संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मण्डलविधिः

अध्याय ३० - मण्डलविधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
मध्ये पद्मे यदेद्‌ब्रह्म साङ्गं पूर्वेब्जनाभकम् ।
आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत् ॥१॥

पुरुषाद्दशिणे वह्निं नैर्ऋते वारुणेनिलम् ।
आदित्यमैन्दवे पद्मे ऋग्‌यजुश्चैशपद्मके ॥२॥

इन्द्रादींश्च द्वितीयायां पद्मे षोडशके तथा ।
सामाथर्वाणमाकाशं वायु तेजस्तता जलम् ॥३॥

पृथिवीञ्च मनश्चैव श्रोत्रं त्वक् चक्षुरर्च्चयेत् ।
रसनाञ्च तथा घ्राणं भूर्भुवश्चैव षोडशम् ॥४॥

महर्जनस्तपः सत्यं तथाग्निष्टोममेव च ।
अत्यग्निष्टोमकं चौक्‌थं षोडशीं वाजपेयकम् ॥५॥

अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्च्चयेत् ।
मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकम् ॥६॥

रसं गन्धञ्च पद्मे षु चतुर्विंशतिषु क्रमात् ।
जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकम् ॥७॥

वासुदेवादिमूर्त्तिंश्च तथा चैव दशात्मकम् ।
मनः श्रोत्रं त्वचं प्रार्च्च्य चक्षुश्च रसनं तथा ॥८॥

घ्राणं वाक्‌पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान् ।
चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः ॥९॥

पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान् ।
पुरुषोत्तमादिषड्‌विशानं बाह्यावरणकेयजेत् ॥१०॥

चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात् ।
अष्टौ प्रकृतयः षड् वा पञ्चाथ चतुरोऽपरे ॥११॥

रजः पातं ततः कुर्य्याल्लिखिते मण्डले श्रृणु ।
कर्णिका पीतवर्णा स्याद्रेशाः सर्वाः सिताः समाः ॥१२॥

द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते चार्द्धसमाः सिताः ।
पद्मं शुक्लेनसन्धींस्तु कृष्णेन श्यामतोथवा ॥१३॥

केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत् ।
भूषयेद्‌योगपीठन्तु यथेष्टं सार्ववर्णिकैः ॥१४॥

लतावितानपत्राद्यैर्वींथिकामुपशोभयेत ।
पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः ॥१५॥

उपसोभाञ्च नीलेन कोणशंशाँस्च वै सितान् ।
भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणम् ॥१७॥

त्रिकोणं सिंतरक्तेन कृष्णेन च विभूषयेत् ।
द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्के ॥१७॥

अरकान् पीतरक्ताभिः श्यामान् नेमिन्तुरक्ततः ।
सितश्यामारुणाः सृष्णाः पीता रेखास्तु बाह्यतः ॥१८॥

शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम् ।
हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः ॥१९॥

शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः ।
चतुर्लक्षैम्तु मन्त्राणां विद्यानां लक्षसाधनम् ॥२०॥

अयुतं बुद्धविद्यानां स्तोत्राणाञ्च सहस्त्कम् ।
पूर्ब्वमेवाथ लक्षेण मन्त्रसुद्धिस्तथात्मनः ॥२१॥

तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत् ।
कूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः ॥२२॥

पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्त्तिता ।
पुरश्चर्य्ये तु भन्त्रे तु मासिकं व्रतमाचरेत् ॥२३॥

भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम् ।
एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः ॥२४॥

मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम् ।
स्थूलं शब्दमयं रूपं विग्रहं बाह्यमिष्यते ॥२५॥

सूक्ष्मं ज्योतिर्म्मयं रूपं हार्द्दं चिन्तामयं भवेत् ।
चिन्तया रहितं यत्तु तत् परं परिकीर्त्तितम् ॥२७॥

वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः ।
चिन्तया रहितं रूपं वासुदेवस्य कीर्त्तितम् ॥२७॥

इतरेषां स्मृतं रूपं हार्द्दं चिन्तामयं सदा ।
स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत् ॥२८॥

चिन्तया रहितं रूपमैश्वरं परिकीर्त्तितम् ।
हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम् ॥२९॥

वीजं वीजात्कमं ध्यायेत् कदम्बकुसुमाकृतिम् ।
कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा ॥३०॥

संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि ।
अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः ॥३१॥

प्रसरन्ति वहिस्तद्वन्नाडीभिर्वीजरश्मयः ।
अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः ॥३२॥

हृदयात् प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः ।
अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते ॥३३॥

सम्यग्गुह्येन योगेन जित्वा देहसमीरणम् ।
जपध्यानरतो मन्त्री मन्त्रलक्षणमस्नुते ॥३४॥

संशुद्ध भूततन्मात्रः सकामो योगमभ्यसन् ।
अणिमादिमवाप्नोति विरक्तः प्रबिलङ्‌ध्य च ॥३५॥

देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात् ॥३६॥

इत्यादिमहापुराणे आग्नेये मण्डलादिवर्णनं नाम त्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP