संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
दानपरिभाषाकथनं

अध्याय २०९ - दानपरिभाषाकथनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
दानधर्मान् प्रवक्ष्यामि भुक्तिमुक्तिदान् शृणु ॥१॥
दानमिष्टं तथा पूर्तं धर्मं कुर्वन् हि सर्वभाक् ॥१॥
वापीकूपतडागानि देवतायतनानि च ॥२॥
अन्नप्रदानमारामाः पूर्तं धर्मं च मुक्तिदं ॥२॥
अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनं ॥३॥
आतिथ्यं वैश्वदेवञ्च प्राहुरिष्टञ्च नाकदं ॥३॥
ग्रहोपरागे यद्दानं सूर्यसङ्क्रमणेषु च ॥४॥
द्वादश्यादौ च यद्दानं पूर्तं तदपि नाकदं ॥४॥
देशे काले च पात्रे च दानं कोटिगुणं भवेत् ॥५॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥५॥
युगादिषु च सङ्क्रान्तौ चतुर्दश्यष्टमीषु च ॥६॥
सितपञ्चदशीसर्वद्वादशीष्वष्टकासु च ॥६॥
यज्ञोत्सवविवाहेषु तथा मन्वन्तरादिषु ॥७॥
वैधृतौ दृष्टदुःस्वप्ने द्रव्यब्राह्मणलाभतः ॥७॥
श्रद्धा वा यद्दिने तत्र सदा वा दानमिष्यते ॥८॥
अयने द्वे विषुवे द्वे चतस्रः षडशीतयः ॥८॥
चतस्रो विष्णुपद्यश्च सङ्क्रात्यो द्वादशोत्तमाः ॥९॥
कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः ॥९॥
षडशीतिमुखाः प्रोक्ताः षडशीतिगुणाः फलैः ॥१०॥
अतीतानागते पुण्ये द्वे उदग्दक्षिणायने ॥१०॥
त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः ॥११॥
वर्तमाने तुलामेषे नाड्यास्तुभयतो दश ॥११॥
षडशीत्यां व्यतीतायां षष्टिरुक्तास्तु नाडिकाः ॥१२॥
पुण्याख्या विष्णुपाद्याञ्च प्राक्पश्चादपि षोडश ॥१२॥
श्रवणाश्विधनिष्ठासु नागदैवतमस्तके ॥१३॥
यदा स्याद्रविवारेण व्यतीपातः स उच्यते ॥१३॥
नवम्यां शुक्लपक्षस्य कार्त्तिके निरगात्कृतं ॥१४॥
त्रेता सिततृतीयायां वैशाखे द्वापरं युगं ॥१४॥
दर्शे वै माघमासस्य त्रयोदश्यां नभस्यके ॥१५॥
कृष्णे कलिं विजानीयाज्ज्ञेया मन्वन्तरादयः ॥१५॥
अश्वयुकच्छुक्लनवमी द्वादशी कार्त्तिके तथा ॥१६॥
तृतीया चैव माघस्य तथा भाद्रपदस्य च ॥१६॥
फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ॥१७॥
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥१७॥
श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ॥१८॥
कार्त्तिके फाल्गुने तद्वज्ज्यैष्ठे पञ्चदशी तथा ॥१८॥
ऊर्ध्वे चैवाग्रहायण्या अष्टकास्तिस्र ईरिताः ॥१९॥
अष्टकाख्या चाष्टमी स्यादासु(१) दानानि चाक्ष्ययं ॥१९॥
- - -- - - -- - -- - -- - - -- -
टिप्पणी
१ स्यादत्रेति ग.. , घ.. , ज.. , ञ.. च
-- -- - -- - - --- - - - -- - - -
गयागङ्गाप्रयागादौ तीर्थे देवालयादिषु ॥२०॥
अप्रार्थितानि दानानि विद्यार्थं कन्यका न हि ॥२०॥
दद्यात्पूर्वमुखो दानं गृह्णीयादुत्तरामुखः ॥२१॥
आयुर्विवर्धते दातुर्ग्रहीतुः क्षीयते न तत् ॥२१॥
नाम गोत्रं समुच्चार्य सम्प्रदानस्य चात्मनः ॥२२॥
सम्प्रदेयं प्रयच्छन्ति कन्यादाने पुनस्त्रयं ॥२२॥
स्नात्वाभ्यर्च्य व्याहृतिभिर्दद्याद्दानन्तु सोदकं ॥२३॥
कनकाश्वतिला नागा दासीरथमहीगृहाः ॥२३॥
कन्या च कपिला धेनुर्महादानानि वै दश ॥२४॥
श्रुतशौर्यतपःकन्यायाज्यशिष्यादुपगतं ॥२४॥
शुल्कं धनं हि सकलं शुल्कं शिल्पानुवृत्तितः ॥२५॥
कुशीदकृषिवाणिज्यप्राप्तं यदुपकारतः ॥२५॥
पाशकद्यूतचौर्यादिप्रतिरूपकसाहसैः ॥२६॥
व्याजेनोपावर्जितं कृत्स्नं त्रिविधं त्रिविधं फलं ॥२६॥
अध्यग्न्यध्यावाहनिकं दत्तञ्च प्रीतिकर्मणि ॥२७॥
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतं(१) ॥२७॥
ब्रह्मक्षत्रविशां द्रव्यं शूद्रस्यैषामनुग्रहात् ॥२८॥
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्र्यियः ॥२८॥
कुलानान्तु शतं हन्यादप्रयच्छन् प्रतिश्रुतं ॥२९॥
देवानाञ्च गुरूणाञ्च मातापित्रोस्तथैव च ॥२९॥
पुण्यं देयं प्रयत्नेन यत्पुण्यञ्चार्जितं क्वचित् ॥३०॥
- - -- - - -- - -- - - -- - -
टिप्पणी
१ कुशोदेत्यादिः स्त्रीधनं स्मृतमित्यन्तः पाठः छ.. पुस्तके नास्ति
- - -- - -- - -- - -- - -- - -
प्रतिलाभेच्छया दत्तं यद्धनं तदपार्थकं ॥३०॥
श्रद्धया साध्यते धर्मो दत्तं वार्यपि चाक्षयं ॥३१॥
ज्ञानशीलगुणोपेतः परपीडावहिष्कृतः ॥३१॥
अज्ञानां पालनात्त्राणात्तत्पात्रं परमं स्मृतं ॥३२॥
मातुः शतगुणं दानं सहस्रं पितुरुच्यते ॥३२॥
अनन्तं दुहितुर्दानं सोदर्ये दत्तमक्षयं ॥३३॥
अमनुष्ये समं दानं पापे ज्ञेयं महाफलं ॥३३॥
वर्णसङ्करे द्विगुणं शूद्रे दानं चतुर्गुणं ॥३४॥
वैश्ये चाष्टगुणं क्षत्रे षोडशत्वं द्विजव्रुवे ॥३४॥
वेदाध्याये शतगुणमन्तं वेदबोधके(१) ॥३५॥
पुरोहिते याजकादौ(२) दानमक्षयमुच्यते ॥३५॥
श्रीविहीनेषु यद्दत्तं तदनन्तं च यजवनि ॥३६॥
अतपस्व्यनधीयानः प्रतिग्रहरुचिर्द्विजः ॥३६॥
अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ॥३७॥
स्नातः सम्यगुपस्पृश्य गृह्णीयात्प्रयतः शुचिः ॥३७॥
प्रतिग्रहीता सावित्रीं सर्वदैव प्रकीर्तयेत्(३) ॥३८॥
ततस्तु कीर्तयेत्सार्धं द्रव्येण सह दैवतं ॥३८॥
प्रतिग्राही पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् ॥३९॥
मन्दं पठेत्क्षत्रियात्तु उपांशु च तथा विशः ॥३९॥
- - - - - - - -- - - - -- - -- - -
टिप्पणी
१ ब्रह्मबोधके इति घ.. , ङ.. , ज.. , ञ.. , ट.. च
२ पुरोहिते याचकादाविति ख.. , छ.. , ट.. च
३ सर्वत्रैव प्रकीर्तयेदिति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. , ट.. च
- - - -- - - -- - - -- - - -- - - - -
मनसा च तथा शूद्रात्स्वस्तिवाचनकं तथा ॥४०॥
अभयं सर्वदैवत्यं भूमिर्वै विष्णुदेवता ॥४०॥
कन्या दासस्तथा दासी प्राजापत्याः प्रकिर्तिताः ॥४१॥
प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ॥४१॥
तथा चैकशफं सर्वं याम्यश्च महिषस्तथा ॥४२॥
उष्ट्रश्च नैर्ऋतो धेनू रौद्री छागोऽनलस्तथा ॥४२॥
आप्यो मेषो हरिः क्रीड आरण्याः पशवोऽनिलाः ॥४३॥
जलाशयं वारुणं स्याद्वारिधानीघटादयः ॥४३॥
समुद्रजानि रत्नानि हेमलौहानि चानलः ॥४४॥
प्राजापत्यानि शस्यानि पक्वान्नमपि सत्तम ॥४४॥
गान्धर्वं गन्धमित्याहुर्वस्त्रं वार्हस्पतं स्मृतं ॥४५॥
वायव्याः पक्षिणः सर्वे विद्या ब्राह्मी तथाङ्गकं ॥४५॥
सारस्वतं पुस्तकादि विश्वकर्मा तु शिलप्के ॥४६॥
वनस्पतिर्द्रुमादीनां द्रव्यदेवा हरेस्तनुः ॥४६॥
छत्रं कृष्णाजिनं शय्या रथ आसनमेव च ॥४७॥
उपानहौ तथा यानमुत्तानाङ्गिर ईरितं ॥४७॥
रणोपकरणं शस्त्रं ध्वजाद्यं सर्वदैवतं ॥४८॥
गृहञ्च सर्वदैवत्यं सर्वेषां विष्णुदेवता ॥४८॥
शिवो वा न ततो द्रव्यं व्यतिरिक्तं यतोऽस्ति हि(१) ॥४९॥
द्रव्यस्य नाम गृह्णीयाद्ददानीति तथा वदेत् ॥४९॥
तोयं दद्यात्ततो हस्ते दाने विधिरयं स्मृतः ॥५०॥
- - -- - - - - - - - - -- - - -- - -
टिप्पणी
१ यातोत्र हीति ज..
- - -- - - -- - - -- - -- - -- - - -
विष्णुर्दाता विष्णुर्द्रव्यं प्रतिगृह्णामि वै वदेत् ॥५०॥
स्वस्ति प्रतिग्रहं धर्मं भुक्तिमुक्ती फलद्वयं ॥५१॥
गुरून् भृत्यान्न जिहीर्षुरर्चिष्यन् देवताः पितॄन् ॥५१॥
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयन्ततः ॥५२॥
शूद्रीयन्न तु यज्ञार्थं धनं शूद्रस्य तत्फलं ॥५२॥
गुडतक्ररसाद्याश्च शूद्राद्ग्राह्या निवर्तिना ॥५३॥
सर्वतः प्रतिगृह्णीयादवृत्याकर्षितो द्विजः ॥५३॥
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ॥५४॥
दोषो भवति विप्राणां ज्वलनार्कसमा हि ते ॥५४॥
कृते तु दीयते गत्वा त्रेतास्वानीय दीयते ॥५५॥
द्वापारे याचमानाय कलौ त्वनुगमान्विते ॥५५॥
मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत् ॥५६॥
विद्यते सागरस्यान्तो नान्तो दानस्य विद्यते(१) ॥५६॥
अद्य सोमार्कग्रहणसङ्क्रान्त्यादौ च कालके ॥५७॥
गङ्गागयाप्रयागादौ तीर्थदेशे महागुणे ॥५७॥
तथा चामुकगोत्राय तथा चामुकशर्मणे ॥५८॥
वेदवेदाङ्गयुक्ताय पात्राय सुमहात्मने ॥५८॥
यथानाम महाद्रव्यं विष्णुरुद्रादिदैवतं ॥५९॥
पुत्रपौत्रगृहैश्वर्यपत्नीधर्मार्थसद्गुणा ॥५९॥
कीत्तिविद्यामहाकामसौभाग्यारोग्यवृद्धये ॥६०॥
सर्वपापोपशान्त्यर्थं स्वर्गार्थं भुक्तिमुक्तये ॥६०॥
- - - -- - - -- - - -- - - - -- -
टिप्पणी
१ न तद्दानस्य विद्यते इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ठ.. च
- - -- - -- - - -- - -- - -- - --
एतत्तुभ्यं सम्प्रददे प्रीयतां मे हरिः शिवः ॥६१॥
दिव्यान्तरीक्षभौमादिसमुत्पातौघघातकृत्(१) ॥६१॥
धर्मार्थकाममोक्षाप्त्यै ब्रह्मलोकप्रदोऽस्तु मे ॥६२॥
यथानामसगोत्राय विप्रायामुकशर्मणे ॥६२॥
एतद्दानप्रतिष्ठार्थं सुवर्णं दक्षिणां ददे ॥६३
अनेन दानवाक्येन सर्वदानानि वै ददेत् ॥६३॥

इत्याग्नेये महापुराणे दानपरिभाषा नाम नवाधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP