संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १०८

त्रेतायुगसन्तानः - अध्यायः १०८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके देवैर्ध्याते स्मृते नरायणे ।
कुंकुमवापिकाक्षेत्रे बालकृष्णः परः पुमान् ॥१॥
प्राह स्वान्परमान् भक्तानृषिं मंकणकं यतिम् ।
मंकिरयं महर्षिं च कूर्मिणम् ऋषिपूजितम् ॥२॥
प्राचीनबर्हं त्रीतं च प्रभूतानर्षिमुत्तमम् ।
रुशायिनं च खासीनं चांगश्यामलकं मुनिम् ॥३॥
आरकर्णं ब्रह्मदास्यमनामयर्षिमित्यपि ।
श्यामलर्षिं मलयर्षिं चतुर्दशर्षिमण्डलम् ॥४॥
समाहूय हरिः प्राह चाऽश्वपट्टसरःस्थितान् ।
शृण्वन्तु ऋषयः सौम्या महाभागवता यतः ॥५॥
तापसा वैष्णवाग्र्याश्च मम ध्यानपरायणाः ।
हिमालयात् पूर्वदेशे दक्षिणे च प्रदेशके ॥६॥
पतत्काये च वर्तन्ते विमाने पितृकन्यकाः ।
प्रधर्षितास्तु ता दैत्यैस्ततः पिता तदाऽर्यमा ॥७॥
ब्रह्मविष्णुमहेशाश्च संकर्षणो महान् प्रभुः ।
एते दैत्याश्च युयुधुर्जघ्नुर्दैत्यासुराँस्ततः ॥८॥
मृतानुज्जीवयामासुरारुणान् सूर्यपार्षदान् ।
वैष्णवान् शांकराँश्चापि वैश्वसृजाँश्च कोटिशः ॥९॥
तेभ्यो वरप्रदानार्थं देवैर्वचनमर्पितम् ।
पार्षदैरर्थितो मोक्षः परमोऽक्षरतः परः ॥१०॥
सुरा दातुमशत्तरास्तं ततस्ते चाऽरुणादयः ।
बोधिता देववर्गैश्च तादृङ्मोक्षप्रदं च माम् ॥११॥
ततस्ते ध्यानमग्नाश्च मामिदानीं स्मरन्ति वै ।
अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ॥१२॥
भवद्भ्यश्च महर्षिभ्यो गतेभ्यो मम दासताम् ।
महाभागवतेभ्यो वश्चाज्ञापयामि सर्वथा ॥१३॥
यूयं यात क्षणात्तत्र पतत्कायाद्रितः परम् ।
वर्षे किंपुरुषे गत्वा प्राग्ज्योतिष्षु तथाऽऽदरात् ॥१४॥
प्राचीनाऽद्रिप्रदेशेषु विचरताऽपि सर्वतः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥१५॥
मन्त्रमिमं प्रदद्ध्वं च सर्वेभ्यो वै सुराज्ञया ।
कन्यारक्षकशंभ्वाद्याः प्रतीक्षन्ते च मामपि ॥१६॥
भवद्भिः सः प्रदेशश्च कार्यो भागवतात्मकः ।
मिलित्वा चारुणाद्यैश्च कारणीया ह्युपासना ॥१७॥
प्रवर्तनीया मे भक्तिर्दास्ये तेषामभीष्टकम् ।
विमानैर्यात वै सर्वे मा चिरं प्रोच्य चेति वै ॥१८॥
ददौ दिव्यं विमानं च भगवान् पुरुषोत्तमः ।
ययुस्ते ऋषयश्चतुर्दश क्षणेन चाम्बरात् ॥१९॥
पतत्काये पर्वतोर्ध्वे विमानं तत् स्थिरं व्यधुः ।
अपश्यन् व्योमसंस्थं च पितृकन्याविमानकम् ॥२०॥
भास्वरं कोटिसूर्याभं विमानं वीक्ष्य कन्यकाः ।
ब्रह्मविष्णुमहेशाद्यास्तथा चारुणपार्षदाः ॥२१॥
जयशब्दान् हर्षनादान् चक्रुरुत्साहसंभताः ।
ऋषयोऽपि तदा कृष्णनारायणो जयत्विति ॥२२॥
इत्येवं जयशब्दाँश्च प्रचक्रुर्व्योमसंस्तरे ।
जय कृष्ण जय नारायण श्रीपुरुषोत्तम ॥२ ३॥
जयोऽस्त्वनादिदेवस्य कृष्णनारायणस्य वै ।
अक्षरातीतकृष्णस्य परब्रह्मण आ जयः ॥२४॥
एवं तु भजनं चक्रुस्तच्छ्रुत्वा व्योममार्गतः ।
ऋषीणां वै विमाने ते दशयोजनविस्तरे ॥२५॥
ययुः सर्वे तु ते नेमुः परमर्षीन् ततो मुहुः ।
कन्यकाभिः पितृजाभिः कुमारिकाभिरेव च ॥२६॥
प्रथमं पादुकासम्मार्जनं ततश्च पादयोः ।
ऋषीणां सेवनं पादप्रक्षालनं फलार्पणम् ॥२७॥
जलार्पणं स्वागतादि चन्दनाद्यर्घ्यमित्यपि ।
स्वासनादि प्रदत्तं च मधुपर्कादिकं कृतम् ॥२८॥
ततस्तेषु च देशेषु तत्पद्धत्या निरन्तरम् ।
प्राघूणिकानां सन्मानं कुमारीभिर्विधीयते ॥२९॥
किंपुरुषप्रदेशानां मंगलं कार्यमेव च ।
कुमारिकाभिः सर्वत्र प्रथमं सम्प्रवर्त्यते ॥३०॥
राधिके कन्यकाद्यास्ते विधायर्षिसमर्चनम् ।
निन्युरतान् स्वं विमानं च ततस्ते ऋषयोऽमलाः ॥३१॥
परब्रह्मप्रतापेन परभावमुपागतः ।
विष्णोः शंभोर्ब्रह्मणश्चार्यम्णः पूजां प्रचक्रिरे ॥३२॥
अनादिश्रीकृष्णनारायणशिषः समूचिरे ।
श्रीमतां स्मरणादत्र प्रेषितास्तेन चोचिरे ॥३३॥
मन्त्रदानार्थमेवाऽत्र प्रेषिताश्चेति चोचिरे ।
किंपुरुषः समन्ताच्च कर्तव्यो वैष्णवः खलु ॥३४॥
इत्याज्ञा श्रीकृष्णनारायणस्याऽस्तीति चोचिरे ।
ततोऽनादिकृष्णनारायणः श्रीभगवान् स्वयम् ॥३५॥
आगमिष्यति सर्वात्मेत्येवं तेभ्यः समूचिरे ।
श्रुत्वा सर्वे जहृषुश्च विमानद्वयमेव तु ॥३६॥
चन्द्रावतीनदीतीरे शोभनेऽरण्यसन्निधौ ।
ऋषीणामाज्ञया चावतारयामासुरुत्सुकाः ॥३७॥
मीनस्थानं वनं रम्यं विलोक्य तत्र ते जनाः ।
हवनं चक्रिरे दैवम् ऋषयस्ते च वैष्णवाः ॥३८॥
ततोऽर्यम्णः सेवकेभ्यश्चारुणेभ्यो महर्षयः ।
'ओंनमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥३९॥
इतिमन्त्रं ददुस्तत्र स्रजं च तौलसीं गले ।
पितृपुत्रा वैष्णवास्ते ततोऽभवन् सहस्रशः ॥४०॥
अयुताऽयुतसंख्यास्ते कृष्णनारायणं हरिम् ।
भेजिरे च ततस्तत्र ऋषयस्ते तपोधनाः ॥४१॥
विष्णुजेभ्यः पार्षदेभ्यो ददुर्मन्त्रं तमेव च ।
रुद्रस्य च गणेभ्यश्च ब्रह्मशिष्येभ्य इत्यपि ॥४२॥
कोटिकोटिसहस्रेभ्यो ददुर्मन्त्रं तमेव च ।
ते सर्वे वैष्णवास्तत्र भेजिरे पुरुषोत्तमम् ॥४३॥
अथर्षयस्ततः पितृकन्याभ्यश्चापि तं मनुम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥४४॥
प्रददुश्चेति कन्यास्ता भेजिरे पुरुषोत्तमम् ।
अथैवं दीक्षणात् पश्चात् कामवल्लीद्रुमोद्भवम् ॥४५॥
ऋषीणां दानतो मिष्टं सिद्धान्नं भोजनादिकम् ।
ददुर्वै वैष्णवेभ्यश्च कन्याभ्यश्चापि ते द्विजाः ॥४६॥
भुक्त्वा चन्द्रावतीनद्यां सस्नुस्ते वैष्णवादयः ।
अथाऽत्र मन्त्रयामासुः ऋषयो वैष्णवास्तथा ॥४७॥
ब्रह्मविष्णुमहेशाश्चार्यमा च कन्यकास्तथा ।
मीनकङ्गूनदीतीरे कर्तव्यो वैष्णवो मखः ॥४८॥
तत्र प्राग्ज्योतिषां सर्वाः प्रजाः समन्ततः किल ।
आहूता आगमिष्यन्ति आसमुद्राद्धि सर्वतः ॥४९॥
किंपुरुषस्य खण्डस्याऽऽगमिष्यन्ति प्रजास्तथा ।
यज्ञे ताभ्यः प्रदेयो वै मन्त्रस्तु वैष्णवो यतः ॥५०॥
इत्येवं श्रीहरेराज्ञा पूर्णा चात्र भविष्यति ।
ब्रह्मा प्राह मखे तत्र युद्धं चापि भविष्यति ॥५१॥
तामस्यो वै प्रजास्त्वत्र वर्तन्ते पार्वता नृपाः ।
जलपानफिलीपानवारणीयप्रदेशजाः ॥५२॥
वर्तन्ते तामसाश्चाति मानवा राक्षसोपमाः ।
एतेष्वपि प्रदेशेषु तैस्तु युद्धं भविष्यति ॥५३॥
ततः स्याद् वैष्णवी भूमिः पावनी तीर्थरूपिणी ।
अस्त्वेवम् ऋषयः प्राहुर्विष्णुः प्राह तथाऽस्त्विति ॥५४॥
रुद्रः प्राह तथाऽस्त्वेवं चार्यमा प्राह ओमिति ।
मीनकङ्गूनदीमूले मेलकांगाभुवस्तले ॥५५॥
मखः प्रजायतां सर्वदेशानां मध्यभूतले ।
इतिनिश्चित्य ते सर्वे प्रययुर्वै हिमालयात् ॥५६॥
प्रागुत्तरे प्रदेशे वै ईशानदिग्भवे शुभे ।
पिंगदेशे किंपुरुषे यज्ञार्थं विष्णुसंहिताः ॥५७॥
मेनकांगावने तत्र मीनकङ्गूनदीतटे ।
पिंगारण्ये प्रचक्रुस्ते यज्ञार्थं भूमिशोधनम् ॥५८॥
अंगस्वांगापश्चिमे च शालावत्यास्तु पूर्वतः ।
पञ्चाशद्योजनमाने वर्तुलेऽरण्यशोभिते ॥५९॥
मीनकंग्वाः पश्चिमे च यज्ञमण्डपमाचरन् ।
मीनकंग्वाः पूर्वतश्चाऽवसथान् चक्रुरुत्तमान् ॥६०॥
मीनकंगूभयतीरे ऋष्याश्रमान् व्यधुस्तदा ।
देवाश्रमान् पितृवासान् सिद्धाश्रमान् व्यधुस्तथा ॥६१॥
ईश्वराणामाश्रमाँश्च शालावतीनदीतटे ।
चक्रुर्ब्रह्ममहेशाद्याः पूर्वभागेऽतिशोभने ॥६२॥
मुक्तानां वैष्णवानां चाश्रमान् रम्यान्मनोहरान् ।
शालावत्याः पश्चिमे च प्रचक्रुर्व्योमगामिनाम् ॥६३॥
इत्येवं त्रिणदं देशं पिंगारण्यं महायतम् ।
यज्ञार्थं कल्पयित्वैव दूतैः सर्वान् समाह्वयन् ॥६४॥
मुक्ताँस्तथेश्वरान् सर्वानवताराँस्तिथेश्वरीः ।
ब्रह्मप्रियास्तथा पितॄनृषीन्देवान् दिगीश्वरान् ॥६५॥
मानवान् देवजातीश्च पातालस्थान् सतीः सतः ।
गान्धर्वान् किंपुरुषाँश्च विद्याध्रानप्सरोगणान् ॥६६॥
देवीश्च योगिनीश्चापि कैलासीयान् समग्रतः ।
वैकुण्ठीयान् समस्ताँश्च सत्यीयाँश्च समस्ततः ॥६७॥
पितृगणान् समस्ताँश्च सुरेश्वरान् सुराँस्तथा ।
दिक्पालान् पृथिवीपालान् प्रजापालान् समग्रतः ॥६८॥
पशून् पक्षिगणाँश्चापि काश्यपीर्बहुलाः प्रजाः ।
वल्लीर्वृक्षान् तृणस्तम्बान् कन्दौषधिकदम्बकान् ॥६९॥
नदान् नदीस्तटाकाँश्च सरांसि सागराँस्तथा ।
पर्वतान् खातभागाँश्चाऽखातानरण्यभूमिकाः ॥७०॥
वनान्युपवनादीनि वापीश्च दीर्घिकाः प्रहीन् ।
तीर्थानि सागाराँश्चापि नरान्नारीः समन्ततः ॥७१॥
गणेशान् कार्तिकेयाँश्च हनूमतश्च पार्षदान् ।
हेतीन् सर्वान् समूर्तांश्च सुदर्शनादिकाऽऽयु्धान् ॥७२॥
मन्त्रान् वेदान् सर्वविद्याः कलाः सर्वा रसाँस्तथा ।
तत्त्वानि चापि सर्वाणि चैत्यानि विविधान्यपि ॥७३॥
ऋतून् मासान् वत्सरादीन् युगान्दिनानि च क्षणान् ।
मायां गुणान् प्रकर्माणि याम्यान् प्रेतांश्च दानवान् ॥७४॥
दैत्यानासुरभावाँश्च राक्षसान् ब्रह्मवंशजान् ।
सर्वान् मखे महेशाद्या आह्वयाञ्चक्रिरे तदा ॥७५॥
आजग्मुस्ते महीमानाः सर्वलोकेभ्य उत्सुकाः ।
देवत्रयाऽनुगास्तेषामातिथ्यं चक्रुरुत्सवे ॥७६॥
ब्रह्मस्थाने स्वयं ब्रह्मा रुद्रस्थाने हरः स्वयम् ।
विष्णुस्थाने स्वयं विष्णुः पितृस्थानेऽर्यमा स्वयम्॥७७॥
मातृकाश्चासने तासां ग्रहाणां -चासने ग्रहाः ।
दिक्पालानामृषीणां च स्थानेषु चेतनास्तु ते ॥७८॥
निषेदुश्चान्यदेवानां स्थानेषु देवयोषिताम् ।
समूर्तास्ते निषेदुश्च देवा देव्यो यथोचितम् ॥७९॥
मुख्यदेवः स्वयं तत्राऽनादिकृष्णनरायणः ।
संस्मृतस्तैस्तदा साक्षान्मातापितृसमन्वितः ॥८०॥
लोमशादिसमेतश्च ब्रह्मप्रियासमन्वितः ।
विमानेनाऽऽययौ शीघ्रं भगवान् पुरुषोत्तमः ॥८१॥
कल्पवल्लीकल्पवृक्षकल्पधेन्वादिसंयुतः ।
याज्ञिकाः स्वागतं चक्रुर्बहुमानपुरःसरम् ॥८२॥
समाजो हर्षमापन्नः परमेश्वरदर्शनात् ।
वासं कृत्वाऽऽप्लवनं च यज्ञभुवं हरिर्ययौ ॥८३॥
कल्पवल्ल्यादिभिस्तत्र घृतकुल्यास्तदाऽऽयताः ।
दधिकुल्या मधुकुल्या दुग्धकुल्यास्तथाविधाः ॥८४॥
रसकुल्या रसशालाभृता मिष्टान्नकामृतैः ।
हव्यसामग्र्यसंख्याश्च भक्ष्यसामग्र्यनन्तता ॥८५॥
विनिर्मितास्तदा तत्र परमेशप्रतापतः ।
अनादिश्रीकृष्णनारायणश्रीपुरुषोत्तमः ॥८६॥
प्रधानदेवसदने स्वर्णासने व्यराजत ।
यजमानः स्वपत्नीश्रीकम्भरासहितः पिता ॥८७॥
श्रीमद्गोपालकृष्णो वै नैजासने व्यराजत ।
पार्षदो भगवन्हेमन्तकौ देवप्रकाशकः ॥८८॥
स्वयंप्रकाशो भगवान् व्यराजन्त सुमण्डपे ।
वरणं देहशुद्धिश्च पुण्याहवाचनादिकम् ॥८९॥
अंगदेवस्थापनादि कृत्वा श्रीलोमशो मुनिः ।
वह्निं कुण्डे समन्त्रं च प्रातिष्ठिपत् ततः परम् ॥९०॥
हवनं वेदमन्त्रैश्च प्रावर्तत सुखोचितम् ।
गणेशभूतयक्षाद्याः सुराद्याश्च निजादनम् ॥९१॥
स्वस्वभागान् वह्निमुखाज्जगृहुर्हरिणाऽर्पिताः ।
पितृदेवा अतृप्यन्त चेश्वरा मुक्तकोटयः ॥९२॥
आमन्त्रिताश्च परितः प्राग्ज्योतिषां च मानवाः ।
जीवसुमातृकजना मलयस्य जनास्तथा ॥९३॥
इरावतीतटस्थाश्च मीनकङ्गूतटस्थिताः ।
शालावतीतटस्थाश्च शिक्षांगातटसंस्थिताः ॥९४॥
अंगशिक्षांगतीरस्था हरांगातटवासिनः ।
तारिमातटवासश्च महतीतटवासिनः ॥९५॥
आमूरतटवासाश्च सरित्प्रदेशवासिनः ।
तन्मध्यदेशवासाश्चाऽऽहूता यज्ञे तु मानवाः ॥९६॥
देशकल्याणहेतुर्वै मन्त्रोऽयं वैष्णवोत्तमः ।
अनादिश्रीकृष्णनारायणश्रीपतिदैवतः ॥९७॥
सम्पद्यतेऽत्र गन्तव्यं सर्वैः कल्याणहेतवे ।
इत्यामन्त्रणमाश्रुत्य सात्त्विका मानवास्तथा ॥९८॥
राजसाश्चापि विप्राद्याः क्षत्रिया वैश्यजीविनः ।
वैश्योत्तमास्तथा शूद्रा नार्यो नरा ययुर्मखम् ॥९९॥
विमानैर्व्योमयानैश्च गरुडैश्च जटायुकैः ।
आत्मानं कृतकृत्यं ते मेनिरे वीक्ष्य वै क्रतुम् ॥१००॥
प्राप्य प्रासादिकं चाऽप्यवाप्य कृष्णमनुं तथा ।
'ओम् अनादिकृष्णनारायणाय स्वामिने स्वाहा' ॥१०१॥
जपं मन्त्रं ततः कृत्वा साक्षाच्छ्रीपुरुषोत्तमम् ।
दृष्ट्वा भुक्त्वाऽमृतं पीत्वा दिव्यभावं ययुश्च ते ॥१०२॥
कण्ठीं च तौलसीं धृत्वाऽभवन् परमवैष्णवाः ।
कोटिशो मानवा भक्ता मुमुक्षवो हरिप्रियाः ॥१०३॥
अवभृथं ततश्चक्रुः परिहारं मखस्य च ।
तावत्तामसभावा ये यज्ञद्वेषिण एव ये ॥१०४॥
सुरारयो लक्षशस्ते सशस्त्रा यज्ञघातिनः ।
सत्कार्यनाशकाः क्रूरा जलपानीयजातयः ॥१०५॥
फिलीपानीयवासानां सम्बन्धिनोऽतिघातकाः ।
वारणीयप्रजानां च जातीया आदमानिनः ॥१०६॥
परस्परं तु मिलिताः कालप्रालेयजातिकाः ।
अन्ये तत्सुहृदश्चापि तत्सहाया गुणैरपि ॥१०७॥
राजानो बोधपाठीयाश्चैत्यपाठकजातिकाः ।
चांकशेकाः सिंगलिङ्गा हांगचाउदकास्तथा ॥१०८॥
तूनकीना हनोयाश्च रायगा बंगकाकिनः ।
लाशहा मांगजातीया मञ्चरायास्तथाऽपरे ॥१०९॥
एते च क्षत्रियाः सर्वे तामसा राक्षसा इव ।
लक्षायुतानि सैन्यानि गृहीत्वा चाययुस्तदा ॥११०॥
रणतूर्याण्यवाद्यन्त प्राजायन्त च गर्जनाः ।
शूराणां रणशस्त्राणि प्राऽस्फुरन्नम्बरे तदा ॥१११॥
इत्येव राधिके तत्र मखान्ते युद्धसंभवः ।
समभवद्धि दैत्यानां ब्रह्माण्डसर्जकैः सह ॥११२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कुंकुमवापीतः ऋषीणां प्रेषणां ततः पित्रादिभ्यां च सह हरेः प्राग्ज्योतिषादिदेशेषु विमानेन गमनं, यज्ञान्ते युद्धसंभवश्चेत्यादिनिरूपणनामाऽष्टाधिकशततमोऽध्यायः ॥१०८॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP