संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
साधारणप्रतिष्ठाविधानं

अध्याय ६६ - साधारणप्रतिष्ठाविधानं

अग्निदेवाच्या मुखातून हे पुराण सांगितले गेले म्हणून ह्या पुराणाचे नाव 'अग्नि पुराण' पडले.


भगवानुवाच
समुदायप्रतिष्ठाञ्च वक्ष्ये सा वासुदेववत् ॥१॥
आदित्या वसवो रुद्राः साध्या विश्वेऽश्विनौ तथा ॥१॥
ऋषयश्च तथा सर्वे वक्ष्ये तेषां विशेषकं ॥२॥
यस्य देवस्य यन्नाम तस्याद्यं गृह्य चाक्षरं ॥२॥
मात्राभिर्भेदयित्वा तु दीर्घाण्यङ्गानि भेदयेत्(१) ॥३॥
प्रथमं कल्पयेद्वीजं सविन्दुं प्रणवं नतिं(२) ॥३॥
सर्वेषां मूलमन्त्रेण पूजनं स्थापनं तथा ॥४॥
नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनां ॥४॥
मासोपवासं द्वादश्यां इत्यादिस्थापनं वदे ॥५॥
शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेत्ततः ॥५॥
ब्रह्मकूर्चं समाहृत्य श्रपेद्यवमयं चरुं ॥६॥
क्षीरेण कपिलायास्तु तद्विष्णोरिति साधकः ॥६॥
प्रणवेनाभिघार्यैव दर्व्या सङ्घट्टयेत्ततः ॥७॥
साधयित्वावतार्याथ विष्णुमभ्यर्च्य होमयेत् ॥७॥
व्याहृता चैव गायत्र्या तद्विप्रासेति होमयेत् ॥८॥
विश्वतश्चक्षुर्वेद्यैर्भूरग्नये तथैव च ॥८॥
सूर्याय प्रजापतये अन्तरिक्षाय होमयेत् ॥९॥
द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः ॥९॥
तस्मै सोमञ्च राजानं इन्द्राद्यैर्होममाचरेत् ॥१०॥
टिप्पणी
१ अङ्गानि कल्पयेदिति ख, ङ, चिह्नितपुस्तकद्वयपाठः
२ प्रणवं गतिमिति ख, चिह्नितपुस्तकपाठः
एवं हुत्वा(१) चरोर्भागान् दद्याद्दिग्बलिमादरात् ॥१०॥
समिधोऽष्टशतं हुत्वा पालाशांश्चाज्यहोमकं ॥११॥
कुर्यात्पुरुषसूक्तेन इरावती तिलाष्टकं ॥११॥
हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनां ॥१२॥
ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः ॥१२॥
पर्वतानां नदीनाञ्च समुद्राणां तथाऽऽहुतीः ॥१३॥
हुत्वा च व्याहृतीर्दद्द्यात्स्रुवपूर्णाहुतित्रयं ॥१३॥
वौषडन्तेन मन्त्रेण वैष्णवेन पितामह ॥१४॥
पञ्चगव्यं चरुं प्राश्य दत्वाचार्याय दक्षिणां ॥१४॥
तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृतां ॥१५॥
प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं बुधः ॥१५॥
मासोपवासादेरन्यां प्रतिष्ठां वच्मि पूर्णतः ॥१६॥
यज्ञेनातोष्य देवेशं श्रपयेद्वैष्णवं चरुं ॥१६॥
तिलतण्डुलनीवारैः श्यामाकैरथवा यवैः ॥१७॥
आज्येनाधार्य चोत्तार्य होमयेन्मूर्तिमन्त्रकैः ॥१७॥
विष्ण्वादीनां मासपानां तदन्ते होमयेत्पुनः ॥१८॥
ओं विष्णवे स्वाहा । ओं विष्णवे(२) निभूयपाय स्वाहा ।
ओं विष्णवे शिपिविष्टाय स्वाहा । ओं नरसिंहाय स्वाहा । ओं पुरुषोत्तमाय स्वाहा
द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः ॥१८॥
विष्णो रराटमन्त्रेण ततो द्वादश चाहुतीः ॥१९॥
टिप्पणी
१ एवं दत्वा इति ख, ङ, चिह्नितपुस्तकपाठः । एतान् दत्वा इति घ, चिह्नितपुस्तकपाठः
२ ओं विष्णवे प्रवृषाय स्वाहा इति घ, चिह्नितपुस्तकपाठः
इदं विष्णुरिरावती चरोर्द्वादश आहुतीः ॥१९॥
हुत्वा चाज्याहुतीस्तद्वत्तद्विप्रासेति होमयेत् ॥२०॥
शेषहोमं ततः कृत्वा दद्यात्पूर्णाहुतित्रयं ॥२०॥
युञ्जतेत्यनुवाकन्तु(१) जप्त्वा प्राशीत वै चरुं ॥२१॥
प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले ॥२१॥
ततो मासाधिपानान्तु विप्रान् द्वादश भोजयेत् ॥२२॥
त्रयोदश गुरुस्तत्र तेभ्यो दद्यात्त्रयोदश ॥२२॥
कुम्भान् स्वाद्वम्बुसंयुक्तान्(२) सच्छत्रोपानहान्वितान् ॥२३॥
गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः ॥२४॥
इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत् ॥२४॥
दशहस्तं प्रपाऽऽराममठसङ्क्रमणादिषु ॥२५॥
गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि ॥२५॥
पूर्वोक्तेन विधानेन प्रविशेच्च गृहं गृही ॥२६॥
अनिवारितमन्नाद्यं सर्वेष्वेतेषु कारयेत् ॥२६॥
द्विजेभ्यो दक्षिणा देया यथाशक्त्या विचक्षणैः ॥२७॥
आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् ॥२७॥
मठप्रदानात्स्वर्लोके शक्रलोके वसेत्ततः ॥२८॥
प्रपादानाद्वारुणेन सङ्क्रमेण वसेद्दिवि ॥२८॥
इष्टकासेतुकारी च गोलोके मार्गकृद्गवां ॥२९॥
नियमव्रतकृद्विष्णुः कृच्छ्रकृत्सर्वपापहा ॥२९॥
गृहं दत्वा वसेत्स्वर्गे यावदाभूतसम्प्लवं ॥३०॥
टिप्पणी
१ अञ्जतेत्यनुवाकस्तु इति ग, ङ, चिह्नितपुस्तकपाठः
२ स्वाद्वन्नसंयुक्तानिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः
समुदायप्रतिष्ठेष्टा शिवादीनां गृहात्मनां ॥३०॥

इत्यादिमहापुराणे आग्नेये समुदायप्रतिष्ठाकथनं नाम षट्षष्टितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP