संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अयोध्याकाण्डवर्णनं

अध्याय ६ - अयोध्याकाण्डवर्णनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
भरतेऽथ गते रामः पित्रादीनभ्यपूजयत् ।
राजा दशरथो राममुवाच श्रृणु राघव ॥१॥

गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः ।
मनसाऽहं प्रभाते ते यौवराज्यं ददामि च ॥२॥

रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव ।
राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन् ॥३॥

सृप्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ।
अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः ॥४॥

पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः ।
स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ॥५॥

राजोवाच वसिष्ठादीन् रामराज्याभिषेचने ।
सम्भारान् सम्भवन्तु स्म इत्युक्त्वा कैकयीङ्गतः ॥६॥

अयोध्यालङ्कृति दृष्ट्वा ज्ञात्वा रामाभिषेचनम् ।
भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी ॥७॥

पादौ गृहीत्वा रामेण कर्षिता सापरधतः ।
 तेन वैरेण सा …… काङ्क्षती ॥८॥

कैकयि त्वं समुत्तिष्ठ रामराज्याभिषेचनम् ।
मरणं तव पुत्रस्य मम ते नात्र संशयः॥९॥

कुव्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ ।
उवाच मे यथा रामस्तथा मे भरतः सुतः॥१०॥

उपायन्तु न पश्यामि भरतो येन राज्यभाक् ।
कैकेयीमब्रवीत् क्रुद्धा हारं त्यक्त्वाऽथ मन्थरा ॥११॥

बालिशे रक्ष भरतमात्मानं माञ्च राघवात् ।
देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥१२॥

राजवंशस्तु कैकेयि भरतात् परिहास्यते ।
देवासुरे पुरा युद्दे राम्बरेण हताः सुरा ॥१३॥

रात्रौ भर्त्ता गतस्तत्र रक्षितो विद्यया त्वया ।
वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत् ॥१४॥

रामस्य च वनेवासं नव वर्षाणि पञ्च च ।
यौवराज्यञ्च भरते तदिदानीं प्रदास्यति॥१५॥

प्रोत्साहिता कुव्जया सा अनर्थे चार्थदर्शिनी ।
उवाच सदुपायं मे कच्चितं कारयिष्यति ॥१६॥

क्रोधागारं प्रविष्टाऽय पतिता भुवि मूर्च्छिता ।
द्विजादीनर्च्चयित्वाऽथ राजा दशरथस्तदा ॥१७॥

ददर्श केकयीं रुष्टामुवाच कथमीदृशी ।
रोगार्त्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥१८॥

येन रामेण हि विना न जीवामि मुहूर्त्तकम् ।
शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥१९॥

सत्यं व्रूहीति सोवाच नृपं मह्यं ददासि चेत् ।
वरद्वयं पूर्वदत्तं सत्यात् त्वं देहि मे नृप ॥२०॥

चतुर्द्दशसमा रामो वने वसतु संयतः ।
सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम्॥२१॥

विषं पीत्वा मरिप्यामि दास्यसि त्वं न चेन्नृप ।
तच्छ्रुत्वा मूर्च्छितो भूमौ वज्राहत इवापतत् ॥२२॥

मुहूर्त्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् ।
किं कृतं तव रामेण मय वा पापनिश्चये ॥२३॥

यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि ।
केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ॥२४॥

या त्वं भार्या कालरात्री भरतो नेदृशः सुतः ।
प्रशाधि विधवा राज्यं मृते मयि गतो सुते ॥२५॥

सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् ।
कैकय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ॥२६॥

त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः ।
पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणम् ॥२७॥

कृत्वा नत्वा च कौशल्यां समाश्वास्य सलक्ष्मणः ।
सीतया भार्यया सार्द्ध सरथः ससुमन्त्रकः ॥२८॥

दत्त्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः ।
मातृभिश्चैव विप्राद्यैः शोकार्त्तौनिर्गतः पुरात् ॥२९॥

उषित्वा तमसातीरे रात्रौ पौरान् विहाय च ।
प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः ॥३०॥

रुदन् राजापि कौशल्यागृहमागात् सुदुः खितः ।
पौरा जना स्त्रियः सर्वा रुरुदू राजयोपितः ॥३१॥

रामो रथस्थश्चीराढ्यः श्रृङ्गवेरपुरं ययौ ।
गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः ॥३२॥

लक्ष्मणः स गुहो रात्रौ, चक्रतुर्ज्जागरं हि तौ ।
सुमन्त्रं सरथं त्यक्त्वा प्रातर्न्नवाथ जाह्नवीम् ॥३३॥

रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम् ।
भरद्वाजंनमस्कृत्य चित्रकूटं गिरिं ययुः ॥३४॥

वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे ।
सीतायै दर्शयामास चित्रकूटञ्च राघवः ॥३५॥

नखैर्विदारयन्तन्तां काकन्तच्छक्षुराक्षिपत् ।
ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहाय सः ॥३६॥

रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत् ।
कौशल्यां सकथा पौर्वां यदज्ञानाद्दतः पुरा ॥३७॥

कौमारे सरयूतीरे यज्ञदत्तकुमारकः ।
शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ॥३८॥

शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः ।
पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ॥३९॥

पुत्रं विना स्मरन् शोकात् कौशल्ये मरणं मम ।
कथामुक्त्वाऽथ हा राममुक्त्वा राजा दिवङ्गतः ॥४०॥

सुप्तं मत्वाऽथ कौशल्या सुप्ता शोकार्त्तमेव सा ।
सुप्रभाते गायनाश्च सूतमागधवन्दिनः ॥४१॥

प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः ।
कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत् ॥४२॥

नरा नार्योऽथ रुरुदुरानीतो भरतस्तदा ।
वशिष्ठद्यैः सशत्रुघ्नः शीघ्नं राजगृहात्पुरीम् ॥४३॥

दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुः खितः ।
अकीर्त्तिः पातिता मूर्ध्नि कौसल्यां स प्रशस्य च ॥४४॥

पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे ।
वशिष्ठाद्यैर्ज्जनैरुक्तोराज्यं कुर्विति सोऽब्रवीत् ॥४५॥

व्रजामि राममानेतुं रामो राजा मतो बली
श्रृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ॥४६॥

नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः ।
पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥४७॥

अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः ।
रामः श्रुत्वा जलं दत्त्वा गृहीत्वा पादुके व्रज ॥४८॥

राज्यायाहं न यास्यामि सत्याच्चीरजटाधरः ।
रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली
त्यक्त्वाऽयोध्यां पादुके ते पूज्य राज्यमपालयत् ॥४९॥

इत्यादिमहापुराणे आग्नेये रामायणेऽयोध्याकाण्डवर्णनं नाम षष्ठोऽध्यायः॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP