संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
लक्षकोटिहोमः

अध्याय १४९ - लक्षकोटिहोमः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
होमाद्रणादौ विजयो राज्याप्तिर्विघ्ननाशनं ॥१॥
कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च ॥१॥
अन्तर्जले च गायत्रीं जप्त्वा षोडशधाचरेत् ॥२॥
प्राणायामांश्च पूर्वाह्णे जुहुयात्पावके हविः ॥२॥
भैक्ष्ययावकभक्षी च फलमूलाशनोऽपि वा ॥३॥
क्षीरशक्तुघृताहार एकमाहारमाश्रयेत् ॥३॥
यावत्समाप्तिर्भवति लक्षहोमस्य पार्वति ॥४॥
दक्षिणा लक्षहोमान्ते गावो वस्त्राणि काञ्चनं ॥४॥
सर्वोत्पातसमुत्पत्तौ पञ्चभिर्दशभिर्द्विजैः ॥५॥
नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ॥५॥
मङ्गल्यं परमं नास्ति यदस्मादतिरिच्यते ॥६॥
कोटिहोमन्तु यो राजा कारयेत्पूर्ववद्द्विजैः ॥६॥
न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् ॥७॥
न तस्य मारको देशे व्याधिर्वा जायते क्वचित् ॥७॥
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ॥८॥
राक्षसाद्याश्च शाम्यन्ति सर्वे च रिपवो रणे ॥८॥
कोटिहोमे तु वरयेद्ब्राह्मणान्विंशतिं तथा ॥९॥
शतञ्चाथ सहस्रं वा यथेष्टाम्भूतिमाप्नुयात् ॥९॥
कोटिहोमन्तु यः कुर्याद्द्विजो भूपोऽथवा च विट् ॥१०॥
यदिच्छेत्प्राप्नुयात्तत्तत्सशरीरो दिवं व्रजेत् ॥१०॥
गायत्र्या ग्रहमन्त्रैर्वा कुष्माण्डीजातवेदसैः ॥११॥
ऐन्द्रवारुणवायव्ययाम्याग्नेयैश्च वैष्णवैः ॥११॥
शाक्तेयैश्च शाम्भवैः सौरैर्मन्त्रैर्होमार्चनात्ततः ॥१२॥
अयुतेनाल्पसिद्धिः स्याल्लक्षहोमोऽखिलार्तिनुत् ॥१२॥
सर्वपीडादिनशाय कोटिहोमोऽखिलार्थदः ॥१३॥
यवव्रीहितिलक्षीरघृतकुशप्रमातिकाः ॥१३॥
पङ्कजोशीरविल्वाम्रदला होमे प्रकीर्तिताः ॥१४॥
अष्टहस्तप्रमाणेन कोटिहोमेषु खातकं ॥१४॥
तस्मादर्धप्रमाणेन लक्षहोमे विधीयते ॥१५॥
होमोऽयुतेन लक्षेण कोद्याज्याद्यैः प्रकीर्तितः ॥१५॥
इत्याग्नेये महापुराणे युद्धजयार्णवे अयुतलक्षकोटिहोमो नामोनपञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP