञाप्य सरितात्मिकाः ।
स्वस्वप्रदेशान् गन्तुं च ततः श्रीशंकरं हरिः ॥१॥
प्राह योगिन् तव भक्ता इमे योद्धार एव ये ।
तेभ्यो राज्यं प्रदातव्यं तद्योग्यं पार्वतं शुभम् ॥२॥
कैलाससन्निधौ चात्र पर्वते तु हिमालये ।
भूतानां पर्वताः सन्तु त्वासामस्योर्ध्वभूमिषु ॥२॥
पार्वतीयं महाराज्यं भूतासनं तदस्तु वै ।
इत्युक्त्वा शंभवे कृष्णनारायणो ददौ शुभम् ॥४॥
मुकुटं भूतनाथेति नाम्ना राज्यं ददौ तदा ।
भूतनाथस्वरूपेग भगवान् भैरवात्मकः ॥५॥
स्वस्वरूपाय भूतानामधिपाय महात्मने ।
भैरवाय ददौ तत्र मुकुटं शंकरोऽपि च ॥६॥
भैरवो राज्यमासाद्य नत्वा नारायणं प्रभुम् ।
हरं स्वपितरं नत्वा गृहीत्वा भूतमण्डलम् ॥७॥
षष्टिलक्षाधिकं शैलं हिमालयं ययौ द्रुतम् ।
भूतानामालयास्तेन पर्वता वै कृतास्तदा ॥८॥
एवं तस्मै प्रदत्वैव राज्यं श्रीभगवान् प्रभुः ।
ब्रह्माणं प्राह तत्रैव भवान् चेरावतीभुवम् ॥९॥
ब्रह्मदेशमितिख्यातां शास्तु रक्षतु सर्वदा ।
शंकरो यातु पिंगायां भूमौ प्राचीनराज्यके ॥१०॥
विष्णुर्यातु श्यामराज्यं भवन्नाम्ना प्रसिद्धिमत् ।
एवमाज्ञाप्य तान्देवान् विसर्जयित्वा चापगाः ॥११॥
ऋषीन् तत्तत्प्रदेशीयान् आज्ञाप्य गन्तुमित्यथ ।
स्वस्वस्थानानि नित्यानि चोपदेष्टुं प्रजा अपि ॥१२॥
सर्वविधान् देवसंघान् जातान् योद्धॄन् हरिस्ततः ।
प्राह मे सामवेदाख्ये देशे वसन्तु तेऽनुगाः ॥१३॥
येऽवशिष्टा भवन्त्यत्र ब्रह्मपुत्र्यास्तु पूर्वगाः ।
कामरूपप्रदेशेषु पतत्कायावधिं द्रुतम् ॥१४॥
दक्षिणे तु प्रदेशेऽत्र यावद्वै लुकशायिनम् ।
नग्ना ये पर्वताश्चापि लुकहीतानदीं प्रति ॥११॥
तन्मध्ये सामदेशम् आ अभिव्याप्य वसन्त्विति ।
सर्वयोद्धृगणानेवं वासयित्वा हरिः स्वयम् ॥१६॥
आसामानां नृपं तत्र शिवलिंगं चकार ह ।
शिवलिंगाख्यकगणो नीत्वा सर्वान् भटाँस्ततः ॥१७॥
आसामीयप्रदेशे संवासं चक्रे समन्ततः ।
शिवलिंगोद्भवां देवीं शिवां कामस्वरूपिणीम् ॥१८॥
कामरूपीयकामाक्षीं सह नीत्वा ययौ गणः ।
पर्वते तन्मन्दिरं च शुभमुच्छ्रितमालयम् ॥१९॥
कृत्वा संस्थापयामास कामरूपां सतीं गणः ।
मातरं तां सदा मत्वा पूजयामास सादरम् ॥२०॥
स्वनाम्ना नगरं श्रेष्ठं स्थापयामास चोच्छ्रये ।
एवं नारायणो दत्वा शिवलिंगाय राज्यकम् ॥२१॥
भटान् सर्वान् व्यवस्थाप्य देवान् विसृज्य वै मुनीन् ।
ततो विमाने संगृह्य कोटिकन्याः प्रजार्पिताः ॥२२॥
दशसाहस्रकन्याश्च सेविका विंशतिश्रिताः ।
विंशतिपितृकन्याश्च तथा ब्रह्मप्रियाः पराः ॥२३॥
संगृह्य श्रीकृष्णनारायणस्वामी सलोमशः ।
मातापितृयुत आयाद् व्योम्ना काशीं श्रियाः स्थलीम् ॥२४॥
शिवराजगृहे यत्र निजलक्ष्मीर्हि कन्यका ।
राजते सप्रतीक्षा वै प्रति श्रीपुरुषोत्तमम् ॥२५॥
तत्रोद्याने वरणायास्तटे निजं विमानकम् ।
अवतार्य भुवि कृष्णनारायणो ययौ गृहम् ॥२६॥
शिवराजं हरं नत्वा श्वशुरं पार्वतीं तथा ।
भक्तं जयं च चन्द्रं च कृष्णं धेनुपमित्यपि ॥२७॥
एकान्ते स्वसतीं लक्ष्मीं मिलित्वा स्वप्रियां ततः ।
तां विमाने सर्वकन्याऽऽश्लेषं तासां च दर्शनम् ॥२८॥
कारयित्वा तथा पित्रोर्लोमशस्यापि दर्शनम् ।
आश्वास्य च पुनस्तस्याः पितृगेहे निवेश्यताम् ॥२९॥
आशीर्दत्वा विमानेन भगवान् पुरुषोत्तमः ।
आययौ कुंकुमवापीक्षेत्रं चाऽक्षरसंज्ञकम् ॥३०॥
फाल्गुनस्याऽसिते पक्षे द्वितीयायां हरिः स्वयम् ।
आययौ कुंकुमवापीक्षेत्रं सायं परः प्रभुः ॥३१॥
मासान्ते त्वागतं वीक्ष्य भ्रातृसम्बन्धिसज्जनाः ।
रुद्रो देवाश्च तीर्थानि अश्वपट्टसरः स्वयम् ॥३२॥
ऋषर्योऽशाऽवताराश्च तथा भक्ताश्च कोटिशः ।
आययुः सन्निधौ दृष्ट्वा तेजो विलक्षणं तु खे ॥३३॥
दृष्ट्वा दिव्यं विमानं वै श्रीनारायणशोभितम् ।
कोटिसूर्यप्रभं रम्यं चन्द्रकान्तिसुशीतलम् ॥३४॥
कोटिकन्याऽयुतकन्याविंशतिकन्यकान्वितम् ।
जयशब्दान् प्रचक्रुस्तेऽक्षरक्षेत्रनिवासिनः ॥३५॥
लाजाभिश्चाऽक्षतैश्चैव काश्मीरैः कुंकुमैस्तथा ।
वर्धयामासुरत्यर्थं विमानं पारमेश्वरम् ॥३६॥
अवाततार च तदा पश्चिमेऽश्वसरोवरात् ।
उद्यानेऽनादिकृष्णस्य प्रासादसन्निधौ ततः ॥३७॥
अवतेरुर्विमानाच्छ्रीस्वामी नारायणो हरिः ।
ब्रह्मप्रियाः पितृकन्याः प्रजाकन्याश्च सेविकाः ॥३८॥
लोमशश्च तथा चान्ये महर्षयस्तथा पिता ।
माता रमादिकाः सत्यो विविशुश्च निजालयम् ॥३९॥
विशश्राम हरिर्माता पिता क्षणं च लोमशः ।
कन्यकास्ता हरेः सौधं परात्परमलोकयन् ॥४०॥
अक्षरस्थाऽतिसौन्दर्यसम्पद्व्याप्तं महालयम् ।
दिव्यस्मृद्धियुतं कोटिसामर्थ्यैश्वर्यराजितम् ॥४१॥
साप्तभौमं पुत्तलैश्चेश्वराणां मण्डितं शुभम् ।
ब्रह्मह्रदेन च ब्रह्मसरसा चाभिशोभितम् ॥४२॥
दिव्यं दिव्यगुणोपेतं दिव्ययन्त्रादिराजितम् ।
दृष्ट्वाऽऽश्चर्यं परं प्राप्तास्ताः सर्वाः कन्यकास्ततः ॥४३॥
अनादिश्रीकृष्णनारायणः स्वां भगिनीं तदा ।
सन्तोषां प्राह चैताभ्यो भोजनं दीयतां स्वसः ॥४४॥
भ्रातृजायां तथा देवीं त्वमृतां प्राह माधवः ।
एताभ्यो दीयतां पेयं मुखवासादिकं शुभम् ॥४५॥
इत्युक्ते सहसा ते द्वे कल्पचिन्तामणिप्रजम् ।
भोजनं शतरूपं च पेयं बहुविधं तथा ॥४६॥
ददतुर्बहुसत्कारं चक्रतुः कृष्णयोषिताम् ।
समाश्लिक्षँश्च ताः सर्वाः स्वसारं भ्रातृयोषितम् ॥४७॥
तथाऽन्याः कन्यकाश्चापि ऋषिपत्नीश्च योषितः ।
अथ कृष्णार्पितया सुदिव्यया दृष्टिधारया ॥४८॥
ताः सर्वा लोकयामासुर्दिव्यास्ताः कन्यकास्तदा ।
वल्ल्यात्मिकास्तथा पक्षिमृग्यादिरूपधारिकाः ॥४९॥
कृष्णकान्ता बहुरूपा विलोक्याऽऽश्चर्यमावहन् ।
पश्चाच्छ्रीलोमशं प्राह भगवान् पुरुषोत्तमः ॥५०॥
एता नेया भवतैव गुरो शुभनिजाश्रमे ।
ब्रह्मप्रियादिभिः सार्धे रक्षणीयाः प्रयत्नतः ॥५१॥
लोमशश्च पूजितो भोजितोऽभिवन्दितस्तथा ।
कन्या नीत्वाऽऽज्ञया नैजाश्रमं वै स तदा ययौ ॥५२॥
भगवाँश्च विशश्राम पितरौ ययतुः सुखम् ।
अथ वै राधिके! कृष्णनारायणः स्वयं प्रभुः ॥५३॥
फाल्गुने प्रचकारैव पुष्पदोलमहोत्सवम् ।
कारयित्वा दिव्यरंगान् विचित्रान् वारिमिश्रितान् ॥५४॥
हेमन्तभगवद्भ्यां पार्षदाभ्यां चान्यपार्षदैः ।
सामग्रीः क्लृप्तयित्वाऽथ समारभत खेलनम् ॥५५॥
क्षेपकैर्यन्त्रवर्यैश्च सौवर्णैः श्रीवसन्तकम् ।
पूजयित्वा निजमूर्तिं तथा कृष्णनरायणम् ॥५६॥
अक्षरं च तथा मुक्तान् तथा च सांख्ययोगिनीः ।
स्वयं धृत्वा करे यन्त्रं सौवर्णं रंगसंभृतम् ॥५७॥
चिक्षेप रंगं मर्यादास्थितासु जनतासु वै ।
निजाऽसंख्यासु कान्तासु भक्तभक्तासु वै मुहुः ॥५८॥
भक्तेषु सात्त्वतेष्वेवं महर्षिषु जनेषु च ।
गोपीषु गोपभक्तेषु चिक्षेप रंगमुत्तमम् ॥५९॥
प्रचिक्षेप गुलालं च रक्तवर्णानकारयत् ।
सर्वान्निजाश्रिताँश्चापि स्वयं रक्तोऽभवत्तथा ॥६०॥
रक्तं व्योमाऽभवच्चापि पिशंगं कैसरं तथा ।
अश्वपट्टसरसश्च जलं रंगविमिश्रितम् ॥६१॥
चित्रभावं गतं यद्वद् व्योम्नीन्द्रधनुषा समम् ।
भूतलं चाऽक्षरं क्षेत्रं चित्ररंगमयं ह्यभूत् ॥६२॥
मृत्तिका कुंकुमवापीक्षेत्रीया चन्दनाकृतिम् ।
प्राप्ता पिशंगरूपं सा रंगवारिसुमिश्रिता ॥६३॥
अथैवं पुष्पदोलस्य खेलनं संविधाय सः ।
सस्नौ हरिस्तु सर्वाभिः प्रजाभिः सह चाऽश्वके ॥६४॥
ततो वनेषु वृक्षेषु नूत्नाम्बरधरा जनाः ।
ययुः सुगन्धवाय्वाभिव्याप्तोद्यानेषु चाभितः ॥६५॥
तत्र पुष्पमयी दोला प्रेंखां शाखासु शाखिनाम् ।
भिन्नां भिन्नां विचित्रां च बन्धयित्वा समन्ततः ॥६६॥
फलपुष्पादिभिस्तत्र कृत्वा शोभामनुत्तमाम् ।
नूत्नबेषधराः सर्वाः कन्यका भगवाँस्तथा ॥६७॥
प्रजाजनाश्च वै सर्वे पुष्पदोलमहोत्सवे ।
आन्दोलनं शुभं चक्रुर्जहृषुश्चापि निर्भरम् ॥६८॥
सख्यः परस्परं सर्वाश्चान्दोलयन्ति कन्यकाः ।
ब्रह्मप्रिया निजं कान्तं चान्दोलयन्ति भावतः ॥६९॥
कीर्तयन्ति विविधानि चमत्काराणि कीर्तनैः ।
नृत्यन्ति च तदा काश्चिद्धरेरान्दोलनान्तिके ॥७०॥
वादयन्ति सुवाद्यानि चापराः कृष्णसन्निधौ ।
तथाऽन्या हासयन्त्येव कृष्णं नर्मवचोयुताः ॥७१॥
अपराश्च ददुस्तस्मै कान्ताय शीतलं जलम् ।
इतराश्च ददुस्तस्मै पक्वफलानि योषितः ॥७२॥
बह्व्यः कृष्णं निजं कान्तं कृत्वा स्वान्दोलने ततः ।
पद्भ्यां सहैव दोलां स्वामान्दोलयति वै मुहुः ॥७३॥
अनादिश्रीकृष्णनारायणस्वामी पतीश्वरः ।
ज्ञात्वा सर्वमनांस्यत्राऽसंख्यरूपोऽभवत्तदा ॥७४॥
प्रतिकन्यं प्रतिनारिप्रतिभक्तं प्रतिद्रुमम् ।
किशोरश्चाऽभवद् रम्यः कोटिकाममदापहः ॥७५॥
सर्वासां च सतीनां च भक्तानां ब्रह्मयोषिताम् ।
सेवां संगृह्य भगवान् पुनश्चैकविधोऽभवत् ॥७६॥
एवं चैत्रे कृष्णपक्षे दिने तु प्रथमे हरिः ।
पुष्पदोलोत्सवं श्रेष्ठं चकाराऽक्षरक्षेत्रके ॥७७॥
ततो गेहं जगामाथ भोजयामास वै पुनः ।
सायं समुत्सवं चक्रे गीतनर्तनवादनैः ॥७८॥
ततः सुप्तिं ययुः सर्वे विश्रान्तिं प्रापुरञ्जसा ।
अथैवं वर्तमानस्य श्रावणस्तु समागतः ॥७९॥
भक्तैः संक्लृप्य दोलाश्च विविधाः स्वर्णराजतैः ।
अनेकभूषाशोभाढ्याः पुष्पहारालिराजिताः ॥८०॥
दिव्यहीरकमण्याद्यैः खचिताश्च सुगन्धिताः ।
दिव्यकोमलशय्याभिर्विराजिताः शुभासनैः ॥८१॥
तत्र नारायणस्वामिकृष्णकान्तं निषाद्य तु ।
ब्रह्मप्रियाश्च ता आन्दोलयामासुः स्वमीश्वरम् ॥८२॥
अथाऽऽश्चर्यमभूत्तत्र मेघा वै मानुषास्तदा ।
भूत्वा व्योम्नो हरिं त्वान्दोलनार्थं तत्र चाययुः ॥८३॥
प्रेंखां च नूतनां विद्युत्प्रभां दिव्यां निराश्रयाम् ।
व्योमाश्रयां ददुस्तस्मै श्रीकृष्णाय परात्मने ॥८४॥
यत्रैकैकांगके तत्र मुक्ता गोप्यश्च पार्षदाः ।
अवताराश्च धामानि दृश्यन्ते ईश्वरास्तथा ॥८५॥
ऋषयो मुनयो देवाः पितरो मानुषा अपि ।
समुद्राः पर्वताश्चापि ग्रहा नक्षत्रमण्डलम् ॥८६॥
दिक्पाला लोकपालाश्च तथा पातालवासिनः ।
क्षीरोदः श्वेतधामाऽपि विशालाऽक्षरवासिनः ॥८७॥
अव्याकृतं तथा तत्रामृतं धामापि दृश्यते ।
गोलोकं चापि वैकुण्ठं साकेतं च किलासकम् ॥८८॥
तथा चतुर्मुखो ब्रह्मा ब्रह्मा चाष्टमुखस्तथा ।
तथाऽजः षोडशमुखो द्वात्रिंशदाननस्तथा ॥८९॥
पञ्चाशदाननश्चापि शताननोऽपि दृश्यते ।
सहस्रानन एवापि लक्षाननोऽपि दृश्यते ॥९०॥
कोट्याननस्तथा ब्रह्मा दृश्यते मणिमण्डले ।
तादृशी दिव्यदोला वै मेघैर्दत्ता तु शार्ङ्गिणे ॥९१॥
अनादिश्रीकृष्णनारायणो जग्राह तां तदा ।
आरुह्याऽऽन्दोलनं चक्रे मेघान् पप्रच्छ वै तदा ॥९२॥
कस्मादियं समानीता सर्वब्रह्माण्डदर्शिका ।
दिव्या प्रेंखा शुभा योग्या मम सर्वेशितुः कृते ॥९३॥
मेघाः प्राहुर्महाराज वयं काश्यां समागताः ।
आषाढे तीर्थयात्रार्थं वरणायास्तटे तदा ॥९४॥
दृष्टा महालये रम्ये शिवराजस्य कन्यका ।
वयं तत्र मिथो वार्तामकरवाम शोभनाम् ॥९५॥
स्नानं च दर्शनं चात्र कृत्वा गन्तव्यमेव तु ।
अश्वपट्टसरस्तीर्थं लोमशस्याश्रमं शुभम् ॥९६॥
अक्षराख्यं शुभं क्षेत्रं मोक्षदं शाश्वतं परम् ।
यत्राऽनादिकृष्णनारायणस्वामी परः पुमान् ॥९७॥
सर्वावतारधर्ता यः सर्वकारणकारणम् ।
विराजते महाराजोऽनादिश्रीपुरुषोत्तमः ॥९८॥
बालकृष्णः स्वयं साक्षात्परमात्मा परात्परः ।
कम्भराश्रीसुतः श्रीमद्गोपालकृष्णबालकः ॥९९॥
तस्यैव दर्शनार्थं वै गच्छामश्चेत एव नु ।
तच्छ्रुत्वा कन्यका प्राह दोला मम गृहेऽस्ति वै ॥१००॥
तस्यार्थं सा प्रदेया वै यदि गन्तव्यमस्ति हि ।
तया वै दुःखहालक्ष्म्या दत्तेयं चाहृता प्रभो ॥१०१॥
तद् गृहाण कृपासिन्धो कन्याभावभरः प्रभुः ।
इत्युक्तो भगवाँश्चाति जहर्ष चाददे तु ताम् ॥१०२॥
आशीर्वादान् ददौ तस्यै तेभ्यश्चापि पुनः पुनः ।
मेघा नत्वा ययुर्व्योम कृष्णनारायणः स्वयम् ॥१०३॥
आन्दोलनं स्वयं चक्रे दोलायां श्रावणे स्मरन् ।
लक्ष्मीं नारायणीं देवीं मन्यते तु महोत्सवम् ॥१०४॥
इत्येवं कथितं कृष्णनारायणस्य शोभनम् ।
चरितं मोक्षदं राधे सर्वसम्पत्प्रदं शुभम् ॥१०५॥
पठनाच्छ्रवणाच्चापि श्रावणात्पाठनादपि ।
मननान्मोक्षदं दिव्यां ब्राह्मीं तनुं ददाति च ॥१०६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभुर्भूतासनराज्यं भैरवाय, नग्नपर्वतराज्यं सामराज्यं च विशिष्टयोद्धृभ्यः प्रदत्तवान्, सुन्दरवने नदीः स्वस्वप्रदेशान् गन्तुमाज्ञाप्य कुंकुमवापीक्षेत्रं प्रत्यागमने सति फुल्लदोलोत्सवं श्रावणोत्सवं च कृतवानित्यादिनिरूपणनामा पञ्चदशाधिकशततमोऽध्यायः ॥११५॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP