संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
विवाहः

अध्याय १५४ - विवाहः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
विप्रश्चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः ॥१॥
द्वे च वैश्यो यथाकामं भार्यैकामपि चान्त्यजः ॥१॥
धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ॥२॥
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्सत्रिया शरं ॥२॥
वैश्या प्रतीदमादद्याद्दशां वै चान्त्यजा तथा ॥३॥
सकृत्कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् ॥३॥
अपत्यविक्रयासक्ते निष्कृतिर्न विधीयते ॥४॥
कन्यादानं शचीयोगो(१) विवाहोऽथ चतुर्थिका ॥४॥
टिप्पणी
१ सतीयोग इति ख.. , छ.. च
विवाहमेतत्कथितं नामकर्मचतुष्टयं ॥५॥
नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ॥५॥
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥६॥
मृते तु देवरे देयात्तदभावे यथेच्छया ॥६॥
पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयं ॥७॥
रोहिणौ चेति चरणे भगणः शस्यते सदा ॥७॥
नैकगोत्रान्तु वरयेन्नैकार्षेयाञ्च भार्गव ॥८
पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा ॥८॥
आहूय दानं ब्राह्मः स्यात्कुलशीलयुताय तु ॥९॥
पुरुषांस्तारयेत्तज्जो नित्यं कन्यप्रदानतः ॥९॥
तथा गोमिथुनादानाद्विवाहस्त्वार्ष उच्यते ॥१०॥
प्रार्थिता दीयते यस्य प्राजापत्यः स धर्मकृत् ॥१०॥
शुल्केन चासुरो मन्दो गान्धर्वो वरणान्मिथः ॥११॥
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात् ॥११॥
वैवाहिकेऽह्नि(१) कुर्वीत कुम्भकारमृदा शुचीं ॥१२
जलाशये तु तां पूज्य वाद्याद्यैः(२) स्त्रीं गृहत्रयेत् ॥१२॥
प्रशुप्ते केशवे नैव विवाहः कार्य एव हि ॥१३॥
पोषे चैत्रे कुजदिने रिक्ताविष्टितथो न च ॥१३॥
न शुक्रजीवेऽस्तमिते न शशाङ्के ग्रहार्दिते ॥१४॥
अर्कार्कभौमयुक्ते भे व्यतीपातहते न हि ॥१४॥
सोम्यं पित्र्यञ्च वायव्यं सावित्रं रोहिणी तथा ॥१५॥
टिप्पणी
१ वैवाहिकेब्दे इति घ.. , ङ.. , ञ.. , ट.. च
२ वाद्यौघैरिति ग.. , घ.. , ञ.. च
उत्तरात्रितयं मूलं मैत्रं पौष्णं विवाहभं ॥१५
मानुषाख्यस्तथा लग्नो मानुषाख्यांशकः शुभः ॥१६॥
तृतीये च तथा षष्ठे दशमैकादशेऽष्टमे ॥१६॥
अर्कार्किचन्दतनयाः प्रशस्ता न कुजोऽष्टमः ॥१७॥
सप्तान्त्याष्टमवर्गेषु शेषाः शस्ता ग्रहोत्तमाः ॥१७॥
तेषामपि तथा मध्यात्षष्ठः शुक्रो न शस्यते ॥१८॥
वैवाहिके भे कर्तव्या तथैव च चतुर्थिका ॥१८॥
न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः ॥१९॥
पर्ववर्जं स्त्रियं गच्छेत्सत्या दत्ता सदा रतिः ॥१९॥

इत्याग्नेये महापुराणे विवाहो नाम सतुःपञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP