संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
श्रीहरिवंशवर्णनम्

अध्याय १२ - श्रीहरिवंशवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
हरिवंशम्प्रवक्षयामि विष्णुनाभ्यम्बुजादजः ।
ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ॥१॥

तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः ।
यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत ॥२॥

द्रुह्यञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्वणी ।
यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः ॥३॥

भूवो भारावतारार्थं देवक्यां वसुदेवतः ।
हिरण्यकशिपोः पुत्राः षड्‌गर्भा योगनिद्रया ॥४॥

विष्णुप्रयुक्तया नीता देवकीजठरं पुरा ।
अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः ॥५॥

सङ्‌क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो इरिः ।
कृष्णाष्टम्याञ्च नभसि अर्द्धरात्रे चतुर्भुजः ॥६॥

देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः ।
वसुदेवः कंसभयाद्यसोदाशयनेऽनयत् ॥७॥

यशोदावालिकां गृह्य देवकीशयनेऽनयत् ।
कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षएप शिलातले ॥८॥

वारीतोपि स देवक्या मृत्युर्गर्भोष्टमो मम ।
श्रुत्वाऽशरीणीं वाचं मत्तो गर्भास्तु मारिताः ॥९॥

समर्पितास्तु देवक्या विवाहसमयेरिताः ।
सा क्षिप्ता बालिका कंसमाकशस्थाब्रवीदिदम् ॥१०॥

किं मया क्षिप्ताया कंस जातो यस्त्वां वधिष्यति ।
सर्वस्वभूतो देवानां भूभारहरणाय सः ॥११॥

इत्युक्त्वा सा च सुम्भादीन् हत्वेन्द्रेण च संस्तुता ।
आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ॥१२॥

भद्रा क्षोम्या क्षेमकरी नैकबाहुर्नमामि ताम् ।
त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ॥१३॥

कंसोपि पूतनादींश्च प्रैषयद् बालनाशने ।
यशोदापतिनन्दाय वसुदेवेन चार्पितौ ॥१४॥

रक्षणाय च संसादेर्भीतेनैव हि गोकुले ।
रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ॥१५॥

सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः ।
कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ॥१६॥

यमलार्जुनमध्येऽगाद् भग्नौ च यमलार्जुनौ ।
परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना ॥१७॥

पूतना स्तनपानेन सा हता हन्तुमुद्यता ।
वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ॥१८॥

जित्वा निः सार्य चाब्धिस्थञ्चकार बलसंस्तुतः ।
क्षेमं तालवनं चक्रे हत्वा धेनुकगर्द्दभम् ॥१९॥

अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् ।
शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ॥२०॥

पर्वतं घारयित्वा च शक्राद् वृप्टिर्निवारिता ।
नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः ॥२१॥

इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः ।
रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः ॥२२॥

गोपीभिरनुरक्ताबिः क्रीडिताभिर्निरीक्षितः ।
रजकं चाप्रयच्छन्तं इत्वा वस्त्राणि चाग्रहीत् ॥२३॥

सह रामेण मालाभृन्मालाकारे वरन्ददौ ।
दत्तानुलेपनां कुब्जामृजुं चक्रेऽहनद् गजम् ॥२४॥

मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च ।
कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकम् ॥२५॥

चक्रे चारणूरमल्लेन मुष्टिकेन बलोऽकरोत् ।
चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ॥२६॥

जरासन्धस्य ते पुत्रयौ जरासन्धस्तदीरितः ।
चक्रेस मथुरारोधं यादवैर्युयुधे च कंसगे ॥२७॥

रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ ।
जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकम् ॥२९॥

पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर्वृतः ।
भौमं तु नाकं हत्वा तेनानीताश्च कन्यकाः ॥३०॥

देवगन्धर्वयक्षाणां ता उवाह जनार्द्दनः ।
षोडशस्त्रीसहस्त्राणि रुक्मिण्याद्यास्तथाष्ट च ॥३१॥

सत्यभामासमायुक्तो गरुडे नरकार्दनः ।
मणिशैलं सन्त्यश्च इन्द्रं जित्वा हरिर्दिवि ॥३२॥

पारिजातं समानीय सत्यभामागृहेऽकरोत् ।
सान्दीपनेश्च शश्त्रास्त्रं ज्ञात्वा, तद्बालकं ददौ ॥३३॥

जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः ।
अवधीत् कालयवनं मुचुकुन्देन पूजितः ॥३४॥

वसुदेवं देवकीञ्च भक्तविप्रांश्च सोर्च्चयत् ।
रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ ॥३५॥

कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्येऽभवन् सुताः ।
प्रद्युम्नोऽभूच्च रुक्मिण्यां षष्ठेऽह्नि स हृतो बलात् ॥३६॥

शम्बरेणाम्बुधौ क्षिप्तोमत्स्योजग्राह धीवरः ।
तं मत्स्यं शम्बरायादान्मायावत्यैच शम्बरः ॥३७॥

मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् ।
पपोष सा तं चोवाच रतिस्तेऽहं पतिर्मम ॥३८॥

कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च ।
हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि ॥३९॥

तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया ।
मा यावत्या ययौ कृष्णं कृष्णो हृष्टोऽथ रुक्मिणी ॥४०॥

प्रद्युम्नादनिरुद्वोभूदुषापतिरुदारधीः ।
बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरम् ॥४१॥

तपसा शिवपुत्रोऽभूद् मायूरध्वजपातितः ।
युद्धं प्राप्स्यसि बाण त्वं बाणं तुष्टः शिवोभ्यधात् ॥४२॥

शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ ।
तामाह गौरी भर्त्ता ते निशि सुप्तेति दर्शनात् ॥४३॥

वैशाखमासद्वादश्यां पुंसो भर्त्ता भविष्यति ।
गौर्य्युक्त हर्षिता चोषा गृहे सुप्ता ददर्श तम् ॥४४॥

आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया ।
लिखिताद्वै चित्रपटादनिस्द्धं समानयत् ॥४५॥

कृष्णणौत्रं द्वारकातो दुहिता बाणमन्त्रिणः ।
कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्युषया सह ॥४६॥

बाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः ।
अनिरुद्धस्य बाणेन युद्धमासीत्सुदारुणम् ॥४७॥

श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान् ।
गरुडस्थोथ जित्वाग्नीञ्ज्वरं माहेश्वरन्तथा ॥४८॥

हरिशङ्करयोर्युद्धं बभूवाथ शराशरि ।
नन्दिविनायकस्कन्दमुखास्ताक्षर्यादिभिर्जिताः ॥४९॥

जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना ।
छिन्नं सहस्त्रं बाहूनां रुद्रेणाभयमर्थितम् ॥५०॥

विष्णुना जीवितो बाणो द्विबाहुः प्राब्रवीच्छिवम् ।
त्वया यदभयं दत्तं बाणस्यास्य मया च तत् ॥५१॥

आवयोर्नास्ति भेदो वै भेदी नरकमाप्नुयात् ।
शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् ॥५२॥

द्वारकान्तु गतो रेमे उग्रसेनादियादवैः ।
अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् ॥५३॥

बलभद्रः प्रलम्बघ्नो यमुनाकर्षणोऽभवत् ।
द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ॥५४॥

हरी रेमेनेकमूर्त्ती रुक्मिण्यादिभिरीश्वरः ।
पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान्॥
हरिवंशं पठेद् यः स प्राप्तकामो हरिं व्रजेत् ॥५५॥

इत्यादिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP