संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पवित्रारोहणकथनम्

अध्याय ७८ - पवित्रारोहणकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
पवित्रारोहणं वक्ष्ये क्रियार्च्चादिषु पूरणं ।
नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं ॥१॥

आषाढादि चतुर्द्दश्यामथ श्रावणबाद्रयोः ।
सितासितासु कर्त्तव्यं चतुर्द्दश्यष्टमीषु तत् ॥२॥

कुर्य्याद्वा कार्तिकीं यावत्तिथौ प्रतिपदादिके ।
वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्क्कशूलिनाम् ॥३॥

दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजाम् ।
सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमम् ॥४॥

कलौ कार्प्पासजं वापि पट्टपद्मादिसूत्रकम् ।
प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः ॥५॥

सर्वेशः सर्वदेवाः स्युः क्रमेण नवतन्तुषु ।
अष्टोत्तरशतान्यर्द्धं तदर्धं चोत्तमादिकम् ॥६॥

एकाशीत्याऽथवा सूत्रैस्त्रिंशताऽप्यऽप्यष्टयुक्तया ।
पञ्चाशता वा कर्त्तव्यं तुल्यग्रन्थ्यन्तरालकम् ॥७॥

द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च ।
लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा ॥८॥

तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतम् ।
गङ्गावतारकं कार्य्यं सुजातेन सुधौतकम् ॥९॥

ग्रन्थिं कुर्य्याच्च वामेन अघोरेणाथ शोधयेत् ।
रञ्जयेत् पुरुषेणैव रक्तचन्दनकुङ्कुमैः ॥१०॥

कस्तूरीरोचनाचन्द्रैर्हरिद्रागैरिकादिभिः ।
ग्रन्थयो दश कर्त्तव्या अथवा तन्तुसङ्ख्यया ॥११॥

अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलम् ।
प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ॥१२॥

जयाऽन्या विजया षष्ठी अजिता च सदाशिवा ।
मनोन्मनी सर्वमुखी ग्रन्थयोऽभ्यधिकाः शुभाः ॥१३॥

कार्य्या वा चन्द्रवह्न्यर्कपवित्रं शिववद्धदि ।
एकैकं निजमूर्त्तौ वा पुप्तके गुरुके गणे ॥१४॥

स्यादेकैकं तथा द्वारदिक्पालकलशादिषु ।
हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकम् ॥१५॥

अष्टाविंशतितो वृद्धं दशभिर्द्दशभिः क्रमात् ।
द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः ॥१६॥

ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितम् ।
सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः ॥१७॥

भूषयेत् पुष्पवस्त्रद्यैः सायाह्ने यागमन्दिरं ।
कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्प्पणम् ॥१८॥

परिगृहीते भूभागे पवित्रे सूर्य्यमर्च्चयेत् ।
आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः ॥१९॥

द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतोऽर्च्चयेत् ।
हां शन्तिकलद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ॥२०॥

निवृत्तिकलाद्वारायप्रतिष्ठाख्यकलात्मने ।
तच्छाकयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ॥२१॥

जन्दिने महाकालाय भृङ्गिणेऽथ गणाय च ।
वृषभाय च स्कन्दाय देव्यै चण्डायचक्रमात् ॥२२॥

नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे ।
इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः ॥२३॥

प्रोक्षणाद्यं विदायाथ यज्ञसम्बारकृन्नरः ।
मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश्च हृदादिभिः ॥२४॥

शिवहस्तं विधायेत्थं स्वशिरस्यधिरोपयेत् ।
शिवोऽहमादिः सर्वज्ञो मम यज्ञप्रधानता ॥२५॥

अत्यर्थं भावयेद्देवं ज्ञानखड्गकरो गुरुः ।
नेर्ऋतीं दिशमासाद्य प्रक्षिपेदुदगाननः ॥२६॥

अर्घ्याम्बुपञ्चगव्यञ्च समस्तान् मखमण्डपे ।
चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः सुसंस्कृतैः ॥२७॥

विक्षिप्य विकिरांस्तत्र कुशकूर्च्चोपसंहरेत् ।
तानीशदिशि वर्द्धन्यामासनायोपकल्पयेत् ॥२८॥

नैर्ऋते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत् ।
पश्चिमाभिमुखं कुम्भं सर्वदान्योपरि स्थितम् ॥२९॥

प्रणवेन वृषारूढं सिहस्थां वर्द्धनीन्ततः ।
कुम्भे शाङ्गं शिवन्देवं वर्द्धन्यामस्त्रमर्च्चयेत् ॥३०॥

दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान् ।
वर्द्धनीं सम्यगादाय घटप्टष्ठानुगामिनीं ॥३१॥

शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरम् ।
अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत् ॥३२॥

समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीम् ।
पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य वामतः ॥३३॥

समग्रासनके कुम्भे यजेद्देवं स्थिरासने ।
वर्द्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः ॥३४॥
भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।
कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा ॥३५॥

तद्दशांश्न वर्द्धन्यां रक्षां विज्ञापयेदपि ।
गणेशं वायवेऽभ्यर्च्य हरं पञ्चामृतादिभिः ॥३६॥

स्नापयेत् पूर्ववत् प्रार्च्य कुण्डे च शिवपावकम् ।
विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितम् ॥३७॥

देवाग्न्यात्मविभेदेन दर्व्या तं विभजेत्त्रिधा ।
दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि ॥३८॥

शरेण वर्म्मणा देयं पूर्वतो दन्तधावनम् ।
तस्माद्‌घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदां ॥३९॥

सद्योजातेन च हृदा चोत्तरे वामनीकृतम् ।
जलं वामेन शिरसा ईशे गन्धान्वितं जलम् ॥४०॥

पञ्चगव्यं पलाशादिपुटकं वै समन्ततः ।
ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां ॥४१॥

अगुरुं निर्ऋताशायां वायव्यां च चतुः समम् ।
होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः ॥४२॥

दण्डाक्षसूत्रकौपीनभिक्षापात्राणि रूपिणे ।
कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं ॥४३॥
ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि ।
आसनं पादुके पात्रं योगपट्टातपत्रकम् ॥४४॥

ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये ।
पूर्वस्याञ्चरुकं साज्यं दद्याद् गन्धादिकं नवे ॥४५॥

पवित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा ।
संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं ॥४६॥

कृष्णाजिनादिनाऽऽच्छाद्य स्मरन् संवत्सरात्मकम् ।
साक्षइणं सर्वकृत्यानां गोप्तारं शिवमव्ययं ॥४७॥

स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः ।
शोधयेच्च पवित्राणि वाराणामेकविंशतिं ॥४८॥

गृहादि वेष्टयेत्सूत्रैर्गन्धाद्यं रवये ददेत् ।
पूजिताय समाचम्य कृतन्यासः कृतार्घ्यकः ॥४९॥

नन्द्यादिब्योऽथ गन्धाख्यं वास्तोश्चाथ प्रविश्य च ।
शस्त्रेभ्यो लोकपालेब्यः स्वनाम्ना शिवकुम्भके ॥५०॥

वर्द्धन्यै विघ्नराजाय गुरवे ह्यात्मने यजेत् ।
अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया ॥५१॥

आमन्त्रय च पवित्रं तत् विधायाञ्जलिमध्यगम् ।
आसस्तविधिच्छिद्रपूरणे च विधि प्रति ॥५२॥

प्रभवामन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां ।
तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते ॥५३॥

सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।
आमन्त्रितोऽसि देवेश सह देव्या गणेश्वरैः ॥५४॥

मन्त्रेसैर्ल्लेकपालैश्च सहितः परिचारकैः ।
निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकम् ॥५५॥

नियमञ्च करिष्यामि परमेश तवाज्ञया ।
इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतम् ॥५६॥

शिवान्तं मूलमुच्चार्य्य तच्छिवाय निवेदयेत् ।
जपं स्तोत्रं प्रणामञ्च कृत्वा शम्भुं क्षमापयेत् ॥५७॥

हुत्वा चरोस्तृतीयांशं तद्ददीत शिवाग्नये ।
दिग्वासिब्यो दिगीशेभ्यो भूतमातृगणेभ्य उ ॥५८॥

रुद्रेभ्यः क्षेत्रपादिभ्यो नमः स्वाहा बलिस्त्वयं ।
दिङ्नागाद्यैश्च पूर्वादौ क्षेत्राय चाग्नये बलिः ॥६०॥

समाचम्य विधिच्छिद्रपूरकं होममाचरेत् ।
पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं ॥६०॥

तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि ।
ओमग्नीषोमाभ्यां स्वाहाऽग्नये स्विष्टकृते तथा ॥६१॥

इत्याहुतिच्तुष्कन्तु दत्वा कुर्य्यात्तु योजनाम् ।
वह्निकुण्डार्च्चितं देवं मण्डलाभ्यर्च्चिते शिवे ॥६२॥

नाडीसन्धानरूपेण विधिना योजयेत्तत्तः ।
वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः ॥६३॥

अधिरोप्य पवित्राणि कलाभिर्वाऽथ मन्त्रयेत् ।
षडङ्गं ब्रह्ममूलैर्व्वां हृद्वर्म्मास्त्रञ्च योजयेत् ॥६४॥

विधाय सूत्रैः संवेष्ट्य पूजयित्वाऽङ्गसम्भवैः ।
रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत् ॥६५॥

पूजिते पुष्पधूपाद्यैर्द्दत्वा सिद्धान्तपुस्तके ।
गुरोः पादान्तिकं गत्वा भक्त्या दद्यात् पवित्रकम् ॥६६॥

निर्गत्य वहिराचम्य गोमये मण्डलत्रये ।
पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद यजेत् ॥६७॥

आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः ।
स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे ॥६८॥

अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् ।
केवलम्भस्मशय्यायां सोपवासः समाहितः ॥६९॥

इत्यादिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP