संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
धर्मशास्त्रकथनं

अध्याय १६२ - धर्मशास्त्रकथनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
मनुर्विष्णुर्याज्ञवल्को हारीतोऽत्रिर्यमोऽङिगिराः ॥१॥
वसिष्ठदक्षसंवर्तशातातपपराशराः ॥१॥
आपस्तम्बोशनोव्यासाः कात्ययनबृहस्पती ॥२॥
गोतमः शङ्खलिखितौ धर्ममेते यथाब्रुवन् ॥२॥
तथा वक्ष्ये समासेन भुक्तिमुक्तिप्रदं शृणु ॥३॥
प्रवृत्तञ्च निवृत्तञ्च द्विविधङ्कर्म वैदिकं ॥३॥
काम्यं कर्म प्रवृत्तं स्यान्निवृत्तं ज्ञानपूर्वकं ॥४॥
वेदाभ्यासस्तपो ज्ञानमिन्दियाणाञ्च संयमः ॥४॥
अहिंसा गुरुसेवा च निःश्रेयसकरं परं ॥५॥
सर्वेषामपि चैतेषामत्मज्ञानं परं स्मृतं ॥५॥
तच्चग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥६॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥६॥
समम्पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥७॥
आत्मज्ञाने समे च स्याद्वेदाभ्यासे च यत्नवान् ॥७॥
एतद्द्विजन्मसामर्थ्यं(१) ब्राह्मणस्य विशेषतः ॥८॥
टिप्पणी
१ एतद्द्विजन्मसाग्र्यमिति ख.. , ङ.. , झ.. , ञ.. , ट.. च । एतद्द्विजन्मसामग्रीति घ.
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ॥८॥
इहैव लोके तिष्ठन् हि ब्रह्मभूयाय कल्प्यते(१) ॥९॥
स्वाध्यायानामुपाकर्म श्रावण्यां श्रावणेन तु ॥९॥
हस्ते चौषधिवारे च पञ्चम्यां श्रावणस्य वा ॥१०॥
पौषमासस्य रोहिण्यामष्टकायामथापि वा ॥१०॥
जलान्ते छन्दसाङ्कुर्यादुत्सर्गं विधिवद्वहिः ॥११॥
त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ॥११॥
उपाकर्मणि चोत्सर्गं स्वशाखाश्रोत्रिये तथा(२) ॥१२॥
सन्ध्यागर्जितनिर्घाते भूकम्पोल्कानिपातने ॥१२॥
समाप्य वेदं ह्यनिशमारण्यकमधीत्य च ॥१३॥
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ॥१३॥
ऋतुसन्धिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च ॥१४॥
पशुमण्डूकनकुलश्वाहिमार्जारशूकरैः(३) ॥१४॥
कृतेन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रिये ॥१५॥
श्वक्रोष्टुगर्धभोलूकमासवाणर्तुनिस्वने ॥१५॥
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥१६॥
अशुभासु च तारासु विद्युत्स्तनितसम्प्लवे ॥१६॥
भुत्क्वार्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥१७
पांशुवर्षे दिशान्दाहे सन्ध्यानीहारभीतिषु ॥१७॥
धावतः प्राणिबाधे च विशिष्टे गृहमागते ॥१८॥
टिप्पणी
१ ब्रह्मचर्याय कल्प्यते इति ङ..
२ स्वशाखाश्रोत्रिये मृते इति घ.. , झ.. , ञ.. , ट च
३ शशमार्जारशूकरैरिति ङ..
खरोष्ट्रयानहस्त्यश्वनौकावृक्षादिरोहणे ॥१८॥
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥१९॥१९॥

इत्याग्नेये महापुराणे धर्मशास्त्रं नाम द्विषष्ट्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP