संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
त्रयोदशी व्रतानि

अध्याय १९१ - त्रयोदशी व्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
त्रयोदशीव्रतानीह सर्वदानि वदामि ते ॥१॥
अनङ्गेन कृतामादौ वक्ष्येऽनङ्गत्रयोदशीं ॥१॥
त्रयोदश्यां मार्गशीर्षे शुक्लेऽनङ्गं हरं यजेत्(१) ॥२॥
मधु सम्प्राशयेद्रात्रौ घृतहोमस्तिलाक्षतैः ॥२॥
पौषे योगेश्वरं प्रार्च्य चन्दनाशी कृताहुतिः ॥३॥
महेश्वरं मौक्तिकाशी माघेऽभ्यर्च्य दिवं व्रजेत् ॥३॥
काकोलं प्राश्य नीरं तु(२) फाल्गुने पूजयेद्व्रती ॥४॥
कर्पूराशी स्वरूपं च चैत्रे सौभाग्यवान् भवेत् ॥४॥
महारूपन्तु वैशाखे यजेज्जातीफलाश्यपि ॥५॥
लवङ्गाशी ज्यैष्ठदिने(३) प्रद्युम्नं पूजयेद्व्रती ॥५॥
तिलोदाशी तथाषाढे उमाभर्तारमर्चयेत् ॥६॥
श्रावणे गन्धतोयाशी पूजयेच्छूलपाणिनं ॥६॥
सद्योजातं भाद्रपदे प्राशिता गुरुमर्चयेत् ॥७॥
सुवर्णवारि संप्राश्य आश्विने त्रिदशाधिपम् ॥७॥
- - - -- - - -- - - - -
टिप्पणी
१ हरिं यजेदिति छ.. , ज.. , ञ.. च
२ काकोलं प्राश्य चीनञ्चेति घ.. , ज.. , झ.. , ञ.. च
३ ज्यैष्ठमासे ईत्ग.. , घ.. , ङ.. , ज.. , झ.. , ञ.. च
-- -- - - -- - -- - - -- -
विश्वेश्वरं कार्त्तिके तु मदनाशी यजेद्व्रती ॥८॥
शिवं हैमन्तु वर्षान्ते सञ्च्छाद्याम्रदलेन तु ॥८॥
वस्त्रेण पूजयित्वा तु दद्याद्विप्राय गान्तथा ॥९॥
शयनञ्छत्रकलशान् पादुका रसभाजनम् ॥९॥
त्रयोदश्यां सिते चैत्रे रतिप्रीतियुतं स्मरन् ॥१०॥
अशोकाख्यं नगं लिख्य सिन्दूररजनीमुखैः ॥१०॥
अव्धं यजेत्तु कामार्थी कामत्रयोदशीव्रतम् ॥११॥

इत्याग्नेये महापुराणे त्रयोदशी व्रतानि नामैकनवत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP