संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
संस्कारदीक्षाकथनम्

अध्याय ८२ - संस्कारदीक्षाकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
वक्ष्ये संस्कारदीक्षाया विधानं शृणु षण्मुक ।
आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि ॥१॥

संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्प हृदयान्मना ।
ततोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं ॥२॥

कुसुमेनास्त्रलिप्तेन ताडयेत्तं हृदा शिशुं ।
प्रस्फुरत्तारकाकारं चैतन्यं तत्र बावयेत् ॥३॥

प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः ।
संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् ॥४॥

ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया ।
हृत्‌सम्पुटितमन्त्रेण रेचकेन विनिक्षिपेत् ॥५॥

ओं हां हां हां आत्मने नमः ।
जाज्वल्यमाने निर्द्धूमे जुहुयादिष्टसिद्धये ।

अप्रवृद्धे सधूमे तु होमो वह्नौ न सिध्यति ॥६॥
स्निग्धः प्रदक्षिणावर्त्तः सुगन्धिः शस्यतेऽनलः ।

विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते ॥७॥
इत्येवमादिभिश्चिह्नैर्हुत्वा शिष्यष्य कल्मषं ।

पापभक्षणहोमेन दहेद्वा तं भवात्मना ॥८॥

द्विजत्वापादनार्थाय तथा रुद्रांशभावने ।
आहारवीज संशुद्धौ गर्भाधानाय संस्थितो ॥९॥

सीमन्ते जन्मतो नामकरणाच च होमयेत् ।
शतानि पञ्च मूलेन वौषडादिदशांशतः ॥१०॥

शिथिलीभूतबन्धस्य शक्तावुत्‌कर्षणं च यत् ।
आत्मनो रुद्रपुत्रत्वे गर्भाधानं तदुच्यते ॥११॥

स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं ।
मायात्मनोविवेकेन ज्ञानं सीमन्तवर्द्धनं ॥१२॥

शिवादितत्त्वश्रुद्धेस्तु स्वीकारोजननं मतं ।
बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं ॥१३॥

संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं ।
विदधीत समादाय निजे हृदयपङ्कजे ॥१४॥

ततः कुम्भकयोगेन मूलमन्त्रमुदीरयेत् ।
कुर्य्यात् समवशीभावं तदा च शिवयोर्हृदि ॥१५॥

ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः ।
नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया ॥१६॥

हृत्‌सम्पुटितमन्त्रेण रेचकेन विधानवित् ।
शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् ॥१७॥

पूजां शिवस्य वह्नेश्च गुरुः कुर्य्यात्तदोचितां ।
प्रणतिञ्चात्मने शिषयं समयान् श्रावयेत्तथा ॥१८॥

देवं न निन्देच्छास्त्राणि निर्म्माल्यादिन लङ्घयेत् ।
शिवाग्निगुरुपूजा च कर्त्तव्या जीवतावधि ॥१९॥

बालबालिशवृद्धस्त्रीभोगभुग्‌व्याधितात्मनां ।
यथाशक्ति ददीतार्थं समर्थस्य समग्रकान् ॥२०॥

भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान् ।
ईशानाद्यैर्हृदाद्यैर्वा परिजप्य यथाक्रमात् ॥२१॥

स्वाहान्तसंहितामन्त्रैः प्रात्रेष्वारोप्य पूर्ववत् ।
सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् ॥२२॥

रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं ।
शिवादाज्ञां समादाय ददीत व्रतिने गुरुः ॥२३॥

एवं समयदीक्षायां विशिष्टायां विशेषतः ।
वह्निहोमागमज्ञानयोग्यः सञ्जायते शिशुः ॥२४॥

इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP