संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पवित्राशेपणविधानम्

अध्याय ३६ - पवित्राशेपणविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
प्रातः स्नानादिकं कृत्वा द्वारपालान् प्रपूज्य च ।
प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् ॥१॥

पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकम् ।
निरस्य सर्वनिर्म्माल्यं देवं संस्थाप्य पूजयेत् ॥२॥

पञ्चामृतैः कषायैश्च शुद्धगन्धोदकैस्ततः ।
पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकम् ॥३॥

अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत् ।
समर्प्य कर्म्म देवाय पूजां नैमित्तिकीं चरेत् ॥४॥

द्वारपालविष्णुकुम्भवर्द्धनीः प्रार्थयेद्धरिम् ।
अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके ॥५॥

कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ।
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ॥६॥

पवित्रकं कुरुष्वाद्य यन्मया दुष्कृतं कृतम् ।
शुद्धो भवाम्यहं देव त्वत्प्रसादात् सुरेश्वर ॥७॥

पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिव्य च ।
विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रकजेद्देवसमीपतः ॥८॥

पवित्रमात्मने दद्याद्रक्षआबन्धं विसृज्य च ।
गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो ॥९॥

कर्म्माणां पूरणार्थाय यथा दोषो न मे भवेत् ।
द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम् ॥१०॥

कनिष्ठादि च देवाय वनमालाञ्च मूलतः ।
हृदादिविष्वक्सेनान्ते पवित्राणि समर्पयेत् ॥११॥

वह्नौ हुत्वाग्निवर्त्तिभ्यो विष्णवादिभ्यः पवित्रकम् ।
प्रार्च्य पूर्णाहुतिं दद्यात् प्रायश्चित्ताय मूलतः ॥१२॥

अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः ।
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ॥१३॥

इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ।
वनमाला यथा देव कौस्तुभं सततं हृदि ॥१४॥

तद्वत् पवित्रतन्तूंश्च पूजां च हृदये वह ।
कामतोऽकामतो वापि यत्कृतं नियमार्च्चने ॥१५॥

विधिना विध्नलोपेन परिपूर्णे तदस्तु मे ।
प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तकेऽर्प्पयेत् ॥१६॥

दत्वा बलिं दक्षिणाभिवैष्णवन्तोषयेद् गुरुम् ।
विप्रान् भोजनवस्त्राद्यैर्द्दिवसं पक्षमेव वा ॥१७॥

पवित्रं स्नानकाले च अवतार्य्य समर्प्पयेत् ।
अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयम् ॥१८॥

विसर्जनेह्नि सम्पूज्य पवित्राणि विसर्ज्जयेत् ।
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥१९॥

व्रज पवित्रकेदानीं विष्णुलोकं विसर्ज्जितः ।
मध्ये सोमेशयोः प्रार्च्च्य विष्वक्सेनं हि तस्य च ॥२०॥

पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्प्पत् ।
यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः ॥२१॥

तावद्युगसहस्नाणि विष्णुलोके महीयते ।
कुलानां शतमुद्‌धृत्य दश पूर्वान् दशापरान्॥
विष्णुलोके तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् ॥२२॥

इत्यादिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्‌त्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP