संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नित्यनैमित्तिकप्राकृतप्रलयाः

अध्याय ३६९ - नित्यनैमित्तिकप्राकृतप्रलयाः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः ।
सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः ॥१॥

चतुर्यगसहस्त्रान्ते प्राकृतः प्राकृतो लयः
लय आत्यन्तिको ज्ञानादात्मनः परमात्मनि ॥२॥

नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते ।
चतुर्युगसहस्नान्ते क्षीणप्राये महीतले ॥३॥

अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ।
ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः ॥४॥

स्थितो जलानि पिवति भानोः सप्तसु रश्मिषु ।
भूपार्तालसमुद्रादितोयं नयति संक्षयं ॥५॥

ततस्तस्यानुभावेन तोयाहारोपबृंहिताः ।
त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ॥६॥

दहन्त्यऽशेषं त्रैलोक्यं सपातालतलं द्विज।
सूर्म्मपृष्ठसमा भूः स्यात्ततः कालाग्निरुद्रकः ॥७॥

शेषाहिश्वाससम्बातात् पातालानि दहत्यधः ।
पातालेभ्यो भुवं विष्णुर्भुवः स्वर्गं दहत्यतः ॥८॥

अम्बरी षमिवाभाति त्रैलोक्यामखिलं तथा ।
ततस्तापपरीतास्तु लोकद्वयनिवासिनः ॥९॥

गच्छन्ति ते महर्लोकं महर्लोकाज्जनं ततः ।
रुद्ररूपी जगद्दग्ध्वा मुखनिश्वासतो हरेः ॥१०॥

उत्तिष्ठन्ति ततो मेघा नानारूपाः सविद्युतः ।
शतं वंर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् ॥११॥

सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि शतं मरुत् ।
मुखनिश्वासतो विष्णोर्नाशं नयति तान् घनान् ॥१२॥

वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रमुः ।
ब्रह्मरूपधऱः सिद्धैर्जलगैर्मुनिभिस्तुतः ॥१३॥

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।
आत्मानं वासुदेवाख्यां चिन्तयन्मधुसूदनः ॥१४॥

कल्पं शेते प्रबुद्धोऽथ ब्रह्मरूपी सृजत्यऽसौ ।
द्विपरार्धन्ततो व्यक्तं प्रकृतौ लीयते द्विज ॥१५॥

स्थानात् स्थानं दशगुणमेकस्माद् गुण्यते स्थले ।
ततोऽष्टादशमे भागे परार्द्धमभिधीयते ॥१६॥

परार्धं द्विगुणं यत्तु प्राकृतः प्रलयः स्मृतः ।
अनावृष्ट्याऽग्निसम्पर्कात् कृते संज्वलने द्विज ॥१७॥

महदादेर्विकारस्य विशेषान्तस्य संक्षये ।
कृष्णेच्छाकारिते तस्मिन् सम्प्राप्ते प्रतिसञ्चरे ॥१८॥

आपो ग्रसन्ति वै पूर्ब्वं भूमेर्गन्धादिकं गुणं ।
आत्मगन्धात्ततो भूमिः प्रलयत्वाय कल्पते ॥१९॥

रसात्मिकाश्च तिष्ठन्ति ह्यापस्तासां रसो गुणः ।
पीयते ज्योतिषा तासु नष्टास्वग्निश्च दीप्य्ते ॥२०॥

ज्योतिषोऽपि गुणं रूपं वायुर्ग्रसति भास्करं ।
नष्टे ज्योतिषि वायुश्च बली दोधूयते महान् ॥२१॥

वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः ।
वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज ॥२२॥

आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं ।
अबिमानात्मकं खञ्च भूतादि ग्रसते महान् ॥२३॥

भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्‌व्रजेत् ।
वायौ वायुश्च खे खञ्च अहङ्कारे लयं स च ॥२४॥

महत्तत्त्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज ।
व्यक्ताऽव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः ॥२५॥

पुमानेकाक्षरः शुद्धः सोऽप्यंशः परमात्मनः ।
प्रकृतिः पुरुषशचैचौ लीयेते परमात्मनि ॥२६॥

न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः ।
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ॥२७॥

इत्यादिमहापुराणे आग्नेये नित्यनैमित्तिकप्राकृतप्रलया नामाष्टषष्ट्यधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP