संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पवित्रारोहणविधि

अध्याय ७९ - पवित्रारोहणविधि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
अथ प्रातः समुत्थाय कृतस्नानः समाहितः ।
कृतसन्ध्यार्चनो मन्त्री प्रवीस्य मखमण्डपम् ॥१॥

समादाय पवित्राणि अविसर्जितदैवतः ।
ऐशान्यां भाजने शुद्धे स्थापयेत् कृतमण्डले ॥२॥

ततो विसर्ज्य देवेशं निर्म्माल्यमपनीय च ।
पूर्ववद् भूतले शुद्धे कृत्वाह्नि कमथ द्वयम् ॥३॥

आदित्यद्वारदिक्‌पालकुम्भेशानौ शिवेऽनले ।
नैमित्तिकीं सविस्तारां कुर्य्यात् पूजां विशेषतः ॥४॥

मन्त्राणां तर्पणं प्रायश्चित्तहोमं शरात्मना ।
अष्टोत्तरशतं कृत्वा दद्यात् पूर्णाहुतिं शनैः ॥५॥

पवित्रं भानवे दत्वा समाचम्य ददीत च ।
द्वारपालादिदिक्पालकुम्भवर्द्धनिकादिषु ॥६॥

सन्निधाने ततः शम्भोरुपविश्य निजासने ।
पवित्रमात्मने दद्याद् गणाय गुरुवह्नये ॥७॥

ओं कालात्मना त्वया देव यद्दिष्टं मामके विधौ ।
कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत् कृतं ॥८॥

तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतम्(४) ।
सर्वात्मनाऽमुना शम्भो पवित्रेण त्वदिच्छया ॥९॥

ओं पूरयमखव्रतं नियमेश्वराय स्वाहा ।
आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना ॥१०॥

मूलं लयान्तमुच्चार्य्य पवित्रेणार्च्चयेच्छिवम् ।
विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते ॥११॥

ईश्वरान्तं समुच्चार्य्य पवित्रमधिरोपयेत् ।
शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते ॥१२॥

शिवान्तं मन्त्रमुच्चार्य्य तस्मै देवं पवित्रकम् ।
सर्वकारणपालेषु शिवमुच्चर्य सुव्रत ॥१३॥

मूलं लयान्तमुच्चार्य दद्याद् गङ्गावतारकम् ।
आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकम् ॥१४॥

विनिर्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात् ।
स्वाहान्तं वा नमोऽन्तं वा मन्त्रमेषामुदीरयेत् ॥१५॥

ओं हां आत्मतत्त्वाधिपतये शिवाय स्वाहा ।
ओं हां विद्यातत्त्वाधिपतये शिवाय स्वाहा ।


ओं हौं शिवतत्त्वाधिपतये शिवाय स्वाहा ।

नत्वा गङ्गावतारन्तु प्रार्थयेत्तं कृताञ्जलिः ।
त्वङ्गतिः सर्व्वभूतानां संस्थितस्त्वञ्चराचरे ॥१६॥

अन्तश्चारेण भूताना द्रष्टा त्वं परमेश्वर ।
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्म्मम॥
मन्त्रहीनं क्रियाहीनं द्रव्यहीनञ्च यत् कृतम् ।
जपहोमार्च्चनैर्हीनं कृतं नित्यं मया तव ॥१८॥

अकृतं वाक्यहीनं च तत् पूरय महेश्वर ।
सपूतत्वं परेशान पवित्रं पापनाशनम् ॥१९॥

त्वया पवित्रितं सर्व जगत् स्थावरजङ्गमम् ।
खण्डितं यन्मया देव व्रतं वैकल्पयोगतः ॥२०॥

एकीभवतु तत् सर्वं तवाज्ञासूत्रगुम्फितम् ।
जपं निवेद्य देवस्य भक्त्या स्तोत्रं विधाय च ॥२१॥

नत्वा तु गुरुणादिष्टं गृह्णीयान्नियमन्नरः ।
चतुर्म्मासं त्रिमासं वा त्र्यहमेकाहमेव च ॥२२॥

प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती ।
पावलकस्थे शिवेऽप्येवं पवित्राणां चतुष्टयम् ॥२३॥

समारोप्य समभ्यर्च्च्य पुष्पधूपाक्षतादिभिः ।
अन्तर्बलिं पवित्रञ्च रुद्रदिभ्यो निवेदयेत् ॥२४॥

प्रविश्यान्तः शिवं स्तुत्वा सप्रणामं क्षमापयेत् ।
प्रायश्चित्तकृतं होमं कृत्वा हुत्वा च पायसं ॥२५॥

शनैः पूर्णाहुतिं दत्वा वह्निस्थं विसृजेच्छिवं ।
होमं व्याहृतिमिः कृत्वा रुन्ध्यान्निष्ठुरयाऽनलं ॥२६॥

अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयं ।
दिक्पतिभ्यस्ततो दद्यात् सपवित्रं बहिर्बलिं ॥२७॥

सिद्धान्तपुस्तके दद्यात् सप्रमाणं पवित्रकं॥
ओं हां भूः स्वाहा । ओं हां भुवः स्वाहा ।
ओं हां स्वः स्वाहा । ओं हां भुर्भुवः स्वः स्वाहा ।
होमं व्याहृतिभिः कृत्वा दत्वाऽऽहुतिचतुष्टयं ॥२८॥

ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा ।
ओं हां अग्नीषोमाभ्यां स्वाहा ।
ओं हां अग्नये स्विष्टकृते स्वाहा ।
गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः ।
समग्नं सफलं तस्य क्रियाकाण्डादि वार्षिकं ॥२९॥
यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः ।
इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकं ॥३०॥

द्विजादीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत् ।
दानेनानेन देवेश प्रीयतां मे सदाशिवः ॥३१॥

भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत् ।
पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्ज्जयेत् ॥३२॥

नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा ।
पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत् ॥३३॥

प्रायश्चित्तं ततोऽस्त्रेण हुत्वा पूर्णाहुतिं यजेत् ।
भुक्तिकामः शिवायाथ कुर्य्यात् कर्म्मसमर्पणं ॥३४॥

त्वत्‌प्रसादेन कर्म्मेदं ममास्तु फलसाधकं ।
मुक्तिकामस्तु कर्म्मेदं माऽस्तु मे नाथ बन्धकं ॥३५॥

वह्निस्थं नाडीयोगेन शिवं संयोजयेच्छिवे ।
हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत् ॥३६॥

समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान् ।
शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत् ॥३७॥

विसृज्य लोकपालादीनादायेशात् पवित्रकं ।
सति चण्डेश्वरे पूजां कृत्वा दत्वा पवित्रकं ॥३८॥

तन्निर्माल्यादिकं तस्मै सपवित्रं समर्पयेत् ।
अथवा स्थण्डिले चण्डं विधिना पूर्ववद्यजेत् ॥३९॥

यत् किञ्चिद्वार्षिकं कर्म्म कृतं न्यूनाधिकं मया ।
तदस्तु परिपूर्णं मे चण्ड नाथ तवाज्ञया ॥४०॥

इति विज्ञाप्य देवेशं नत्वा स्तुत्वा विसर्जयेत् ।
त्यक्तनिर्म्माल्यकः शुद्धः स्नापयित्वा शिवं यजेत्॥
पञ्चयोजनसंस्थोऽपि पवित्रं सुरुसन्निधौ ॥४१॥

इत्यादिमहापुराणे आग्नेये पवित्रारोहणं नाम एकोनाशीतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP