संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नागलक्षणानि

अध्याय २९४ - नागलक्षणानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
नागादयोऽथ भावादिदशस्थानानि कर्म्म च ।
सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते ॥१॥

शेषवासुकितक्षाख्याः कर्कटोऽब्जो महाम्बुजः ।
शङ्खपालश्च कुलिक इत्याष्टौ नागवर्य्यकाः ॥२॥

दशाष्टपञ्चत्रिगुणशतमूर्द्धान्वितौ क्रमात् ।
विप्रौ नृपो विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्त्तितौ ॥३॥

तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः ।
फणिमण्डलिराजीलवातपित्तकफात्मकाः ॥४॥

व्यन्तरा दोषमिश्रास्ते सर्पा दर्व्वीकराः समृताः ।
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ॥५॥

गोनसा मन्दगा दीर्घा मण्डलैर्विविधैस्चिताः ।
राजिलाश्चित्रिताः स्निग्धास्तिर्य्यगूद्‌र्ध्वञ्च वाजिभिः ॥६॥

व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेयवायवः ।
चतुर्विधास्ते षड्‌विंशभेदाः षोड़श गोनसाः ॥७॥

त्रयोदश च राजीला व्यन्तरा एकविशतिः ।
येऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः ॥८॥

आषाढादित्रिमासैः स्याद् गर्भो माषटतुष्टये ।
अण्डकानां शते द्वे च तत्वारिंशत् प्रसूयते ॥९॥

सर्पा ग्रसन्ति सूतौघान् विना स्त्रीपुन्नपुंसकान् ।
उन्मीलतेऽक्षि सप्ताहात् कृष्णो मासाद्भवेद्वहिः ॥१०॥

द्वादशाहात् सुबोधः स्यात् दन्ताः स्युः सूर्य्यदर्शनात् ।
द्वात्रिंशद्दिनविंशत्या चतुस्रस्तेषु दंष्ट्रिकाः ॥११॥

कराली मकरी कालरात्री च यमदूतिका ।
एतास्तीः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः ॥१२॥

षण्मासान्मुच्यते कृत्तिं जीवेत्षष्टिसमाद्वयं ।
नागाः सूर्य्यादिवारेशाः सप्त उक्ता दिवा निशि ॥१३॥

स्वेषां षट् प्रतिवारेषु कुलिकः सर्व्वसन्धिषु ।
शङ्खेन वा महाव्जेन सह तस्योदयोऽथवा ॥ १४॥

द्वयोर्व्वा नाड़िकामन्त्रमन्त्रकं कुलिकोदयः ।
दुष्टः स कालः सर्व्वत्र सर्पदंशे विशेषतः ॥१५॥

कृत्तिका भरणी स्वाती मूलं पूर्व्वत्रयाश्विनी ।
विशाखार्द्रा मघाश्लेषा श्रवणरोहिणो ॥१६॥

हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः ।
षष्ठी रिक्ता शिवा निन्द्या पञ्चमी च चतुर्द्दशी ॥१७॥

सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः ।
एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम् ॥१८॥

अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम् ।
त्रयो द्‌व्येकक्षता दंशा वेदना रुधिरोल्वणा ॥१९॥

नक्तन्त्वेकाङ्‌घ्रिकूर्म्माबा दंशाश्च यमचोदिताः ।
दीहीपिपीलिकास्पर्शी कण्ठशोथरुजान्वितः ॥२०॥

सतोदो ग्रन्थितो दंशः सविषो न्यस्तनिर्व्विषः ।
देवालये शून्यगृहे वल्मीकोद्यानकोटरे ॥२१॥

रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे ।
द्वीपे चतुष्पथे सौधे गृहेऽब्जे पर्व्वताग्रतः ॥२२॥

विलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके ।
शिग्रुश्लेष्मातकाक्षेषु जम्बू डुम्बरणेषु च ॥२३॥

वटे च जीर्णप्राकारे खास्यहृत्‌कक्षजत्रुणि ।
तालौ शङ्खे गले मूद्‌र्ध्नि चिवुके नाभिपादयोः ॥२४॥

दंशोऽशुभः शुभो दूनः पुष्पहस्तः सुवाक् सुधीः ।
लिङ्गवर्णंसमानश्च शुक्लवस्त्रोऽमलः शुचिः ॥२५॥

अपद्वारगतः शस्त्री प्रमादी भूगतेक्ष्णः ।
विवर्णवासाः पाशादिहस्तो गदगदवर्णभाक् ॥२६॥

शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः ।
आर्द्रवासाः कृष्णारक्तपुष्पयुक्तशिरोरुहः ॥२७॥

कुचमर्दीं नखच्छेदी गुदस्पृक् पादलेखकः ।
केशमुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकशः ॥२८॥

इड़ान्या वा वहेद्‌द्वेधा यदि दूतस्य चात्मनः ।
आभ्यां द्वाभ्यां पुष्टयास्मान् विद्यास्त्रीपुन्नपुंसकान् ॥२९॥

दूतः स्पृशति यद्‌गात्रं तस्मिन् दंशमुदाहरेत् ।
दूताङ्‌घ्रिचलनं दुष्टमुत्थितिर्निश्चला शुभा ॥३०॥

जीवपार्श्वे शुभो दूतो दुष्टोऽन्यत्र समागतः ।
जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने ॥३१॥

द्तस्य वाक् प्रदुष्टा सा पूर्व्वामजार्द्धनिन्दिता ।
विभक्तैस्तस्य वाक्यान्तैर्विषैर्निर्व्विषकालता ॥३२॥

आद्यैः स्वरैश्च काद्यैश्च वर्गैर्भिन्नलिपिर्द्विधा ।
स्वरजो वसुमान्वर्गी इतिक्षेपा च मातृका ॥३३॥

वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् ।
नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः ॥३४॥

दुष्टौ दूतस्य वाक्‌पादौ वातग्नी मध्यमो हरिः ।
प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः ॥३५॥

प्रस्थाने मङ्गलं वाक्यं गर्ज्जितं मेघहस्तिनोः ।
प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं ॥३६॥

शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये ।
अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम् ॥३७॥

वेश्या क्षुतो नृपः कन्या गौर्द्दन्ती मुरजध्वजौ ।
क्षीराज्यदधिङ्खाम्बु छत्रं भेरी फलं सुराः ॥३८॥

तण्डुला हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी ।
सकाष्ठः सानलः कारुर्म्मलिनाम्बरभावभृत् ॥३९॥

गलस्थटङ्को गोमायुगृध्रोलूककपर्द्दिकाः ।
तैलं कपालकार्पासा निषेधे भस्म नष्टये ॥४०॥

विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः ।
विषदंशो ललाटं यात्यतो नेत्रं ततो मुखम् ।

आस्याच्च वचनीनाड्यौ धातून् प्राप्नोति हि क्रमात् ॥४१॥

इत्यादिमहापुराणे आग्नेये नागलक्षणादिर्नाम चतुर्नवत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP