संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अंशकादिः

अध्याय ३२५ - अंशकादिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
रुद्राक्षकटकं धार्य्यं विषमं सुसमं दृढम् ।
एकत्रिपञ्चवदनं यथालाभन्तु धारयेत् ॥१॥

द्विचतुःषण्मुखं शस्तमव्रणं तीव्रकण्ठकं ।
दक्षवाहौ शिखादौ च धारयेच्चतुराननं ॥२॥

अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ।
हैमी वा मुद्रिका धार्य्या शिवमन्त्रेण चार्च्च्य तु ॥३॥

शिवः शिखा तथा ज्योतिः सवित्रश्चेतिगोचराः ।
गोचरन्तु कुलं ज्ञेयं तेन लक्षअयस्तु दीक्षइतः ॥४॥

प्राजापत्यो महीपालः कपोतो ग्रन्थिकः शिवे ।
कुटिलाश्चैव वेतालाः पद्महंसाः शिखाकुले ॥५॥

धृताराष्ट्रा वकाः काका गोपाला ज्योतिसंज्ञके ।
कुटिका साठराश्चैव गुटिका दण्डिनोऽपरे ॥६॥

सावित्री गोचरे चैवमेकैकस्तु चतुर्विधः ।
सिद्धाद्यंशकमाख्यास्ये येन मन्त्रः सुसिद्धिदः ॥७॥

भूमौ तु मातृका लेख्याः कूटषण्डविवर्ज्जिताः ।
मन्त्राक्षराणि विश्लिष्य अनुस्वारं नयेत् पृथक् ॥८॥

साधकस्य तु या संज्ञा तस्या विश्लेषणं चरेत् ।
मन्त्रस्यादौ तथा चान्ते साधकार्णानि योजयेत् ॥९॥

सिद्धः साध्यः सुसिद्धोऽरिः संज्ञातो गणयेत् क्रमात् ।
मन्त्रस्यादौ तथा चान्ते सिद्धिदः स्याच्छतांशतः ॥१०॥

सिद्धादिश्चान्तसिद्धिश्च तत्क्षणादेव सिध्यति ।
सुसुद्धादिः सुसिद्धान्तः सिद्धवत् परिकल्पयेत् ॥११॥

अरिमादौ तथान्ते च दूरतः परिवर्ज्जयेत् ।
सिद्धः सुसिद्धश्चैकार्थे अलिः साध्यस्तथैव च ॥१२॥

आदौ सिद्धः स्थितो मन्त्रे तदन्ते तद्वदेव हि ।
मध्ये रिपुसहस्राणि न दोषाय भवन्ति हि ॥१३॥

मायाप्रसादप्रणवेनांशकः ख्यातमन्त्रके ।
ब्रह्मांशको ब्र्ह्मविद्या विष्णवङ्गोवैष्णवः स्मृतः ॥१४॥

रुद्रांशको भवेद्वीर इन्द्रांशश्चेश्वरप्रियः ।
नागांशो नागस्तब्धाक्षो यक्षांशो भूषणप्रियः ॥१५॥

गन्धर्व्वाशोऽतिगीतादि भीमांशो राक्षसांशकः ।
दैत्याशः स्याद्‌ युद्धकार्य्यो मानी विद्याधरांशकः ॥१६॥

पिशाचांशोमलाक्रान्तो मन्त्रं दद्यान्निरीक्ष्य च ।
मन्त्र एकात् फड़न्तः स्यात् विद्यापञ्चाशतावधि ॥१७॥

बाला विंशाक्षरान्ता च रुद्रा द्वाविंशगायुधा ।
तत ऊद्‌र्ध्वन्तु ये मन्त्रा वृद्वा यावच्छतत्रयं ॥१८॥

अकारादिहकारान्ताः क्रमात् पक्षौ सितासितौ ।
अनुस्वारविसर्गेण विना चैव स्वरा दश ॥१९॥

ह्रस्वाः शुक्ला दीर्घाः श्यामांस्तिथयः प्रतिपन्मुखाः ।
उदिते शान्तिकादीनि भ्रमिते वश्यकादिकम् ॥२०॥

भ्रामिते सन्धयो द्वेषोच्चाटने स्तम्भनेऽस्तकम् ।
इहावाहे शान्तिकाद्यं पिङ्गले कर्षणादिकम् ॥२१॥

मारणोच्चाटनादीनि विषुवे पञ्चधा पृथक् ।
अधरस्य गृहे पृथ्वी ऊद्‌र्ध्वे तेजोऽन्तरा द्रवः ॥२२॥

रन्ध्रपार्श्वे वहिर्वायुः सर्वं व्याप्य महेश्वरः ।
स्तम्भनं पार्थिवे शान्तिर्ज्जले वश्यादि तेजसे ॥२३॥

वायौ स्याद् भ्रमणं शून्ये पुण्यं कालं समभ्यसेत्॥

इत्यादिमहापुराणे आग्नेये अंशकादिर्नांम पञ्चविंशत्यधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP