संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मन्वन्तराणि

अध्याय १५० - मन्वन्तराणि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
मन्वन्तराणि वक्ष्यामि आद्याः स्वायम्भुवो मनुः ॥१॥
अग्नीध्राद्यास्तस्य सुता यमो नाम तदा सुराः ॥१॥
और्वाद्याश्च सप्तर्षय इन्द्रश्चैव शतक्रतुः ॥२॥
पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे ॥२॥
विपश्चित्तत्र देवेन्द्र ऊर्जस्तम्भादयो द्विजाः ॥३॥
चैत्रकिम्पुरुषाः पुत्रास्तृतीयश्चोत्तोतमो मनुः ॥३॥
सुशान्तिरिन्द्रो देवाश्च सुधामाद्या वशिष्ठजाः ॥४॥
सप्तर्षयोऽजाद्याः पुत्राश्चतुर्थस्तामसी मनुः ॥४॥
स्वरूपाद्याः सुरगणाः शिखिरिन्द्रः सुरेश्वरः ॥५॥
ज्योतिर्धामादयो विप्रा नव ख्यातिमुखाः सुताः ॥५॥
रैवते वितथश्चेन्द्रो अमिताभास्तथा सुराः ॥६॥
हिरण्यरोमाद्या मुनयो(१) बलबन्धादयः सुताः ॥६॥
मनोजवश्चाक्षुषेऽथ इन्द्रः स्वात्यादयः सुराः ॥७॥
सुमेधाद्या महर्षयः पुरुप्रभृतयः सुताः ॥७॥
विवस्वतः सुतो विप्रः श्राद्धदेवो मनुस्ततः ॥८॥
आदित्यवसुरुद्राद्या देवा इन्द्रः पुरन्दरः ॥८॥
वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः ॥९॥
विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥९॥
इक्ष्वाकुप्रमुखाः पुत्रा अंशेन हरिराभवत् ॥१०॥
स्वायम्भुवे मानसोऽभूदजितस्तदनन्तरे ॥१०॥
सत्यो हरिर्देवदरो वैकुण्ठो वामनः क्रमात् ॥११॥
छायाजः सूर्यपुत्रस्तु भविता चाष्टमो मनुः ॥११॥
पूर्वस्य च सवर्णोऽसौ सावर्णिर्भविताष्टमः ॥१२॥
सुतपाद्या देवगणा दीप्तिमद्द्रौणिकादयः ॥१२॥
मुनयो बलिरिन्द्रश्च विरजप्रमुखाः सुताः ॥१३॥
नवमो दक्षसावर्णिः पाराद्याश्च तदा सुराः(२) ॥१३॥
इन्द्रश्चैवाद्भुतस्तेषां सवनाद्या द्विजोत्तमाः ॥१४॥
धृतकेत्वादयः पुत्रा ब्रह्मसावर्णिरित्यतः ॥१४॥
सुखादयो देवगणास्तेषां शान्तिः शतक्रतुः ॥१५॥
टिप्पणी
१ हिरण्यरोमाद्या ऋषय इति ञ..
२ तथा सुरा इति छ..
हविष्याद्याश्च मुनयः सुक्षेत्राद्याश्च तत्सुताः ॥१५॥
धर्मसावर्णिकश्चाथ विहङ्गाद्यास्तदा सुराः ॥१६॥
गणेशश्चेन्द्रो नश्चराद्या मुनयः पुत्रकामयोः ॥१६॥
सर्वत्रगाद्या रुद्राख्यः सावर्णिभविता मनुः ॥१७॥
ऋतधामा सुरेन्द्रश्च हरिताद्याश्च देवताः ॥१७॥
तपस्याद्याः सप्तर्षयः सुता वै देववन्मुखाः ॥१८॥
मनुस्त्रयोदशो रौच्यः सुत्रामाणादयः सुराः ॥१८॥
इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः ॥१९॥
निर्मोहाद्याः सप्तर्षयश्चित्रसेनादयः सुताः ॥१९
मनुश्चतुर्दशो भौत्यः शुचिरिन्द्रो भविष्यति ॥२०॥
चाक्षुषाद्याः सुरगणा अग्निबाह्णादयो द्विजाः ॥२०॥
चतुर्दशस्य भौत्यस्य पुत्रा ऊरुमुखा मनोः ॥२१॥
प्रवर्तयन्ति वेदांश्च भुवि सप्तर्षयो दिवः ॥२१॥
देवा यज्ञभुजस्ते तु भूः पुत्रैः परिपाल्यते ॥२२॥॥
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ॥२२॥
मन्वाद्याश्च हरिर्वेदं द्वापरान्ते विभेद सः ॥२३॥
आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः ॥२३॥
एकश्चासीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ॥२४॥
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः ॥२४॥
औद्गात्रं सामभिओश्चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः ॥२५॥
प्रथमं व्यासशिष्यस्तु पैलो ह्यृग्वेदपारगः ॥२५॥
इन्द्रः प्रमतये प्रादाद्वास्कलाय च संहितां ॥२६॥
बौध्यादिभ्यो ददौ सोपि चतुर्धा निजसंहितां ॥२६॥
यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः ॥२७॥
वैशम्पायननामासौ व्यासशिष्यश्चकार वै ॥२७॥
काण्वा वाजसनेयाद्या याज्ञवल्क्यादिभिः स्मृताः ॥२८॥
सामवेदतरोः शाखा व्यासशिष्यः सजैमिनिः ॥२८॥
सुमन्तुश्च सुकर्मा च एकैकां संहितां ततः ॥२९॥
गृह्णते च सुकर्माख्यः सहस्रं संहितां गुरुः ॥२९॥
सुमन्तुश्चाथर्वतरुं व्यासशिष्यो विभेद तं ॥३०॥
शिष्यानध्यापयामास पैप्यलादान् सहस्रशः ॥३०॥
पुराणसंहितां चक्रे सुतो व्यासप्रसादतः ॥३१॥३१॥

इत्याग्नेये महापुराणे मन्वन्तराणि नाम पञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP