संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
दिवसव्रतानि

अध्याय १९७ - दिवसव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
दिवसव्रतकं वक्ष्ये ह्यादौ धेनुव्रतं वदे ॥१॥
यश्चोभयमुखीन्दद्यात्प्रभूतकनकान्वितां ॥१॥
दिनं पयोव्रतस्तिष्ठेत्स याति परसम्पदं ॥२॥
त्र्यहं पयोव्रतं कृत्वा काञ्चनं कल्पपादपं ॥२॥
दत्वा ब्रह्मपदं याति कल्पवृक्षप्रदं स्मृतं ॥३॥
दद्याद्विंशत्पलादूर्ध्वं(१) महीङ्कृत्वा तु काञ्चनीं ॥३॥
दिनं पयोव्रतस्तिष्ठेद्रुद्रगः स्याद्दिवाव्रती ॥४॥
पक्षे पक्षे त्रिरात्रन्तु भक्तेनैकेन यः क्षपेत्(२) ॥४॥
विपुलं धनमाप्नोति त्रिरात्रव्रतकृद्दिनं ॥५॥
मासे मासे त्रिरात्राशी एकभक्ती गणेशतां ॥५॥
यस्त्रिरात्रव्रतं(३) कुर्यात्समुहिश्य जनार्दनं ॥६॥
कुलानां शतमादाय स याति भवनं हरेः ॥६॥
नवम्याञ्च सिते पक्षे नरो मार्गशिरस्यथ(४) ॥७॥
प्रारभेत त्रिरात्राणां व्रतन्तु विधिवद्व्रती ॥७॥
टिप्पणी
१ दद्यात्त्रिंशत्पलादूर्ध्वमिति घ.. , ज.. , ञ.. च
२ क्षिपेदिति ख.. , ग.. , घ.. , ङ.. , ञ.. च
३ यस्त्रिरात्रशतं कुर्यादिति ग.. , घ.. , ञ..
४ मार्गशिरस्य चेति ख.. , घ.. , ज.. , ञ.. च
ओं नमो वासुदेवाय सहस्रं वा शतं जपेत् ॥८॥
अष्टम्यामेकभक्ताशी दिनत्रयमुपावसेत् ॥८॥
द्वादश्यां पूजयेद्विष्णुं कार्त्तिके कारयेद्व्रतं ॥९॥
विप्रान् सम्भोज्य वस्त्राणि शयनान्यासनानि च ॥९॥
छत्रोपवीतपात्राणि ददेत्सम्प्रार्थयेद्द्विजान् ॥१०॥
व्रतोऽस्मिन् दुष्करे चापि विकलं यदभून्मम ॥१०॥
भवद्भिस्तदनुज्ञातं परिपूर्णं भवत्विति ॥११॥
भुक्तभोगो व्रजेद्विष्णुं त्रिरात्रव्रतकत्रती(१) ॥११॥
कार्त्तिकव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ॥१२॥
दशम्यां पञ्चगव्याशो एकादश्यामुपोषितः ॥१२॥
कार्त्तिकस्य सितेऽभ्यर्च्य(२) विष्णुं देवविमानगः ॥१३॥
चैत्रे त्रिरात्रं नक्ताशी अजापञ्चप्रदः सुखी ॥१३॥
त्रिरात्रं पयसः पानमुपवासपरस्त्र्यहं ॥१४॥
षष्ठ्यादि कार्त्तिके शुक्रे कृच्छ्रो माहेन्द्र उच्यते ॥१४॥
पञ्चरात्रं पयः पीत्वा दध्याहारो ह्युपोषितः ॥१५॥
एकादश्यां कार्त्तिके तु कृच्छ्रोऽयं भास्करोर्थदः(३) ॥१५॥
यवागूं यावकं शाकं दधि क्षीरं घृतं जलं ॥१६॥
पञ्चम्यादि सिते पक्षे कृच्छ्रः शान्तपनः स्मृतः ॥१६॥
टिप्पणी
१ त्रिरात्रशतकव्रतो इति ख.. , घ.. , ञ.. च । त्रिरात्रशतककृद्व्रतो इति ङ..
२ कार्त्तिकस्य सिते प्रार्च्य इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च
३ भास्करोऽन्नद इति ख.. , ग.. , घ.. , ज.. , ञ.. च
इत्याग्नेये महपुराणे दिवसव्रतानि नाम सप्तनवत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP