संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गायत्रीनिर्वाणं

अध्याय २१७ - गायत्रीनिर्वाणं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ॥१॥          
निर्वाणं(१) परमं ब्रह्म वसिष्ठोऽन्यश्च शङ्करात्(२) ॥१॥
नमः कनकलिङ्गाय(३) वेदलिङ्गाय वै नमः ॥२॥
नमः परमलिङ्गाय(४) व्योमलिङ्गाय वै नमः ॥२॥
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ॥३॥
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥३॥
नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ॥४॥
नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥४॥
नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ॥५॥
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥५॥
नमोऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ॥६॥
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥६॥
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ॥७॥
टिप्पणी
१ निर्मलमिति ख..
२ वशिष्तोप्येव शङ्करादिति ख.. , घ.. च
३ कमललिङ्गायेति ट..
४ नमः पवनलिङ्गायेति ख.. , ग.. , घ.. , ङ.. , ट.. च
नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय(१) वै नमः(२) ॥७॥
नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ॥८॥
नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥८॥
नमो वायूर्ध्वलिङ्गाय(३) श्रुतिलिङ्गाय वै नमः ॥९॥
नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय(४) वै नमः ॥९॥
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ॥१०॥        ॥
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने(५) ॥१०॥
दिश नः परमं योगमपत्यं मत्समन्तथा ॥११॥
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो(६) ॥११॥
अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ॥१२॥
अग्निरुवाच
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥१२॥
वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥१३॥१३॥
इत्याग्नेये महापुराणे गायत्रीनिर्वाणं नाम सप्तदशाधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP