संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
द्रव्यशुद्धिः

अध्याय १५६ - द्रव्यशुद्धिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
द्रव्यशुद्धिं प्रवक्ष्यामि पुनःपाकेन मृण्मयं ॥१॥
शुद्ध्येन्मूत्रपुरीषाद्यैः स्पृष्टाम्रं सुवर्णकं ॥१॥
आवर्तितञ्चान्यथा तु वारिणाम्ल्लेन ताम्रकं ॥२॥
क्षारेण कांस्यलोहानां मुक्तादेः क्षालनेन तु ॥२॥
अब्जानां(१) चैव भाण्डानां सर्वस्याश्ममयस्य च ॥३॥
शाकरज्जुमूलफलवैदलानां तथैव च ॥३॥
मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥४॥
उष्णाम्बुना सस्नेहानां शुद्धिः सम्मार्जनाद्गृहे ॥४॥
टिप्पणी
१ दुष्टानामिति ट..
शोधनान्म्रक्षणाद्वस्त्रे(१) मृत्तिकाद्भिर्विशोधनं ॥५॥
बहुवस्त्रे प्रोक्षणाच्च दारवाणाञ्च तक्षणात् ॥५॥
प्रोक्षणात्संहतानान्तु द्रवाणाञ्च तथोत्प्लवात् ॥६॥
शयनासनयानानां शूर्पस्य शकटस्य च ॥६॥
शुद्धिः सम्प्रोक्षणाज्ज्ञेया पलालेन्धनयोस्तथा ॥७॥
शुद्धार्थकानाङ्कल्केन शृङ्गदन्तमयस्य च ॥७॥
गोबालैः पलपात्राणामस्थ्नां स्याच्छृङ्गवत्तथा ॥८॥
निर्यासानां गुडानाञ्च लवणानां च शोषणात् ॥८॥
कुशुम्भकुसुमानाञ्च ऊर्णाकार्पासयोस्तथा ॥९॥
शुद्धन्नदीगतं तोयं पुण्यन्तद्वत्प्रसारितं ॥९॥
मुखवर्जञ्च गौः शुद्धा शुद्धमश्वाजयोर्मुखं ॥१०॥
नारीणाञ्चैव वत्सानां शकुनीनां शुनो मुखं ॥१०॥
मुखैः प्रस्रवणे वृत्ते मृगयायां सदा शुचि ॥११॥
भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भो विगाह्य च ॥११॥
रथ्यामाक्रम्य चाचामेद्वासो विपरिधाय च ॥१२॥
मार्जारश्चङ्क्रमाच्छुद्धश्चतुर्य्थेऽह्नि रजस्वला ॥१२॥
स्नाता स्त्री पञ्चमे योग्या दैवे पित्र्ये च कर्मणि ॥१३॥
पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥१३॥
एकां लिङ्गे मृदं दद्यात्करयोस्त्रिद्विमृत्तिकाः ॥१४॥
ब्रह्मचारिवनस्थानां यतीनाञ्च चतुर्गुणं ॥१४॥
श्रीफलैरंशुपट्टानां क्षौमाणाङ्गौरसर्षपैः ॥१५॥
टिप्पणी
१ शोधनाभ्युक्षणाद्वस्त्रे इति घ.. , ङ.. च
शुद्धिः पर्युक्ष्य तोयेन मृगलोम्नां प्रकीर्तिता ॥१५॥
पुष्पाणाञ्च फलानाञ्च प्रोक्षणाज्जलतोऽखिलं ॥१६॥

इत्याग्नेये महापुराणे द्रव्यशुद्धिर्नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP