संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
छन्दःसारः

अध्याय ३३० - छन्दःसारः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
पाद आपादपूरणे गायत्र्यो वसवः स्मृताः ।
जगत्या आदित्याः पादो विराजो दिश ईरिताः ॥१॥

विष्णुतो रुद्राः पादः स्याच्छन्द एकादिपादकं ।
आद्यं चतुष्पाच्चतुर्मिस्त्रिपात् सप्ताक्षरैः क्कचित् ॥२॥

सा गायत्री पदे नीवृत् तत्‌प्रतिष्ठादि षट् त्रिपात् ।
बधँमाना षड़ष्टाष्टा त्रिपात् षड् वसूभूवरैः ॥३॥

गायत्री त्रिपदा नीवृत् नागी नवनवर्त्तुभिः ।
वाराही रसद्विरसा छम्दश्चाथ तृतीयकप् ॥४॥

द्विषाद् द्वादशवस्वन्तैः त्रिपात्तु त्रैष्टभैः स्मृतम् ।
उष्णिक् छन्दोऽष्टवसुकैः पादैर्वेदे प्रकीर्त्तितः ॥५॥

ककुबुष्णिगष्टसूर्य्यवस्वर्णा त्रिभिरेव सः ।
पुनरुष्णिक् सूर्य्यवसुवस्वर्णैश्च त्रिपाद्भवेत् ॥६॥

परोष्णिक् परतस्तस्माच्चतुष्णदात् त्रिभिर्भवेत् ।
साष्टाक्षरैरनुष्टुप् स्यात् चतुष्पाच्च त्रिपात् क्कचित् ॥७॥

अष्टार्कसूर्य्यवर्णैः स्यात् मध्येऽन्ते च क्कचिद्भवेत् ।
वृहतीजगत्यस्त्रवोगायत्र्याः पूर्व्वको यदि ॥८॥
तृतीयः पथ्या भवति द्वितीयान्यं कुसारिणी ।
स्कन्धौ ग्रीवा क्रोष्टुके स्याद् यक्षे स्याद्वो वृहत्यपि ॥९॥

उपरिष्टाद्‌ वृहत्यन्ते पुरस्ताद् वृहती पुनः ।
क्कचिन्नवकाश्चत्वारो दिग्विदिक्ष्वष्टवर्णिकाः ॥१०॥

महावृहती जागतैः स्यात् त्रिभिः सतो वृहत्यप्रि ।
भण्डिलः पङ्‌क्तिच्छन्दः स्यात् सूर्य्यार्काष्टाष्टवर्णकैः ॥११॥

पूर्व्वौ वेदयुजौ सतः पङ्‌क्तिश्च विपरीतकौ ।
प्रस्तारपङक्तिः पुरतः पवादास्तारपङ्‌क्तिका ॥१२॥

अक्षरपङ्‌क्तिः पञ्चकाश्चत्वारश्चाल्पशो द्वयं ।
पदपङ्‌क्तिः पञ्च भवेच्चतुषकं षट्‌ककत्रयेम् ॥१३॥

षट्‌कपञ्चभिर्गायत्रैः षड्‌भिश्च जगती भवेत् ।
एकेन त्रिष्टुव्ज्योतिष्मती तथैव जगतोरिता ॥१४॥

पुरस्ताज्जयोतिः प्रथमे मध्ये ज्योतिश्च मध्यतः ।
उपरिष्टाज्जोतिरन्त्यादेकस्मिन् पञ्चके तथा ॥१५॥

भवेच्छन्दः शङ्कुमती षट्‌के छन्दः ककुद्मती ।
त्रिपादशिशुमध्या स्यात् सा पिपीलिकमध्यमा ॥१६॥

विपरीता यवमध्या त्रिवृदेकेन वर्जिता ।
भूमिजैकेनाधिकेन द्विहीना च चिराद्भवेत् ॥१७॥
स्वराट्‌स्याद्‌द्वाभ्यामधिकं सन्दिग्धो दैवतादितः ।
आदिपादान्निश्चयः स्याच्छन्दसां देवता क्रमात् ॥१८॥

अग्निः सूर्य्यः शशी जीवो वरुणश्चन्द्र एव च ।
विश्वेदेवाश्च षड़ जाद्याः स्वराः षड़ जो वृषः क्रमात् ॥१९॥

गान्धारो मध्यमश्चैव पञ्चमो धैवतस्तथा ।
निषादवर्णाः श्वेतश्च साहड्गश्च पिसड्गकः ॥२०॥

कृष्णो नीलो लोहितश्च गौरी गायत्रिमुख्यके ।
गोरोचनाभाः कृतयो ज्योतिश्छन्दो हि श्यामलं ॥२१॥

अग्निर्वैश्यः काश्यपश्च गौतमाह्गिरसौ क्रमात् ।
भार्गवः कौशिकश्चैव वाशिष्ठो गोत्रमीरितं ॥२२॥

इत्यादिमहापुराणे आग्नेये छन्दःसारो नाम त्रिशदधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP