संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नृत्यादावङ्गकर्म्मनिरूपणम्

अध्याय ३४१ - नृत्यादावङ्गकर्म्मनिरूपणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म्म चानयोः ।
शरीरारम्भमिच्छन्ति प्रायः पूर्व्वोऽवलाश्रयः ॥१॥

लीला विलासो विच्छित्तिर्विभ्रमं किलकिञ्चितं ।
मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा ॥२॥

विकृतं क्रीड़ितं केलिरिति द्वादशधैव सः ।
लीलेष्टजनचेष्टानुकरणं संवृतक्षये ॥३॥

विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते ।
हसितक्रन्दितादीनां सङ्करः किलकिञ्चितं ॥४॥

विकारः कोपि विव्वोको ललितं सौकुमार्य्यतः ।
शिरः पाणिरुपः पार्श्वङ्गटिरङ्‌घ्रिरिति क्रमात् ॥५॥

अङ्गनि भ्रूलतादीनि प्रत्यङ्गान्यभिजानते ।
अड्गप्रत्यङ्गयोः कर्म्म प्रयलजनितं विना ॥६॥

न प्रयोगः क्कचिन्मुख्यन्तिरश्चीनञ्च तत् क्कचिच् ।
आकम्पितं कम्पितञ्च१ धूतं विधूतमेव च ॥७॥

परिवाहिनमाधूतमवधूतमथाचितं ।
निकुञ्चितं परवृत्तमुत्‌क्षिप्तञ्चाप्यधोगतम् ॥८॥

ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः ।
भ्रूकर्म्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं ॥९॥

दृष्टिस्त्रिधा रसस्थायिसञ्चारिप्रतिबन्धना ।
षट्‌त्रिंशद्‌भेदविधुरा रसजा तत्र चाष्टधा ॥१०॥

नवधा तारकाकर्म्म भ्रमणञ्चलनादिकं ।
षोढ़ा च नासिका ज्ञेया निश्वासो नवदा मतः ॥११॥

षोढौष्ठकर्म्मकं पापं सप्तधा चिवुकक्रिया ।
कलुषादिमुखं षोढ़ा ग्रीवा नवविधा स्मृता ॥१२॥

असंयुतः संयुतश्च भूम्ना हस्तः प्रमुच्यते ।
पताकस्त्रिपताकश्च तथा वै कर्त्तरीमुखः ॥१३॥

अर्द्धचन्द्रोत्करालश्च शुक्तुण्डस्तथैव च ।
मुष्टिश्च शिखरश्चैव कपित्थः खेटकामुखः ॥१४॥

सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः ।
कांमूलकालपद्मौ च चतुरभ्रमरौ तथा ॥१५॥

हंसास्यहंसपक्षौ च सन्दंशमुकुलौ तथा ।
उर्णनाभस्तात्रचूडश्चतुर्विंशतिरित्यमी ॥१६॥

असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश ।
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥१७॥

कटको वर्द्धमानश्चाप्यसङ्गो निषधस्तथा ।
दोलः पुष्पपुटश्चैव तथा मकर एव च ॥१८॥

गजदन्तो वहिस्तम्भो वर्द्धमानोऽपरे कराः ।
उरः पञ्चविधं स्यात्तु आभुग्ननर्त्तनादिकम् ॥१९॥

उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा ।
पार्श्वयोः पञ्चकर्म्माणि जह्घाकर्म च पञ्चवा ॥२०॥

अनेकधा पादकर्म्म नृत्यादौ नाटके स्मृतम्॥

इत्यादिमहापुराणे आग्नेये नृत्यादावङ्गकर्म्मनिरूपणं नामएकचत्वारिंशदधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP