संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
निर्वाणदीक्षाविधानम्

अध्याय ८४ - निर्वाणदीक्षाविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
अथ प्रातः समुत्थाय कृतस्नानादिको गुरुः ।
दध्याद्‌र्द्रमांसमद्यादेः प्रशस्ताऽभ्यवहारिता ॥१॥

गजाश्वारोहणं स्वप्ने शुभं शुक्लांशुकादिकं ।
तैलाभ्यङ्गादिकं हीनं होमो घोरेण शान्तये ॥२॥

नित्यकर्म्मद्वयं कृत्वा प्रविश्य मखमण्डपं ।
स्वाचान्तो नित्यवत् कर्म्म कुर्यान्नैमित्तिके विधौ ॥३॥

ततः संशोध्य चात्मानं शिवहस्तं तथात्मनि ।
विन्यस्य कुम्भगं प्राच्चर्य इन्द्रादीनामनुक्रमात् ॥४॥

मण्डलो स्थण्डिले वाऽपि प्रकुर्वीत शिवार्च्चनं ।
तर्पणं पूजनं वह्नेः पूर्णान्तं मन्त्रतर्पणं ॥५॥

दुः स्वप्नदोषमोषाय शस्त्रेणाष्टाधिकं शतं ।
हुत्वा हूं सम्पुटेनैव विदध्यात् मन्त्रदीपनं ॥६॥

अन्तर्बलिविधानञ्च मध्ये स्थण्डिलकुम्भयोः ।
कृत्वा शिष्यप्रवेशाय लब्धानुज्ञो वहिर्व्रजेत् ॥७॥

कुर्य्यात्समयवत्तत्र मण्डलारोपणादिकं ।
सम्पातहोमं तन्नाडीरूपदर्भकरानुगं ॥८॥

तत्‌सन्निधानाय तिस्त्रो हुत्वा मूलाणुनाऽऽहुतीः ।
कुम्भस्थं शिवमभ्यर्च्च्य पाशसूत्रमुपाहरेत् ॥९॥

स्वदक्षिणोद्‌र्ध्वकायस्य शिष्यस्याभ्यर्च्चितस्य च ।
तच्छिखायां निबध्नीयात् पादाङ्गुष्ठावलम्बितं ॥१०॥

तं निवेश्य निवृत्तेस्तु व्याप्तिमालोक्य चेतसा ।
ज्ञेयानि भुवनान्यस्यां शतमष्टाधिकं ततः ॥११॥

कपालोऽजश्च बुद्धश्च वज्रदेहः प्रमर्द्दनः ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥१२॥

अग्नी रुद्रो हुताशीच पिङ्गलं खादको हरः ।
ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षपान्तकौ ॥१३॥

याम्यमृत्युहरो धाता विधाता कार्य्यरञ्जकः ।
कालो धर्म्मेऽप्यधर्मश्च संयोक्ता च वियोगकः ॥१४॥

नैर्ऋतो मारणो हन्ता क्रूरदृष्टिर्भयानकः ।
उद्‌र्ध्वांशको विरूपाक्षो धूम्रलोहितदंष्ट्रवान् ॥१५॥

बलश्चातिबलश्चैव पाशहस्तो महाबलः ।
स्वलेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तक ॥१६॥

वडवास्यश्च भीश्च दशैते वारुणाः स्मृताः ।
शीघ्रो लघुर्व्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षपान्तकः ॥१७॥

पञ्चान्तकः पञ्चशिखः कपर्द्दी मेघवाहनः ।
जटामुकुटधारी च नानारत्नधरस्तथा ॥१८॥

निधीशो रूपवान् धन्यो सौम्यदेहः प्रसादकृत् ।
प्रकाशोऽप्यथ लक्ष्मीवान् कामरूपो दशोत्तरे ॥१९॥

विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः ।
मातृवृत्तश्च पिङ्गाक्षो भूतपालो बलिप्रियः ॥२०॥

सर्वविद्याविधाता च सूखदुः खहरा दश ।
अनन्तः पालको धीरः पातालाधिपतिस्तथा ॥२१॥

वृषो वृषधरो वीर्य्यो ग्रसनः सर्वतोमुखः ।
लोहितश्चैव विज्ञेया दश रुद्राः फणिस्थिताः ॥२२॥

शम्भुर्विभुर्गणाध्यक्षस्त्रयक्षस्त्रिदशवन्दितः ।
संहारश्च विहारश्च लाभो लिप्सुर्विचक्षणः ॥२३॥

अत्ता कुहककालाग्निरुद्रो हाटक एव च ।
कुष्माण्डश्चैव सत्यश्च ब्रह्मा विष्णुश्च सप्तमः ॥२४॥

रुद्रश्चाष्टाविमे रुद्राः कटाहाभ्यन्तरे स्थिताः ।
एतेषामेव नामानि भुवनानामपि स्मरेत् ॥२५॥

भवोद्भवः सर्वभूतः सर्वभूतसुखप्रदः ।
सर्वसान्निध्यकृद् ब्रह्मविष्णुरुद्रशरार्च्चितः ॥२६॥

संस्तुत पूर्वस्थित ओं साक्षिन् ओं रुद्रान्तक
ओं पतङ्ग ओं शब्द ओं सूक्षअम ओं शिव सर्वसर्व्वद
सर्व्वसान्निध्यकर ब्रह्मविष्णुरुद्रकर ओं नमः
शिवाय ओं नमो नमः ।
अष्टाविंशति पादानि व्योमव्यापि मनो गुह ।
सद्योहृदस्त्रनेत्राणि मन्त्रवर्णाष्टको मतः ॥२७॥
बीजाकारो मकारश्च नाड्याविडापिङ्गलाह्वये ।
प्राणापानापुभौ वायू घ्राणोपस्थौ तथेन्द्रिये ॥२८॥
गन्धस्तु विषयः प्रोक्तो गन्धादिगुणपञ्चके ।
पार्थिवं मण्डलं पीतं वज्राङ्कं चतुरस्रकं ॥२९॥
विस्तारो योजनानान्तु कोटिरस्य शताहता ।
अत्रैवान्तर्गता ज्ञेया योनयोऽपि चतुर्द्दश ॥३०॥
प्रथमा सर्वदेवानां मन्वाद्या देवयोनयः ।
मृगपक्षी च पशवश्चतुर्द्धा तु सरीसृपाः ॥३१॥
स्थावरं पञ्चमं सर्वं योनिः षष्ठी अमानुषी ।
पैशाचं राक्षसं याक्षं गान्धर्व्वं चैन्द्रमेव च ॥३२॥
सौम्यं प्राणेश्वरं ब्राह्ममष्टमं परिकीर्त्तितं ।
अष्टानां पार्थिवन्तत्त्वमधिकारास्पदं मतं ॥३३॥
लयस्तु प्रकृतौ बुद्धौ भोगो ब्रह्मा च कारणं ।
ततो जाग्रदवस्थानैः समस्तैर्भुवनादिभिः ॥३४॥
निवृत्तिं गभितां ध्यात्वा स्वमन्त्रेण नियोज्य च ।
ओं हां ह्रूं हां निवृत्तिकलापाशाय हूं फट तत् ओं हां हां निवृत्तिकलापाशाय स्वाहेत्यनेनाङ्कुशमुद्रया पूरकेणाकृष्य ओं ह्रूं ह्रां ह्रूं निवृत्तिकलापाशाय हूं फडित्यनेन संहारमुद्रया कुम्भकेनाधः स्थानादादाय ओं ओं ह्रं हां निवृत्तिकलापाशाय नम इत्यानेनोद्भवमुद्रया रेचकेन कुम्भे संस्थाप्य ओं हां निवृत्तिकलापाशाय नम इत्यानेनार्घ्यं दत्वा सम्पूकज्य विमुखेनैव स्वाहान्तेनै सन्निधानायाहुतित्रयं सन्तपर्णाहुतित्रयं च दत्वा ओं हां ब्रह्मणो नम इति ब्रह्माणमावाह्य सम्पूज्य च स्वाहान्तेन सन्तर्प्य ।
ब्रह्मन् तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ॥३५॥

भाव्यं त्वयाऽनुकूलेन विधिं विज्ञापयेदिति ।
आवाहयेत्ततो देवीं रक्षां वागीश्वरीं हृदा ॥३६॥
इच्छाज्ञानक्रियारूपां षड्‌विधां ह्येककारणं ।
पूजयेत्तर्पयेद्देवीं प्रकारेणामुना ततः ॥३७॥

वागीश्वरीं विनिः शेषयोनिविक्षोभकारणं ।
हृत्‌सम्पुटार्थवीजादिहूं फडन्तशराणुना ॥३८॥

ताडयेद्धृदये तस्य प्रविशेत्स विधानवित् ।
ततः शिष्यस्य चैतन्यं हृदि वह्निकणोपमं ॥३९॥

निवृत्तिस्थं युतं पाशैर्ज्येष्ठया विभजेद्यथा ।
ओं हां हूं हः हूं फट् ।
ओं हं स्वाहेत्येनेनाथ पूरकेणाङ्कुशमुद्रया ॥४०॥

तदाकृष्य स्वमन्त्रेण गृहीत्वाऽऽत्मनि योजयेत् ।
ओं हां ह्रूं हाम् आत्मने नमः ।
पित्रोर्विभाव्य संयोगं चैतन्यं रेचकेन तत् ॥४१॥

ब्रह्मादिकारणत्यागक्रमान्नीत्वा शिवास्पदं ।
गर्भाधानार्थमादाय युगपत् सर्वयोनिषु ॥४२॥

क्षिपेद्वागीश्वरीयोनौ वामयोद्भवमुद्रया ।
ओं हां हां हां आत्मने नमः ।
पूजयेदप्यनेनैव तर्पयेदपि पञ्चधा ॥४३॥

अन्ययोनिषु सर्व्वासु देहशुद्धिं हृदा चरेत् ।
नात्र पुंसवनं स्त्र्यादिशरीरस्यापि सम्भवात् ॥४४॥

सीमन्तोन्नयनं वापि दैवान्यङ्गानि देहवत् ।
शिरसा जन्म कुर्व्वीत जुगुप्सन् सर्व्वदेहिनां ॥४५॥

तथैव भावयेदेषाभधिकारं शिवाणुना
भोगं कवचमन्त्रेण शस्त्रेण विषयात्मना ॥४६॥

मोहरूपमभेदञ्च लयसञ्ज्ञं विभावयेत् ।
शिवेन श्रोतसां शुद्धिं हृदा तत्त्वाविशोदनं ॥४७॥

पञ्च पञ्चाहुतीः कुर्य्यात् गर्भाधानाधिषु क्रमात् ।
मायया मलकर्मादिपाशबन्धनिवृत्तये ॥४८॥

निष्कृत्यैव हृदा पश्चाद् यजेत शतमाहुतीः ।
मलशक्तिनिरोधेन पाशानाञ्च वियोजनं ॥४९॥

स्वाहान्तायुधमन्त्रेण पञ्चपञ्चाहुतीर्यजेत् ।
मायाद्यन्तस्य पाशस्य सप्तवाशस्त्रजप्तया ॥५०॥

कर्त्तर्य्या छेदनं कुर्य्यात् कल्पशस्त्रेण तद्यथा ।
ओं हूं निवृत्तिकलापाशाय हूं फट् ।
बन्धकत्वञ्च निर्वर्त्य हस्ताभ्याञ्च शराणुना ॥५१॥

विसृज्य वर्त्तु लीकृत्य घृतपूर्णे स्रुवे धरेत् ।
दहेदनुकलास्त्रेण केवलास्त्रेण भस्मसात् ॥५२॥

कुर्यात् पञ्चाहुतीर्दत्वा पाशाङ्कुशनिवृत्तये ।
ओं हः अस्त्राय हूं फट् ।
प्रायश्चित्तं ततः कुर्यादस्त्राहुतिभिरष्टभिः ॥५३॥

अथावाह्य विधातारं पूजयेत्तर्पयेत्तथा ।
तत ओं हां शब्दस्पर्शशुद्धब्रह्मन् गृहाण
स्वाहेत्याहुतित्रयेणाधिकारमस्य समर्पयेत् ।
दग्धनिः शेषपापस्य बह्मन्नस्य पशोस्त्वया ॥५४॥

वन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ।
ततो विसृज्य धातारं नाड्या दक्षिणया शनैः ॥५५॥

संहारमुद्रयात्मानं कुम्भकेन निजात्मना ।
पूजयित्वार्घ्यंपात्रस्थतोयविन्दुसुधोपमं ॥५६॥

आदाय योजयेत् सूत्रे रेचकेनोद्बवाख्यया ।
पूजयित्वार्घ्यपात्रस्थतोयविन्दुसुधोपमं ॥५७॥

आप्यायनाय शिष्यस्य गुरूः शिरसि निन्यसेत् ।
विसृज्थ पितरौ दद्याद्वौषडन्तशिवाणुना ।
पूरणाय विधिः पूर्णो निवृत्तिरिति शोधिता ॥५८॥

इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां निवृत्तिकलाशोधनं नाम चतुरशीतितमोऽध्याय ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP