संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
व्रतपरिभाषा

अध्याय १७५ - व्रतपरिभाषा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
तिथिवारर्क्षदिवसमासर्त्वब्दार्कसङ्क्रमे ॥१॥
नृस्त्रीव्रतादि(२) वक्ष्यामि वसिष्ठ शृणु तत्क्रमात् ॥१॥
टिप्पणी
२ पुंस्त्री व्रतादीति ङ.. , ञ.. च
शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतं ॥२॥
नियमास्तु विशेषास्तु व्रतस्यैव दमादयः ॥२॥
व्रतं हि कर्तृसन्तापात्तप इत्यभिधीयते ॥३॥
इन्द्रियग्रामनियमान्नियमश्चाभिधीयते ॥३॥
अनग्नयस्तु ये विप्रास्तेषां श्रेयोऽभिधीयते ॥४॥
व्रतोपवासनियमैर्नानादानैस्तथा द्विजः ॥४॥
ते स्युर्देवादयः(१) प्रीता भुक्तिमुक्तिप्रदायकाः ॥५॥
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ॥५॥
उपवासः स विज्ञेयः सर्वभोगविवर्जितः(२) ॥६॥
कांस्यं मांसं मसूरञ्च चणकं कोरदूषकं ॥६॥
शाकं मधु परान्नञ्च(३) त्यजेदुपवसन् स्त्रियं ॥७॥
पुष्पालङ्कारवस्त्राणि धूपगन्धनुलेपनं ॥७॥
उपवासे न शस्यन्ति दन्तधावनमञ्जनं ॥८॥
दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतञ्चरेत् ॥८॥
असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् ॥९॥
उपवासः प्रदुष्येत दिवास्वप्नाच्च मैथुनात् ॥९॥
क्षमा सत्यन्दया दानं शौचमिन्द्रियनिग्रहः ॥१०॥
देवपूजाग्निहरणं(४) सन्तोषोऽस्तेयमेव च ॥१०॥
सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ॥११॥
पवित्राणि जपेच्चैव जुहुयाच्चैव शक्तितः ॥११॥
टिप्पणी
१ तैः स्युर्देवादय इति ग.. , छ.. च
२ सर्वपापविवर्जित इति ज.. , झ.. च । सर्वतः परिवर्जित इति छ..
३ शाकं दधि परान्नञ्चेति ख.. , छ.. च
४ देवपूजाग्निहवनमिति घ.. , ट.. च
नित्यस्नायी मिताहारो(१) गुरुदेवद्विजार्चकः ॥१२॥
क्षारं क्षौद्रञ्च लवणं मधु मांसानि वर्जयेत् ॥१२॥
तिलमुद्गादृते शस्यं शस्ये गोधूमकोद्रवौ ॥१३॥
चीनकं देवधान्यञ्च शमीधान्यं तथैक्षवं(२) ॥१३॥
शितधान्यं तथा पुण्यं मूलं क्षारगणः स्मृतः ॥१४॥
व्रीहिषष्टिकमुद्गाश्च कलायाः सतिला यवाः ॥१४॥
श्यामाकाश्चैव नीवारा गोधूमाद्या व्रते हिताः ॥१५॥
कुष्माण्डालावुवार्ताकून् पालङ्कीम्पूतिकान्त्यजेत् ॥१५॥
चरुभैक्ष्यं शक्तुकणाः शाकन्दधि घृतं पयः ॥१६॥
श्यामाकशालिनीवारा यवकं मूलतण्डुलं ॥१६॥
हविष्यं व्रतनक्तादावग्निकार्यादिके हितं ॥१७॥
मधु मांसं विहायान्यद्व्रते वा हितमीरितं ॥१७॥
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितं ॥१८॥
त्र्यहम्परञ्च नाश्नीयात्प्राजापत्यञ्चरन् द्विजः ॥१८॥
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ॥१९॥
त्र्यहञ्चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥१९॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ॥२०॥
एकरात्रोपवासश्च कृच्छ्रं शान्तपनं स्मृतं ॥२०॥
पृथक्शान्तपनद्रव्यैः षडहः सोपवासकः ॥२१॥
सप्ताहेन तु कृच्छ्रोऽयं महाशान्तपनोऽघहा ॥२१
द्वादशाहोपवासेन पराकः सर्वपापहा ॥२२॥
टिप्पणी
१ यताहार इति घ..
२ शमीधान्यं तथैव चेति ग.. ,झ.. च
महापराकस्त्रिगुणस्त्वयमेव प्रकीर्तितः ॥२२॥
पौर्णमास्यां पञ्चदशग्रास्यमावास्यभोजनः ॥२३॥
एकापाये ततो वृद्धौ चान्द्रायणमतोऽन्यथा ॥२३॥
कपिलागोः पलं मूत्रं अर्धाङ्गुष्ठञ्च गोमयं ॥२४॥
क्षीरं सप्तपलन्दद्यात्दध्नश्चैव पलद्वयं(१) ॥२४॥
घृतमेकपलन्दद्यात्पलमेकं कुशोदकं ॥२५॥
गयत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयं ॥२५॥
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥२६॥
तेजोऽसीति तथा चाज्यं देवस्येति कुशोदकं(२) ॥२६॥
ब्रह्मकूर्चो भवत्येवं आपो हिष्ठेत्यृचं जपेत् ॥२७॥
अघमर्षणसूक्तेन संयोज्य प्रणवेन वा ॥२७॥
पीत्वा सर्वाघनिर्मुक्तो विष्णुलोकी ह्युपोषितः ॥२८॥
उपवासी सायम्भोजी यतिः षष्ठात्मकालवान् ॥२८॥
मांसवर्जी चाश्वमेधी सत्यवादी दिवं व्रजेत् ॥२९॥
अग्न्याधेयं प्रतिष्ठाञ्च यज्ञदानव्रतानि च ॥२९॥
देवव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥३०॥
माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत् ॥३०॥
दर्शाद्दर्शस्तु चान्द्रः स्यात्त्रिंशाहश्चैव भावनः ॥३१॥
मासः सौरस्तु सङ्क्रान्तेर्नाक्षत्रो भविवर्तनात् ॥३१॥
सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः(३) ॥३२॥
टिप्पणी
१ दध्नश्चैव पलत्रयमिति घ.. , ञ.. , ट.. च
२ गायत्र्या इत्यादिः, कुशोदकमित्यन्तः पाठः छ.. पुस्तके नास्ति
३ सावनो मत इति छ..
आव्धिके पितृकार्ये च चान्द्रो मासः प्रशस्यते ॥३२॥
आषाढीमवधिं कृत्वा यः स्यात्पक्षस्तु पञ्चमः ॥३३॥
कुर्याच्छ्राद्धन्तत्र रविः कन्यां गच्छतु वा न वा ॥३३॥
मासि संवत्सरे चैव तिथिद्वैधं यदा भवेत् ॥३४॥
तत्रोत्तरोत्तमा ज्ञेया पूर्वा तु स्यान्मलिम्लुचा ॥३४॥
उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ॥३५॥
दिवा पुण्यास्तु तिथयो रात्रौ नक्तव्रते शुभाः ॥३५॥
युग्माग्निकृतभूतानि(१) षण्मुन्योर्वसुरन्ध्रयोः ॥३६॥
रुद्रेण द्वादशो युक्ता चतुर्दश्याथ(२) पूर्णिमा ॥३६॥
प्रतिपदा त्वमावास्या तिथ्योर्युग्मं महाफलं ॥३७॥
एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतं ॥३७॥
नरेन्द्रमन्त्रिव्रतिनां(३) विवाहोपद्रवादिषु ॥३८॥
सद्यः शौचं समाख्यातं कान्तारापदि संषदि ॥३८॥
आरब्धदीर्घतपसां न राजा व्रतहा स्त्रियाः ॥३९॥
गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ॥३९॥
यदाशुद्धा तदान्येन कारयेत क्रियाः सदा ॥४०॥
क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि ॥४०॥
दिनत्रयं न भुञ्ञीत मुण्डनं शिरसोऽथ वा ॥४१॥
असामर्थ्ये व्रतकृतौ पत्नीं वा कारयेत्सुतं ॥४१॥
सूतके मृतके कार्त्यं प्रारब्धं पूजनोज्झितं ॥४२॥
व्रतस्थं मूर्छितं दुग्धपानाद्यैरुद्धरेद्गुरुः ॥४२॥
टिप्पणी
१ युग्माग्नियुगभूतानीति ज.. , झ.. च
२ चतुर्दश्या चेति ग..
३ नरेन्द्रसत्रिव्रतिनामिति ख.. , घ.. , ज.. , ञ.. च
अष्तौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ॥४३॥
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधं ॥४३॥
कीर्तिसन्ततिविद्यादिसौभाग्यारोग्यवृद्धये ॥४४॥
नैर्मल्यभुक्तिमुक्त्यर्थं कुर्वे व्रतपते व्रतं ॥४४॥
इदं व्रतं मया श्रेष्ठं गृहीतं पुरतस्तव ॥४५॥
निर्विघ्नां सिद्धिमायातु त्वत्प्रसादात्जगत्पते ॥४५॥
गृहीतेऽस्मिन् व्रतवरे(१) यद्यपूर्णे म्रिये ह्यहं ॥४६॥
तत्सर्वं पूर्णमेवास्तु प्रसन्ने त्वयि सत्पतौ ॥४६॥
व्रतमूर्तिं जगद्भूतिं मण्डले सर्वसिद्धये ॥४७॥
आवहये नमस्तुभ्यं सन्निधीभव केशव ॥४७॥
मनसा कल्पितैर्भक्त्या पञ्चगव्यैर्जलैः शुभैः ॥४८॥
पञ्चामृतैः स्नापयामि त्वं मे च भव पापहा ॥४८॥
गन्धपुष्पोदकैर्युक्तमर्घ्यमर्घ्यपते शुभं ॥४९॥
गृहाण पाद्यमाचाममर्घ्यार्हङ्कुरु मां सदा ॥४९॥
वस्त्रं वस्त्रपते पुण्यं गृहाण कुरु मां सदा ॥५०॥
भूषणाद्यैः सुवस्त्राद्यैश्छादितं व्रतसत्पते ॥५०॥
सुगन्धिगन्धं विमलं गन्धमूर्ते गृहाण वै ॥५१॥
पापगन्धविहीनं मां कुरु त्वं हि सुगन्धिकं ॥५१॥
पुष्पं गृहाण पुष्पादिपूर्ण मां कुरु सर्वदा ॥५२॥
पुष्पगन्धं सुविमलं आयुरारोग्यवृद्धये ॥५२॥
दशाङ्गं गुग्गुलुघृतयुक्तं धूपं गृहाण वै ॥५३॥
सधूप धूपित मां त्वं कुरु धूपितसत्पते ॥५३॥
टिप्पणी
१ व्रते देव इति ग.. , घ.. , ज.. , झ.. , ञ.. , ट.. च
दीपमूर्धशिखं दीप्तं गृहाणाखिलभासकं ॥५४॥
दीपमूर्ते प्रकाशाढ्यं सर्वदोर्ध्वगतिं कुरु ॥५४॥
अन्नादिकञ्च नैवेद्यं गृहाणान्नादि सत्पते ॥५५॥
अन्नादिपूर्णं कुरु मामन्नदं सर्वदायकं ॥५५॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं मया प्रभो ॥५६॥
यत्पूजितं व्रतपते परिपूर्णन्तदसु मे ॥५६॥
धर्मं देहि धनं देहि सौभाग्यं गुणसन्ततिं ॥५७॥
कीर्तिं विद्यां(१) देहि चायुः स्वर्गं मोक्षञ्च देहि मे ॥॥५७॥
इमां पूजां व्रतपते गृहीत्वा व्रज साम्प्रतं ॥५८॥
पुनरागमनायैव वरदानाय वै प्रभो ॥५८॥
स्नात्वा व्रतवता सर्वव्रतेषु व्रतमूर्तयः ॥५९॥
पूज्याः सुवर्णजास्ता वै शक्त्या वै भूमिशायिना ॥५९॥
जपो होमश्च सामान्यव्रतान्ते दानमेव च ॥६०॥
चतुर्विंशा द्वादश वा पञ्च वा त्रय एककः ॥६०॥
विप्राः प्रपूज्या गुरवो(२) भोज्याः शक्त्या तु दक्षिणा ॥६१॥
देया गावः सुवर्णाद्याः पादुकोपानहौ पृथक् ॥६१॥
जलपात्रञ्चान्नपात्रमृत्तिकाच्छत्रमासनं(३) ॥६२॥
शय्या वस्त्रयुगं कुम्भाः परिभाषेयमीरिता ॥६२॥
टिप्पणी
१ कीर्तिं वृद्धिमिति ख.. , छ.. च
२ विप्राः पूज्याः सगरव इति घ.. , ज.. , ट.. च
३ मुद्रिकाछत्रमासनमिति घ..
इत्याग्नेये महापुराणे व्रतपरिभाषानाम पञ्चसप्तत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP