संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
स्त्रीलक्षणम्

अध्याय २४४ - स्त्रीलक्षणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


समुद्र उवाच
शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी ।
गुरूरुजघना या च मत्तपारावतेक्षणा ॥१॥

सुनीलकेशी तन्वङ्गी विलोमाऱङ्गी मनोहरा ।
समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ ॥२॥

नाभिः प्रदक्षिणावर्त्ता गुह्यमश्वत्थपत्रवत् ।
गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ॥३॥

जठरन्न प्रलम्बञ्च चरोमरूक्षा न शोभना ।
नर्क्षवृक्षनदीनाम्नी न सदा कलहप्रिया ॥४॥

न लोलुपा न दुर्भाषा शुभा देवादिपूजीता ।
गण्डैर्म्मघूकपुष्पाभैर्न शिराला न लोमशा ॥५॥

न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया ।
अलक्षणापि लक्षण्या यत्राकारस्ततो गुणाः ॥६॥

भुवङ्कनिष्ठिका यस्या न स्पृशेन्मृत्युरेव सा ।

इत्यादिमहापुराणे आग्नेये स्त्रीलक्षणं नाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP