संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अर्द्धसमनिरूपणम्

अध्याय ३३३ - अर्द्धसमनिरूपणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
उपचित्रकं ससमनामथभोजभगामय ।
द्रूतमध्या ततभगागथोननजयाः स्मृताः ॥१॥

वेगवती ससमगा भभभगोगथो स्मृता ।
रुद्रविस्तारस्तोसभगासमजागोगथा स्मृता ॥२॥

रजसागोगथोद्रोणौ गोगौ वै केतुमत्यपि ।
आख्यानिकी ततजगागथोततजगागथ ॥३॥

विपरीताख्यानिकी त्तौ जयगातौ जगोगथ ।
सौमलौ गथलभभावौ भवेद्धरिणवल्लभा ॥४॥

लौवनौगाथनजजा यः स्यादपरक्रमं ।
पुष्पिता ननवयानजजावोगथो रजौ ॥५॥

वोजथो जवजवागौ मूले पनमती शिखा ।
अष्टाविंशतिनागाभा त्रिशन्नागन्ततो युजि ।

खञ्जा तद्विपरीता स्यात् समवृत्तं प्रदर्श्यते ॥६॥

इत्यादिमहापुराणे आग्नेये अर्द्धसमनिरूपणं नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP