संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
बालग्रहहरबालतन्त्रम्

अध्याय २९९ - बालग्रहहरबालतन्त्रम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्द्दनं ।
अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी ॥१॥

गात्रोद्वेगो निराहारो नानाग्रीवाविवर्त्तनं ।
तच्चेष्टितमिदं तत्स्यान्मातृणाञ्च बलं हरेत् ॥२॥

मत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः ।
लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः ॥३॥

महिषाक्षेण धूपश्च द्विरात्रे भीषणी ग्रही ।
तच्चेष्टा कासनिश्वासौ गात्रसङ्गोचनं मुहुः ॥४॥

आजमूत्रैर्लिपेत् कृष्णासेव्यापामार्गचन्दनैः ।
गोश्रृङ्गदन्तकेशैश्च धूपयेत् पूर्ववद्वलिः ॥५॥

ग्रही त्रिरात्रे घण्ठाली तच्चेष्टा क्रन्दनं मुहुः ।
जृम्भणं स्वनितन्त्रासो गात्रोद्वेगमरोचनं ॥६॥

केशराञ्जनगोहस्तिदन्तं साजपयो लिपेत् ।
नखराजीविल्वदलैर्धूपयेच्च बलिं हरेत् ॥७॥

ग्रही चतुर्थी काकोली गात्रोद्वेगप्ररोचनं ।
फेनोद्‌ग्णरो दिशो द़तकेशेन धूपयेत् ॥८॥

गजदन्ताहिनिर्म्मोकवाजिमूत्रप्रलेपनं ।
सराजीनिम्बपत्रेण धूतकेशेन धूतकेशेन धूपयेत् ॥९॥

हंसाधिका पञ्चमी स्याज्जृम्भाश्वासोद्‌र्ध्वधारिणी ।
मुष्टिबन्धश्च तच्चेष्टा बलिं मत्स्यादिना हरेत् ॥१०॥

मेषश्रृड्गबलालोध्रशिलातालैः शिशुं लिपेत् ।
फट्कारी तु ग्रही षष्ठी भयमोहप्ररोदनं ॥११॥

निराहरोऽह्गविक्षेणो हरेन्मत्स्यादिना बलिं ।
राजीगुग्गुलुकुष्ठे भदन्ताद्यैर्धूपलेपनैः ॥१२॥

सप्तमे मुक्तकेश्यार्त्तः पूतिगन्धो विजृम्भणं ।
सादः प्ररोदनङ्गासो धूपो व्याघ्रनशैर्लिपेत् ॥१३॥

वचागोमयगोमूत्रेः श्रीदणअडी चाष्टमे ग्रही ।
दिशो निरीक्षणं जिह्वाचालनङ्कासरोदनं ॥१४॥

वलिः पूर्वैव मत्स्याद्यैर्धूपलेपे च हिङ्गुला ।
वचासिद्धार्थलशुनैश्चोद्‌र्ध्वग्राही महाग्रही ॥१५॥

उद्वेजनोद्‌र्ध्वनिःश्वासः स्वमुष्टिद्वयखादनं ।
रक्तचन्दनकुष्ठाद्यैर्धूपयेल्लेपयेच्छिशुं ॥१६॥

कपिरोमनखैर्धूपो दशमी रोदनी ग्ररी ।
तच्चेष्टा रोदनं शश्वत् सुगन्धो नीलवर्णता ॥१७॥

धूपो निम्बेन भूतोग्रराजीसर्ज्जरसैर्ल्लिपेत् ।
बर्लि वहिर्हरेल्लाजकुल्माषकवकोदनम् ॥१८॥

यावत्त्रयोदशाहं स्यादेवं धूपादिका क्रिया ।
गृह्णाति मासिकं वत्सं पूतनासङ्कुली ग्रही ॥१९॥

काकवद्रोदनं स्वासो मूत्रगन्वोऽक्षिमीलनं ।
गोमूत्रस्नपनं त्स्य गोदन्तेन च धूपनम् ॥२०॥

पीतवस्त्रं ददेद्रक्तस्रग्गन्धौ तैलदीपकः ।
त्रिविधं पायसम्मद्यं तिलमासञ्चतुर्व्विधम् ॥२१॥

करञ्जाधो यमदिशि सप्ताहं तैर्बलिं हरेत् ।
द्विमासिकञ्च मुकुटा वपुः शीतञ्च शीतलं ॥२२॥

छर्द्दिः स्यान्मुखशोषादिपुष्पगन्धांशुकानि च ।
अपूपमोदनं दोपः कृष्णं नीरादि धूपकम् ॥२३॥

तृतीये गोमुखी निद्रा सविण्मुत्रप्ररोदनम् ।
यवाः प्रियङ्गुः पलनं कुल्माषं शाकमोदनम् ॥२४॥

क्षीरं पूर्व्वे ददेन्मध्येऽहनि धूपश्च सर्पिषा ।
पञ्चभङ्गेन तत् स्नानं चतुर्थे पिङ्गलार्त्तिहृत् ॥२५॥

तनुः शीता पूतिगन्धः शोषः स म्रियते ध्रुवम् ।
पञ्चमी ललना गात्रसादः स्यान्मुखशोषणं ॥२६॥

अपानः पीतवर्णश्च मत्स्याद्यैर्द्दक्षइणे बलिः ।
षणअमासे पङ्कजा चेष्टा रोदनं विकृतः स्वरः ॥२७॥

मत्स्यमांससुराभक्तपुष्पगन्धादिभिर्बलिः ।
सप्तमे तु निराहारा पूतिगन्धादिदन्तरुक् ॥२८॥

पिष्टमांससुरामांसैर्बलिः स्याद्यमुनाष्टमे ।
विस्फोटशोषणाद्यं स्यात् तच्चिकित्सान्न कारयेत् ॥२९॥

नवमे कुम्भकर्ण्यार्त्तो ज्वरी च्छर्द्दति पालकम् ।
रोदनं मांसकुल्माषमद्याद्यैर्वैश्वके बलिः ॥३०॥

दशमे तापसी चेष्टा निराहारोक्षइमीलनम् ।
घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे ॥३१॥

राक्षस्येकादशी पीड़ा नेत्राद्यं न चिकित्सनम् ।
चञ्चला द्वादशे श्वासः त्रासादिकविचेष्टितम् ॥३२॥

बलिः पूर्वऽथ मध्याह्ने कुल्माषाद्यैस्तिलादिभिः ।
यातना तु द्वितीयेऽब्दे यातनं रोदनादिकम् ॥३३॥

तिलमांसमद्यमांसैर्बलिः स्नानादि पूर्ववत् ।
तृतीये रोदनी कम्पो रोदनं रक्तमूत्रकं ॥३४॥

गुड़ौदनं तिलापूपः प्रतिमा तिलपिष्टजा ।
तिलस्नानं पञ्चपत्रैर्धूपो राजफलत्वचा ॥३५॥

चतुर्थे चटकाशोफो ज्वरः सर्व्वाङ्गसादनम् ।
मत्स्यमांसतिलाद्यैश्च बलिः स्नानञ्च धूपनम् ॥३६॥

चञ्चला पञ्चमेऽब्दे तु ज्वरस्त्रासोऽङ्गसादनम् ।
मांसौदनाद्यैश्च वलिर्मेषश्रृङ्गेण धूपनम् ॥३७॥

पलाशोदुम्बराश्वत्थवटबिल्वदलाम्बुधृक् ।
षष्ठेऽब्दे धावनीशोषो वैरस्यं३ गात्रसादनम् ॥३८॥

सप्ताहोभिर्बलिः पूर्वैर्धूपस्नानञ्च भङ्गकैः ।
स्प्तमे यमुनाच्छर्दिरवचोहासरोदनम् ॥३९ ।

मांसपायसमद्याद्यैर्बलिः स्नानञ्च धूपनम् ।
अष्टमे वा जातवेदा निराहारं प्ररोदनम् ॥४०॥

कृशरापूपदध्याद्यैर्बलिः स्नानञ्च धूपनम् ।
कालाब्दे नवमे वाह्वोरास्फोटो गर्जनं भयम् ॥४१॥

बलिः स्यात् कृशरापूपशक्तुकुल्मासपायसैः ।
दशमेऽब्दे कलहंसी दाहोऽङ्गकृशता ज्वरः ॥४२॥

पौलिकापूपदध्यन्नैः पञ्चरात्रं बलिं हरेत् ।
निम्बधूपकुष्ठलेप एकादशमके ग्रही ॥४३॥

देवदूती निष्ठुरवाक् बलिर्लेपादि पूर्ववत् ।
बलिका द्वादशे स्वासो बलीर्लेपादि पूर्ववत् ॥४४॥

त्रयोदशे वायवी च मुखवाह्याङ्गसादनम् ।
रक्तान्नगन्धमाल्याद्यैर्बलिः पञ्चदलैः स्नपेत् ॥४५॥

राजीनिस्वदलैर्धूपो यक्षिणी च चतुर्दशे ।
चेष्टा शूलं ज्वरो दाहो मांसभक्षादिकैर्बलिः ॥४६॥

स्नानादि पूर्ववच्छान्त्यै मुण्डिकार्त्तिस्त्रिपञ्चके ।
तच्चेष्टासृक्‌श्रवः शश्वत्कुर्य्यान्मातृचिकित्सनम् ॥४७॥

वानरी षोडशी भूमौ पतेन्निद्रा सदा ज्वरः ।
पायसाद्यैस्त्रिरात्रञ्च बलिः स्नानादि पूर्ववत् ॥४८॥

गन्धवती सप्तदशे गात्रोद्वेगः प्ररोदनम् ।
कुल्माषाद्यैर्बलिः स्नानधूपलेपादि पूर्ववत् ॥४९॥

दिनेशाः पूतना नाम वर्षेशाः सुकुमारिकाः ।
ओं नमऋ सर्वमातृभ्यो बालपीड़ासंयोगं भुञ्ज भुञ्ज चुट चुट
स्फोटय स्फोटय स्फुर स्फुर गृह्ण गृह्ण आकट्टय आकट्टय
एवं सिद्धरूपो ज्ञापयति ।
हर हर निर्दोवं कुरु कुरु बालिकां बालं स्त्रियम् पुरुषं वा
सर्वग्रहाणामुपक्रमात् ।
चामुण्डे नमो देवेयै ह्रूँ ह्रुँ ह्रीँ अपसर अपसर दुष्टग्रहान् ह्रूँ तद्यथा गच्छन्तु गृह्यकाः अन्यत्र पन्थानं रुद्रो ज्ञापयति ।
सर्वबालग्रहेषु स्यान्मन्त्रोऽयं सर्वकामिकः ॥५०॥

ओं नमो भगवति चामुण्डे मुञ्च मुञ्च बलिं बालिकां वा ।
बलिं गृह्ण गृह्ण जय जय वस वस ।
सर्वत्र बलिदानेऽयं रक्षाकृत् पठ्यते मनुः ॥५१॥

ब्रह्मा विष्णुः शिवः स्कन्दो गौरीलक्षअमीर्गणआदयः ।
रक्षन्तु च ज्वराभ्यान्तं मुञ्चन्तु च कुमारकम् ॥५२॥

इत्यादिमहापुराणे आग्नेये बालग्रहहरं बालतन्त्रं नाम नवनवत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP