संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
दमनकारोहणावेधिः

अध्याय ८० - दमनकारोहणावेधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत् ।
हरकोपात् पुरा जातो भैरवो दमिताः सुराः ॥१॥

तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा ।
प्रसन्नेनेरितं चेदं पूजयिष्यन्त्रि ये नराः ॥२॥

परिपूर्णफलं तेषां नान्यथा ते भविष्यति ।
सप्तम्यां वा त्रयो दश्यां दमनं संहितात्मभिः ॥३॥

सम्पूज्य बोधयेद्‌ वृक्षं भववाक्येन मन्त्रवित् ।
हरप्रसादसम्भूत त्वमत्र सन्निधीभव ॥४॥

शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया ।
गृहेऽप्यामन्त्रणं कुर्य्यात् सायाह्ने चाधिवासनं ॥५॥

यथाविधि समभ्यर्च्य सूर्य्यशङ्करपावकान् ।
देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं ॥६॥

वामेन शिरसा वाऽथ नालं धात्रीं तथोत्तरे ।
दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं ॥७॥

पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं ।
पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत् ॥८॥

आमन्त्रितोऽकसि देवेश प्रातः काले मथा प्रभो ।
कर्त्तव्यस्तपसो लाभः पूर्ण सर्वं तवाज्ञया ॥९॥

मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं ।
प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत् ॥१०॥

नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः ।
शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः ॥११॥

मूलाद्यैरीश्वरान्तैश्च चतुर्थाञ्जलिना ततः ।
ओं हौं मखेश्वराय मखं पूरय पूरय शूलपाणये नमः॥

शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत् ॥१२॥
भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं ।

सर्व तदस्तु सम्पूर्णं यच्च दामनकं मम॥
सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत् ॥१३॥

इत्यादिमहापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP