संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
देवीप्रतिमालक्षणम्

अध्याय ५२ - देवीप्रतिमालक्षणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात् ।
अक्षोभ्या रूक्षकर्णी च राक्षसी कृपणाक्षया ॥१॥

पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा ।
लोला लक्ता बलाकेशी लालसा विमला पुनः ॥२॥

हुताशा च विशालाक्षी हुङ्कारा वडवामुखी ।
महाक्रूरा क्रोधना तु भयङ्करी महानना ॥३॥

सर्वज्ञा तला तारा ऋग्वेदा तु हयानना ।
साराख्या रुद्रसङ्ग्रही सम्बरा तालजङ्घिका ॥४॥

रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा कारङ्किणी ।
मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा ॥५॥

चन्द्रा चन्द्रावली चैव प्रपञ्चा प्रलयान्तिका ।
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ॥६॥

धमनी तापनी चैव रागिणी विकृतानना ।
वायुवेगा बृहत्‌कुक्षिर्विकृता विश्वरूपिका ॥७॥

यमजिह्वा जयन्ती च दुर्जया च जयन्तिका ।
विडाली रेवती चैव पूतना विजयान्तिका ॥८॥

अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः
सर्वसिद्धिदाः । भैरवश्चार्कहस्तः स्यात् कूर्परास्यो जटेन्दुभृत् ॥९॥

खड्गाङ्कुशकुठारेषुविश्वाभयभृदेकतः ।
चापत्रिशूलखट्‌वाङ्गपाशकार्द्धवरोद्यतः ॥१०॥

गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषितः ।
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ॥११॥

अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम् ।
तत्‌षडङ्गानि जात्यन्तैरन्वितं च क्रमाद् यजेत् ॥१२॥

मन्दिराग्निदलारुढं सुवर्णरसकान्वितम् ।
नादविन्द्विन्दुसंयुक्तंमातृनाथाङ्गदीपितम् ॥१३॥

वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः ।
गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ॥१४॥

शूलं गलन्तिका* कुण्डी वरदा च चतुर्भुजा ।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया ॥१५॥

चण्डिका दशहस्ता स्यात् खड्गशूलारिशक्तिधृक् ।
दक्षे वामे नागपाश चर्माङ्कुशकुठारकम् ॥१६॥

धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ॥१७॥

इत्यादिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम द्विपञ्चाशत्तमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP