संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रयागमाहात्म्यं

अध्याय १११ - प्रयागमाहात्म्यं

भगवान् अग्निदेवांनी या अग्नि पुराणात देवालय निर्माणच्या हेतु विषयांत  में आख्यान दिले आहे.


अग्निरुवाच
वक्ष्ये प्रयागमाहात्म्यं भुक्तिमुक्तिप्रदं परं(७) ॥१॥
प्रयागे ब्रह्मविष्ण्वाद्या देव मुनिवराः स्थिताः ॥१॥
टिप्पणी
७ भक्तिमुक्तिफलप्रदमिति ग.. । भुक्तिमुक्तिप्रदायकमिति झ..
सरितः सागराः सिद्धा गन्धर्वसराप्सस्तथा ॥२॥
तत्र त्रीण्यग्निकुण्डानि तेषां मध्ये तु जाह्नवी ॥२॥
वेगेन समतिक्रान्ता सर्वतीर्थतिरस्कृता ॥३॥
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥३॥
गङ्गायमुनयोर्मध्यं(१) पृथिव्या जघनं स्मृतं ॥४॥
प्रयागं जघनस्यान्तरुपस्थमृषयो विदुः(२) ॥४॥
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरावुभौ ॥५॥
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ॥५॥
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तः प्रयागके ॥६॥
स्तवनादस्य(३) तीर्थस्य नामसङ्किर्तनादपि ॥६॥
मृत्तिकालम्भनाद्वापि सर्वपापैः प्रमुच्यते ॥७॥
प्रयागे सङ्गते दानं श्राद्धं जप्यादि चाक्षयं(४) ॥७॥
न देववचनाद्विप्र न लोकवचनादपि ॥८॥
मतिरुत्क्रमणीयान्ते प्रयागे मरणं प्रति ॥८॥
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ॥९॥
तेषां सान्निध्यमत्रैव प्रयागं परमन्ततः ॥९॥
वासुकेर्भोगवत्यत्र हंसप्रपतनं परं ॥१०॥
गवां कोटिप्रदानाद्यत्त्र्यहं स्नानस्य(५) तत्फलं ॥१०॥
प्रयागे माघमासे तु एवमाहुर्मनीषिणः ॥११॥
टिप्पणी
१ गङायमुनयोर्मध्ये इति ख..
२ सरितः सागरा इत्यादिः, उपस्थमृषयो विदुरित्यन्तः पाठो ग.. पुस्तके नास्ति
३ श्रवणादस्येति ख.. , ग.. , घ.. , ङ.. , ज.. च
४ श्राद्धद्रव्यादि चाक्षयमिति घ..
५ त्र्यहं स्नातस्येति घ..
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥११॥
गङाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥१२॥
अत्र दानाद्दिवं(१) याति राजेन्द्रो जायतेऽत्र च ॥१२॥
वटमूले सङ्गमादौ मृतो विष्णुपुरीं व्रजेत् ॥१३॥
उर्वशीपुलिनं रम्यं तीर्थं सन्ध्यावतस्तथा ॥१३॥
कोटीतीर्थञ्चाश्वमेधं गङ्गायमुनमुत्तमं ॥१४॥
मानसं रजसा हीनं तीर्थं वासरकं परं(२) ॥१४॥
टिप्पणी
१ अन्नदानाद्दिवमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
२ तीर्थं वानरकं परमिति ख.. , ग.. , घ.. , ङ.. च
इत्याग्नेये महापुराणे प्रयागमाहात्म्यं नाम एकादशाधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP