संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गोनसादिचिकित्सा

अध्याय २९८ - गोनसादिचिकित्सा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.

अग्निरुवाच
गोनसादिचिकित्साञ्च वशिष्ठ श्रृणु वच्मि ते ।
ह्रीँ ह्रीँ अमलपक्षि स्वाहा॥
ताम्बूलखादनान्मन्त्री हरेन्मण्डलिनो विषं ॥१॥

लशुनं रामठफ्लं कुष्ठाग्निव्योषकं विषे ।
स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाऽहिजे विषे ॥२॥

अथ राजिलदष्टे च पेया कृष्णा ससैन्धवा ।
आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं ॥३॥

सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं ।
व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः ॥४॥

चूर्णितैर्म्मेषदुग्धाक्तैर्धूपः सर्वविषापहः ।
रोमनिर्गुण्डिकाकोलवर्णैर्वा लशुनं समं ॥५॥

मुनिपत्रैः कृतस्वेदं दष्टं काञ्जिकपाचितैः ।
मूषिकाः षोडश प्रोक्ता रसङ्कार्पासकजम्पिवेत् ॥६॥

सतैलं मूषिकार्त्तिघ्नं फलिनीकुसुमन्तथा ।
सनागरगुडम्भक्ष्यं तद्विषारोचकापहं ॥७॥

चिकित्सा विंशतिर्भूता लूताविषहरो गणः ।
पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं ॥८॥

निर्गुण्डी शारिवा शेलु लूतार्त्तं सेचयेज्जलैः ।
गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं ॥९॥

करञ्जास्थि च तत्पङ्कैः वृश्चिकार्त्तिहरं श्रृणु ।
मञ्जिष्ठा व्योषपुष्पं शिरीषकौमुदं ॥१०॥

संयोज्याश्चतुरो योगा लेपादौ वृश्चिकापहाः॥
ओं नमो भगवते रुद्राय चिवि छिन्द किरि

भिन्द खङ्गेन छेदय शुलेन भेदय चक्रेण दारय
ओं ह्रूँ फट् ।
मन्त्रेण मन्त्रितो देयो गर्द्धभादीन्निकृन्तति ॥११॥

त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं ।
अजाक्षीरेण पानादेर्गर्द्धभादेर्विषं हरेत् ॥१२॥

हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं ।
सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं ॥१३॥

व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् ।
क्षारव्योषवचाहिङ्गुविडङ्गं सैन्धवन्नतं ॥१४॥

अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् ।
यष्टिव्योषगुडक्षीरयोगाः शुनो विषापहः ॥१५॥

ओं सुभद्रायै नमः ओं सुप्रभायै नमः ।
यान्यौषधानि गृह्यन्ते विदानेन विना जनैः ॥१६॥

तेषां वीजन्त्वया ग्राह्यमिति ब्रह्माऽव्रवीच्च नाम् ।
ताम्प्रणम्योषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना ॥१७॥

दश जप्त्वा मन्त्रमिदं नमस्कुर्य्यात्तदौषधं ।
त्वामुद्धराम्यूद्‌र्ध्वनेत्रामनेनैव च भक्षयेत् ॥१८॥

नमः पुरुषसिंहाय नमो गोपालकाय च ।
आत्मनैवाभिजानाति रणे कृष्णपराजयं ॥१९॥

एतेन सत्यवाक्येन अगदो मेऽस्तु सिध्यतु॥
नमो वैदूर्य्यमाते तन्न रक्ष मां सर्वविषेभ्यो गौरि गान्धारि
चाण्डालि मातङ्गिनि स्वाहा हरिमाये ।
औषधादौ प्रयोक्तव्यो मन्त्रोऽयं स्थावरे विषे ॥२०॥

भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं ।
पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ॥२१॥

इत्यादिमहापुराणे आग्नेये गोनसादिचिकित्सा नाम अष्टनवत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP