संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अग्निस्थापनादिप्रतिष्ठाकथनम्

अध्याय ७६ - अग्निस्थापनादिप्रतिष्ठाकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः ।
यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत् ॥१॥

उदङ्‌मुखः कुण्डमीक्षेत् प्रोक्षणं ताडनं कुशैः ।
विदध्यादस्त्रमन्त्रेण वर्म्मणाभ्युक्षणं मतं ॥२॥

खड्गेन खातमुद्धारं पूरणं समतामपि ।
कुर्वीत वर्म्मणा सेकं कुट्टनन्तु शरात्मना ॥३॥

सम्मार्ज्जनं समालेपं कलारूपप्रकल्पनम् ।
त्रिसूत्रीपरिधानं च वर्म्मणाभ्यर्च्चनं सदा ॥४॥

रेखात्रयमुदक् कुर्य्यादेकां पूर्वाननामधः ।
कुशेन च शिवास्त्रेण यद्वा तासां विपर्य्ययः ॥५॥

वज्रीकरणमन्त्रेण हृदा दर्भेश्चतुष्पथम् ।
अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा ॥६॥

हृदा वागीश्वरीं तत्र ईशमावाह्य पूजयेत् ।
वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितम् ॥७॥

क्रव्यादांशंपरित्यज्य वीक्षणादिविशोधितम् ।
औदर्य्यं चैन्दवं भौतं एकीकृत्यानलत्रयम् ॥८॥

ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत् ।
संहितामन्त्रितं वह्नि धेनुमुद्रामृतीकृतम् ॥९॥

रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितम् ।
पूजितन्त्रिः परिभ्राम्य कुण्डस्योद्‌र्ध्वं प्रदक्षिणम् ॥१०॥

शिववीजमिति ध्यात्वा वागीशागर्भगोचरे ।
वागीश्वरेण देवेन क्षिप्यमानं विभावयेत् ॥११॥

भूमिष्ठजानुको मन्त्री हृदात्मसम्मुखं क्षिपेत् ।
ततोऽन्तस्थितवीजस्य नाभिदेशे समूहम् ॥१२॥

सम्भृतिं परिधानस्य शौचमाचमनं हृदा ।
गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना ॥१३॥

वध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे ।
गर्भाधानाय सम्पूज्य सद्योजातेन पावकम् ॥१४॥

ततो हृदयमन्त्रेण जुहुयादाहुतित्रयम् ।
पुंसवनाय वामेन तृतीये मासि पूजयेत् ॥१५॥

आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं ।
सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा ॥१६॥

जुहुयादाहुतीस्तिस्त्रः शिखया शिखयैव तु ।
वक्त्राङ्गकल्पनां कुर्य्याद्वक्त्रोद्‌घाटननिष्कृती ॥१७॥

जातकर्म्मंनृकर्म्मभ्यां दशमे मासि पूर्ववत ।
वह्नि सन्धुक्ष्य दर्भाद्यैः स्नानं गर्भमलापहं ॥१८॥

सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्च्चयेत् ।
सद्यः सूतकनाशाय प्रोक्षयेदस्त्रवारिणा ॥१९॥

कुम्भन्तु वहिरस्त्रेण ताडयेद्वर्म्मणोक्षयेत् ।
अस्त्रेणोत्तरपूर्व्वाग्रान्मेखलासु वहिः कुशान् ॥२०॥

आस्थाप्य स्थापयेत्तेषु हृदा परिधिविस्तरं ।
वक्ताणामस्त्रमन्त्रेण ततो नालापन्तुत्तये ॥२१॥

समिधः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः ।
ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्च्चयेत् ॥२२॥

दूर्वाक्षतैश्च पर्य्यन्तं परिधिस्थाननुक्रमात् ।
इन्द्रादीशानपर्य्यन्तान्विष्टरस्थाननुक्रमात् ॥२३॥

अग्नेरभिमुशीभूतान् निजदिक्षु हृदार्च्चयेत् ।
निनार्य्य विघ्नसङ्घातं वालकं पालयिष्यथ ॥२४॥

शैवीमाज्ञामिमान्तेषां श्रावयेत्तदनन्तम् ।
गृहीत्वा स्रुक्‌स्रुवावलूर्ध्ववदनाधोमुखैः क्रमात् ॥२५॥

प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्परृशेत् ।
कुशस्पृषृप्रदेशे तु आत्मविद्याशिवात्मकं ॥२६॥

क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं रवैः क्रमात् ।
स्रुचि शक्तिं स्तुवे शम्भुं विन्यस्य हृदयाणुना ॥२७॥

त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिभिः ।
कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे ॥२८॥

गव्यमाज्यं समादाय वीक्षणादिविशोधितं ।
स्वकां ब्रह्ममयीं मूर्त्ति सञ्चिन्त्यादाय तद्‌घृतं ॥२९॥

कुण्डस्योर्ध्वं हृदावर्त्यं भ्रामयित्वाग्निगोचरे ।
पुनर्व्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे ॥३०॥

धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना ।
जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं ॥३१॥

बावयन्निजमात्मानं नाभौ धृत्वा प्लवेत्ततः ।
प्रादेशमात्रदर्भाभप्यामङ्गुष्ठानामिकाग्रकैः ॥३२॥

धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत् ।
हृदात्मसम्मुखं तद्वत् कुर्यात् सम्प्लवनन्ततः ॥३३॥

हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवित्रयेत् ।
दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत् ॥३४॥

अस्त्रमन्त्रेण निर्द्दग्धं वह्नौ दर्भं पुनः क्षिपेत् ।
क्षिप्त्वा घृते कृतग्रन्‌थिकुशं प्रादेशसम्मितं ॥३५॥

पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत् ।
क्रमाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत् ॥३६॥

स्वेत्यग्नौ हा घृते भागं शेषमाज्यं क्षिपेत् क्रमात् ।
ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा ।
ओं हां अग्नीषोमाभ्यां स्वाहा ।
उद्‌घाटनाय नेत्राणां अग्नेर्नेत्रत्रये भुखे ॥३७॥

स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत् ।
ओं हां अग्नये स्विष्टकृते स्वाहा ।
अभिमन्ञ्य षडङ्गेन बोधयेद्धेनुमुद्रया ॥३८॥

अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना ।
हृदाज्यविन्दुविक्षेपात् कुर्य्यादभ्युक्ष्य शोधनं ॥३९॥

वक्त्राभिघारसन्धानं वक्त्रैकीकरणं तथा ।
ओं हां सद्योजाताय स्वाहा । ओं हां वामदेवाय स्वाहा ।
ओं हां अघोराय स्वाहा ।
ओं तत्‌पुरुषाय स्वाहा । ओं हां ईशानाय स्वाहा ।
इत्येकैकघृताहुत्या कुर्य्याद्वक्त्राभिघारकम् ॥४०॥

औं हां सद्योजातवामदेवाभ्यां स्वाहा ।
ओं हां वामदेवाघोराब्यां स्वाहा । ओं हां अघोरतत्‌पुरुषाभ्यां स्वाहा ।
ओं हां तत्‌पुरुषेशानाब्यां स्वाहा ।
इतीवक्त्रानुसन्धानं मन्त्रैरेभिः क्रमाच्चरेत् ।
अग्नितो गतया वायुं निर्ऋतादिशिवान्तया ॥४१॥

बक्त्राणापेकतां कुर्य्यात् स्रुवेण घृतधारया ।
ओं हां सद्योजातवामदेवाघोरतत्‌पुरुषेसानेभ्यः स्वारा ।
इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः ॥४२॥

ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयम् ।
कुर्यात् सर्व्वात्मना नाम शिवाग्निस्त्वं हुताशन ॥४३॥

हृदार्च्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं ।
मूलेन वौषुडन्तेन दद्यात् पूर्णां यथाविधि ॥४४॥

ततो हृदम्बुजे साङ्गं ससेनं भासुरं परम् ।
यजेत् पूर्व्ववदावाह्य प्रार्थ्याज्ञान्तर्प्पयेच्छिवम् ॥४५॥

यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना ।
शक्त्या मूलाणुना होमं कुर्य्यादङ्गैर्द्दशांशतः ॥४६॥

घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा ।
शुक्तिमात्राहुतिर्द्दध्नः प्रसृतिः पायसस्य तु ॥४७॥

यथावत्‌ सर्व्वभक्षाणां लाजानां मुष्टिसम्मितम् ।
खण्डत्रयन्तु मूलानां फ्लानां स्वप्रमाणतः ॥४८॥

ग्रासार्द्धंमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत् ।
इक्षोरापर्व्विकं मानं लतानामङ्गुलद्वयम् ॥४९॥

पुष्पं पत्रं स्वमानेन समिधां तु दसाङ्गुलम् ।
चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्द्दमान् ॥५०॥

कलायसम्मितानेतान् गुग्गुलुं वदरास्थिवत् ।
कन्दानामष्टमं भागं जुहुयाद्विधिवत् परम् ॥५१॥

होमं निर्वर्त्तयेदेवं ब्रह्मवीजपदैस्ततः ।
घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवम् ॥५२॥

स्रुगग्रे पुष्पमारोप्य पञ्चाद्वामेन पाणिना ।
पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया ॥५३॥

समुद्गतोऽर्द्धकायश्च समपादः समुत्थितः ।
नाभौ तन्मृलमाधाय स्रुगग्रव्यग्रलोचनः ॥५४॥

ब्रह्मादिकारणात्यागाद्विनिः सृत्य सुषुम्‌णया ।
वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः ॥५५॥

मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत् ।
तदग्नौ जुहुयादाज्यं यवसम्मितधारया ॥५६॥

आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि ।
भक्त्या तद्‌भूतिमावन्द्य विदध्यात्प्रणतिं परं ॥५७॥

ततो वह्णिं समब्यर्च्य फडन्तास्त्रेण संवरान् ।
संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च ॥५८॥

भासुरान् परिधीस्तांश्च पूरकेण हृदाऽणुना ।
श्रद्ध्या परयात्मीये स्थापयेत् हृदम्बुजे ॥५९॥

सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयम् ।
अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ ॥६०॥

ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृब्यो दक्षिणे तथा ।
वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः ॥६१॥

उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ ।
अग्नौ हामसुरेभ्यस्च रक्षोब्यो नैर्ऋते बलिः ॥६२॥

वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः ।
हां राशिभ्यः स्वाहा वह्नौ विश्वेभ्यो नैर्ऋते तथा ॥६३॥

वारुण्यां क्षेत्रपालाय अन्तर्बलिरुदाहृतः ।
द्वितीये मण्डले वाह्ये इन्द्रायाग्नियमाय च ॥६४॥

नैर्ऋताय जलेशाय वायवे धनरक्षिणे ।
ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः ॥६५॥

नैर्ऋते विष्णवे स्वाहा वायसादेर्वहिर्बलिः ।
बलिद्वयगतान्मन्त्रान् संहारमुद्रयाऽऽत्मनि ॥६६॥

इत्यादिमहापुराणे आग्नेये अग्निकार्य्यं नाम पञ्चसप्ततितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP