संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
विनायकस्नानम्

अध्याय २६६ - विनायकस्नानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
विनायकोपसृष्टानां स्नानं सर्वकरं वदे ।
विनायकः कर्म्मविघ्नसिद्ध्यर्थं विनियोजितः ॥१॥

गणानामाधिपत्ये च केशवेशपितामहैः ।
स्वप्नेवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥२॥

विनायकोपसृष्टस्तु क्रव्यादानधिरोहति ।
व्रजमानस्तथात्मानं मन्यतेऽनुगतम्परैः ॥३॥

विमना विफलारम्भः संसीदत्यनिमित्ततः ।
कन्या वरं न चाप्नोति च चापत्यं वराङ्गना ॥४॥

आचार्य्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं लबेत् ।
धनी न लाभमाप्नोति न कृषिञ्च कृषीबलः ॥५॥

राजा राज्यं न चाप्नोति स्नपननतस्य कारयेत् ।
हस्तपुष्याश्वयुक्सौम्ये वैष्णवे भद्रपीठके ॥६॥

गौरसर्षपकल्केन साज्येनोत्सादितस्य च ।
सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ॥७॥

चतुर्भिः कलसैः स्नानन्तेषु सर्वौषधीः क्षिपेत् ।
अश्वस्थानाद्‌गजस्थानाद्वल्मीकात् सङ्गमाद्‌ध्रदात् ॥८॥

मृत्तिकां रोजनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् ।
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ॥९॥

तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ।
भगन्ते वरुणो राजा भगं सूर्य्यो बृहस्पतिः ॥१०॥

भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।
यक्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ॥११॥

ललाटे कर्णयोरक्ष्णोरापस्तद्‌घ्नन्तु सर्वदा ।
दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः ॥१२॥

स्नातस्य सार्षपन्तैलं श्रुवेणौडुम्बरेण च ।
जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृहाय च ॥१३॥

मितश्च सम्मितश्चैव तथा शालककण्टकौ ।
कुष्माण्डो राजपुत्रश्च एतैः स्वाहासमन्वितैः ॥१४॥

नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य्य सर्व्वतः ॥१५॥

कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा ॥१६॥

मुलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः ।
दध्यन्नं पायसं पिष्टं मोदकं गुड़मर्पयेत् ॥१७॥

विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकां ।
दूर्व्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिं ॥१८॥

रूपं देहि यशो देहि सौभाग्यं सुभगे मम ।
पुत्रं देहि धनं देहि सर्व्वान् कामांश्च देहि मे ॥१९॥

भोजयेद्‌ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ।
विनायकं ग्रहान्प्रार्च्य श्रियं कर्म्मफलं लभेत् ॥२०॥

इत्यादिमहापुराणे आग्नेये विनायकस्नानं नाम षट्‌षष्ट्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP