संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
व्यवहारकथनम्

अध्याय २५३ - व्यवहारकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
व्यवहारं प्रवक्षअयामि नयानयविवेकदं ।
चतुष्पाच्च चतुःस्थानश्चतुःसाधन उच्यते ॥१॥

चतुर्हितश्चतुर्व्यापी चतुष्कारी चकीत्तर्यते ।
अष्टाह्गोऽष्टादशपदः शतशाखस्तथैव च ॥२॥

त्रियोनिर्द्व्यभियोगश्च द्विद्वारो द्विगतिस्तथा ।
धर्मश्च व्यवहारश्च चरित्रं राजशासनं ॥३॥

चतुष्पाद्व्यवहाराणामुत्तरः पूर्वसाधकः ।
तत्र सत्ये स्थितो धर्मो ब्यवहारस्तु साक्षिषु ॥४॥

चरित्रं सङ्‌ग्रहे पुंसां राजाज्ञायान्तु शासनं ।
सामाभ्युपायसाध्यत्वाच्चतुःसाधन उच्यते ॥५॥

चतुर्णामाश्रमाणाञ्च रक्षणात्स चतुर्हितः ।
कर्त्तारं साक्षइणश्चैव सत्यान्राजानमेव च ॥६॥

व्याप्नोते पादगो यस्माच्चतुर्व्यापी ततः स्मृतः ।
धर्मस्यार्थस्य यशसो लोकपङक्तेस्तथैव च ॥७॥

चतुर्णाङ्करणादेष चतुष्कारी प्रकीर्त्तितः ।
राजा स पुरुषः सभ्याः शास्त्रं गणकलेखकौ ॥८॥

हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः ।
कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्त्तते ॥९॥

त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् ।
द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः ॥१०॥

शङ्काषड्‌भिस्तु संसर्गात्तत्त्वषोढ़ादिदर्शणात् ।
पज्ञद्वयाभिसम्बन्धाद्‌द्विद्वारः समुदाहृतः ॥११॥

पूर्ववादस्तयोः पक्षः प्रतिपक्षस्त्वनन्तरः ।
भूतच्छलानुसारित्वाद्‌द्विगतिः समुदाहृता ॥१२॥

ऋणन्देयमदेयञ्च येन यत्र यथा च यत् ।
दानग्रहणघर्मश्च ऋणादानमिति स्मृतम् ॥१३॥

स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः ।
निक्षएपन्नामतत् प्रोक्तं व्यवहारपदम्बुधैः ॥१४॥

वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।
तत्सम्भूयसमुत्थानं व्यवहारपदं विदुः ॥१५॥

दत्त्वा द्रव्यञ्च चसम्यग्यः पुनरादातुमिच्छति ।
दत्त्वाप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥१६॥

अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाब्युपेत्यैतद्विवादपदमुच्यते ॥१७॥

भृत्यानां वेतनस्योक्तादानादानविधिक्रिया ।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥१८॥

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वा प्रहृत्य वा ।
विक्रीयते परोक्षं यत् स ज्ञेयोऽस्वामिविक्रयः ॥१९॥

विक्रीय पण्यं मूल्येन क्रेत्रे यञ्च न दीयते ।
विक्रीयासम्प्रदानन्तद्विवादपदमुच्यते ॥२०॥

क्रीत्वा मूल्येन यत्पण्यं क्रेता न बहु मन्यते ।
क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यतेक्रयी ॥२१॥

पाखण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥२२॥

सेतुकेदारमर्य्यादाविकृष्टाकृष्टनिश्चयाः ।
शेत्राधिकारे यत्र स्युर्विवादः क्षेत्रजस्तु सः ॥२३॥

वैवाहिको विधिः स्त्रीणं यत्र पुंसाञ्च कीर्त्त्यते ।
स्त्रीपुंसंयोगसंज्ञन्तु तद्विवादपदं स्मृतम् ॥२४॥

विभागोर्थस्य पैत्रस्य पुत्रैर्यस्तु प्रकल्प्यते ।
दायभागमिति प्रोक्तं विवादपदमुच्यते ॥२५॥

सहसा क्रियते कर्म्म यत् किञ्चित् बलदर्पितैः ।
तत् साहसमिति प्रोक्तं विवादपदमुच्यते ॥२६॥

देशजातिकुलादीनामाक्रोशत्यङ्गसंयुतम् ।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥२७॥

परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः ।
अग्न्यादिभिश्चोपघातैर्दण्डपारुष्यमुच्यते ॥२८॥

अक्षवर्ज्जशलाकाद्यैर्दैवतं द्यूतभुच्यते ।
पञ्चक्रीड़ावयोभिश्च प्राणिद्यूतसमाह्वयः ॥२९॥

प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः ।
क्रियाबेदान्मनुष्याणां शतशाखो निगद्यते ॥३०॥

व्यवहारोऽष्टादशपदस्तेषां भेदोऽथ वै शतम् ।
क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥३१॥

व्यवहारान्नृपः पश्येज् ज्ञानिविप्रैरकोपनः ।
शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः ॥३२॥

अपश्यता१ कार्य्यवशात् सभ्यैर्विप्रं नियोजयेत् ।
रागाल्लोभाद्‌भयाद्वापि स्मृत्यपेतादिकारिणः ॥३३॥

सभ्याः पृथक् पृथग् दण्ड्या विवादाद्‌द्विगुणो दमः ।
स्मृत्याचारव्यपेतेन मार्गेण धर्षितः परैः ॥३४॥

आवेदयति यद्राज्ञे व्यवहारपदं हि तत्।
प्रत्यर्थिनोऽग्रतो लेख्यं यथा वेदितमर्थिना ॥३५॥

समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ।
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ॥३६॥

ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ।
तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा ॥३७॥

चतुष्पाद्व्यवहारोयं विवादेषूपदर्शितः ।
अभियोगमनिस्तीर्य्यनैनं प्रत्यबियोजयेत् ॥३८॥

अभियुक्तञ्च नान्येन त्यक्तं विप्रकृतिं नयेत् ।
कुर्य्यात् प्रत्यभियोगन्तु कलहे साहसेषु च ॥३९॥

उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्गये ।
निह्नवे भावितो दद्याद्धनं राज्ञे तु तत्समम् ॥४०॥

मिथ्याभियोगाद् द्विगुणमभियोगाद्धनं हरेत् ।
साहसस्तेयपारुष्येष्वभिशापात्यये स्त्रियाः ॥४१॥

विचारयेत्यद्य एव कालोऽन्यत्रेछया स्मृतः ।
देशदेशान्तरं याति सृक्कणी परिलेढि च ॥४२॥

ललाटं स्विद्यते चास्य मुखवैवर्ण्यमेव च ।
स्वभावाद्विकृतं गच्छेन्मनोवाक्‌कायकर्मभिः ॥४३॥

अभियोगेऽथ वा साक्ष्ये वाग्दुष्टं परिकीर्त्तितः ।
सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ॥४४॥

न चाहूतो वदेत् किञ्चिद्धनी दण्ड्यश्च स स्मृतः ।
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ॥४५॥

पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ।
सगणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत् ॥४६॥

दत्तं पणं वसुञ्चैव धनिनो धनमेव च।
छलन्निरस्य दूतेन व्यवहारान्नयेन्नृपः ॥४७॥

भूतमप्यर्थमप्यस्तं हीयते व्यवहारतः ।
निह्नते निखिलानेकमेकदेशविभावितम् ॥४८॥

दाप्यः सर्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः ।
स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः ॥४९॥

अर्थशास्त्राद्धि बलवद्धर्मशास्त्रमिति स्थितिः२ ।
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्तितम् ॥५०॥

एषामन्यतमाभावे दिव्यान्यतममुच्यते ।
सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ॥५१॥

आधौ प्रतिग्रहे क्रीते यूर्वा तु बलवत्तरा ।
पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ॥५२॥

परेण भुज्यमाना या धनस्य दशवार्षिकी ।
आधिसीमोपनिःक्षेपजडवाचलधनैर्विना ॥५३॥

तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ।
आध्यादीनां विहर्तारं धनिने दापयेद्धनं ॥५४॥

दण्ड्य च तत्समं राज्ञे शक्त्यपेक्ष्यमथापि वा ।
आगमोप्यधिको भुक्तिं विना पूर्वक्रमागतां ॥५५॥

आगमोपि बलन्नैव भुक्तिः स्तोकापि यत्र न ।
आगमेन विशुद्धेन भोगो याति प्रमाणताम् ॥५६॥

अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति।
आगमस्तु कृतो येन सोबियुक्तस्तमुद्धरेत् ॥५७॥

न तत्सुतस्तःसुतो वा भुक्तिस्तत्र गरीयसी ।
योभियुक्तः परेतः स्यात् तस्य ऋक्‌थात्तमुद्धरेत् ॥५८॥

न तत्र कारणं भुक्तिरागमेन विनाकृता ।
बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्त्तयेत् ॥५९॥

स्त्रीनक्तमन्तरागारवहिःशत्रुकृतस्तथा ।
मत्तोन्मत्तार्त्तव्यसनिबालभीतप्रयोजितः ॥६०॥

असम्बद्धकृतश्चैव व्यवहारो न सिद्ध्यति ।
प्रनष्टाधिशतं देयं नृपेण धनिने धनं ॥६१॥

विभावयेन्न चेल्लिङ्गैस्तत्समं दातुमर्हति ।
देयञ्चौरहृतं द्रव्यं राज्ञा जनपदाय तु ॥६२॥

अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥६३॥

सप्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा तथा ॥६४॥

ग्रामान्तरात्तु दशकं सामुद्रादपि विंशतिं ।
दद्यर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥६५॥

प्रपन्नं साधयन्नर्थं न वाच्यो नृपतिर्भवेत् ।
साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश्च तद्धनं ॥६६॥

इत्यादिमहापुराणे आग्नेये व्यवहारो नाम त्रिपञ्चाशदधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP