संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
आचारः

अध्याय १५५ - आचारः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
ब्राह्मे मुहूर्ते चोत्थाय विष्ण्वादीन् दैवतान् स्मरेत् ॥१॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ॥१॥
रातौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा ॥२॥
न मार्गादौ जले वीप्यां सतृणायां सदाचरेत् ॥२॥
शौचं कृत्वा मृदाचम्य भक्षयेद्दन्तधावनं ॥३॥
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणं ॥३॥
क्रियास्नानं तथा षष्ठं षोढास्नानं प्रकीर्तितं ॥४॥
अस्नातस्याफलं कर्म प्रातःस्नानं चरेत्ततः ॥४॥
भूमिष्ठमुद्धृतात्पुण्यं ततः प्रस्रवणोदकं ॥५॥
ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते ॥५॥
तीर्थतोयं ततः पुण्यं गाङ्गं पुण्यन्तु सर्वतः ॥६॥
संशोधितमलः पूर्वं निमग्नश्च जलाशये ॥६॥
उपस्पृश्य ततः कुर्यादम्भसः परिमार्जनं ॥७॥
हिरण्यवर्णास्तिसृभिः शन्नो देवीति चाप्यथ ॥७॥
आपोहिष्ठेति तिसृभिरिदमापस्तथैव च ॥८॥
ततो जलाशये मग्नः कुर्यादन्तर्जलं जपं ॥८॥
तत्राघमर्षणं सूक्तं द्रुपदां वा तथा जपेत् ॥९॥
युञ्जते मन इत्येवं सूक्तं सूक्तं वाप्यथ पौरुषं ॥९॥
गायत्रीं तु विशेषेण अघमर्षणसूक्तके ॥१०॥
देवता भाववृत्तस्तु ऋषिश्चैवाघमर्षणः ॥१०॥
छन्दश्चानुष्टुभं तस्य भाववृत्तो हरिः स्मृतः ॥११॥
आपीडमानः शाटीं तु देवतापितृतर्पणं(१) ॥११॥
पौरुषेण तु सूक्तेन ददेच्चैवोदकाञ्जलिं ॥१२॥
ततोऽग्निहवनं(२) कुर्याद्दानं दत्वा(३) तु शक्तितः ॥१२॥
टिप्पणी
१ तत्राघमर्षणमित्यादिः देवतापितृतर्पणमित्यन्तः पाठः झ.. पुस्तके नास्ति
२ ततोऽग्निहरणमिति ङ.. , छ.. च
३ दीपं दत्वेति झ..
ततः समभिगच्छेत योगाक्षेमार्थमीश्वरं ॥१३॥
आसनं शयनं यानं जायापत्यङ्कमण्डलुः ॥१३॥
आत्मनः शुचिरेतानि परेषां न शुचिर्भवेत् ॥१४॥
भाराक्रान्तस्य गुर्विण्याः पन्था देयो गुरुष्वपि ॥१४॥
न पश्येच्चार्कमुद्यन्तन्नास्तं यान्तं न चाम्भसि ॥१५॥
नेक्षेन्नग्नां स्त्रियं कूपं शूनास्थानमघौघिनं ॥१५॥
कार्पासाथि तया भस्म नाक्रामेद्यच्च कुत्सितं ॥१६॥
अन्तःपुरं वित्तिगृहं परदौत्यं ब्रजेन्न हि(१) ॥१६॥
नारोहेद्विषमान्नावन्न वृक्षं न च पर्वतं ॥१७॥
अर्थायतनशास्त्रेषु तथैव स्यात्कुतूहली ॥१७॥
लोष्टमर्दो तृणच्छेदी नखखादी विनश्यति ॥१८॥
मुखादिवादनं नेहेद्विना दीपं न रात्रिगः(२) ॥१८॥
नाद्वारेण विशेद्वेश्म न च वक्त्रं विरागयेत् ॥१९॥
कथाभङ्गं न कुर्वीत न च वासोविपर्ययं ॥१९॥
भद्रं भद्रमिति ब्रूयान्नानिष्टं कीर्तयेत्क्वचित् ॥२०॥
पालाशमासनं वर्ज्यं देवादिच्छायया(३) व्रजेत् ॥२०॥
न मध्ये पूज्ययोर्यायात्नोच्छिष्टस्तारकादिदृक् ॥२१॥
नद्यान्नान्यां नदीं ब्रूयान्न कण्डूयेद्द्विहस्तकं ॥२१॥
असन्तर्प्य पितॄन् देवान्नदीपारञ्च न व्रजेत् ॥२२॥
मलादिप्रक्षिपेन्नाप्सु(४) न नग्नः स्नानमाचरेत् ॥२२॥
टिप्पणी
१ परभृतो भवेन्न हि इति झ..
२ लोष्टमद्दीत्यादिः, न रात्रिग इत्यन्तः पाठः, ग.पुस्तके नास्ति
३ देवाद्रिच्छाययेति ख.. , छ.. , ग.. च
४ मलादिक्षेपयेन्नाप्सु इति ख.. , ट.. च
ततः समभिगच्छेत योगक्षेमार्थमीश्वरं ॥२३॥
स्रजन्नात्मनाप्पनयेत्खरादिकरजस्त्यजेत् ॥२३॥
हीनान्नावहसेत्गच्छेन्नादेशे नियसेच्च तैः ॥२४॥
वैद्यराजनदीहीने म्लेच्छस्त्रीबहुनायके ॥२४॥
रजस्वलादिपतितैर्न भाषेत केशवं स्मरेत् ॥२५॥
नासंवृतमुखः कुर्याद्धासं(१) जृम्भां तथा क्षुतं ॥२५॥
प्रभोरप्यवमनं खद्गोपयेद्वचनं बुधः ॥२६
इन्द्रियाणां नानुकूली वेदरोधं न कारयेत् ॥२६॥
नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पोऽपि(२) भार्गव ॥२७॥
रथ्यातिगः सदाचामेत्(३) विभृयान्नाग्निवारिणी ॥२७॥
न हुङ्कुर्याच्छिवं पूज्यं पादं पादेन नाक्रमेत् ॥२८॥
प्रत्यक्षं वा परोक्षं वा कस्य चिन्नाप्रियं वदेत् ॥२८॥
वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् ॥२९॥
स्त्रीणामीर्षा(४) न कर्तव्या त्रिश्वासन्तासु वर्जयेत् ॥२९॥
धर्मश्रुतिं देवरतिं(५) कुर्याद्धर्मादि नित्यशः(६) ॥३०॥
सोमस्य पूजां जन्मर्क्षे विप्रदेवादिपूजनं ॥३०॥
टिप्पणी
१ कुर्याद्धास्यमिति ख.. ,ट.. च
२ रिपुर्वत्सोपि इति ङ..
३ समाचामेदिति छ..
४ स्त्रीणामिच्छेति क..
५ देवनतिमिति ग.. , घ.. , ङ.. , ञ.. , ट.. च । वेदनतिमिति ख.. ,छ.. च
६ भद्रं भद्रमिति ब्रूयादित्यादिः, कुर्याद्धर्मादि नित्यश इत्यन्तः पाठः झ.. पुस्तके नास्ति
षष्ठीचतुर्दश्यष्टम्यामभ्यङ्गं वर्जयेत्तथा ॥३१
दूराद्गृहान्मूत्रविष्ठे नोत्तमैवैरमाचरेत् ॥३१

इत्याग्नेये महापुराणे आचाराध्यायो नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP