संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
धनुर्वेदकथनम्

अध्याय २५१ - धनुर्वेदकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
जितहस्तो जितमतिर्ज्जितदृग्‌लक्ष्यसाधकः ।
नियतां सिद्धिमासाद्य ततो वाहनमारुहेत् ॥१॥

दशहस्तो भवेत् पाशो वृत्तः करमुखस्तथा ।
गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्क्कवर्म्मिणाम् ॥२॥

अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् ।
तया त्रिंशत्‌समं पाशं बुधः कुर्य्यात् सुवर्त्तिंतम् ॥३॥

कर्त्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै तदा ।
वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः ॥४॥

कुण्डलस्याकृतिं कृत्वा भ्राम्यैकं मस्तकोपरि ।
क्षिपेत् तूणमये तूर्णं पुरुषे चर्मवेष्टिते ॥५॥

वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च ।
समयोगविधिं कृत्वा प्रयुञ्जीत सुशिक्षितम् ॥६॥

विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् ।
कट्याम्बद्‌ध्वा ततः खड्गं वामपार्श्वावलम्बितम् ॥७॥

दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन तु ।
षडङ्गुलपरीणाहं सप्तहस्तसमुच्छितं ॥८॥

अयोमय्यः शलाकाश्च वर्माणि विविधानि च ।
अर्द्धहस्ते समे चैव तिर्य्यगूद्‌र्ध्वगतं तथा ॥९॥

योजयेद्विधिना येन तथात्वङ्गदतः श्रृणु ।
तूणचर्मावनद्‌धाङ्गं स्थापयित्वा नवं दृढं ॥१०॥

करेणादाय लगुडं दक्षिणाङ्गुलकं नवं ।
उद्यम्य घातयेद्यस्य नाशस्तेन शिशोर्दृढं ॥११॥

उभाभ्यामथ हस्ताब्यां कुर्य्यात्तस्य निपातनं ।
अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्त्तिता ॥१२॥

वाहानां श्रमकरणं प्रचारार्थं पुरा तव ।

इत्यादिमहापुराणे आग्नेये धनुर्वेदो नाम एकपञ्चाशदधिकद्विशततमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP