संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अष्टमीव्रतानि

अध्याय १८४ - अष्टमीव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
ब्रह्मादिमातृयजनाज्जपेन्मातृगणाष्टमीं ॥१॥
कृष्णाष्टाभ्यां चैत्रमासे पूज्याब्दं कृष्णमर्थभाक् ॥१॥
कृष्णाष्टमीव्रतं वक्ष्ये मासे मार्गशिरे चरेत् ॥२॥
नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्राशयेन्निशि ॥२॥
भूमिशायी निशायाञ्च शङ्करं पुजयेद्व्रती ॥३॥
पौषे शम्भुं घृतं प्राश्य माघे क्षीरं महेश्वरम्(१) ॥३॥
महादेवं फाल्गुने च तिलाशी(२) समुपोषितः ॥४॥
चैत्रे स्थाणुं यवाशी च वैशाखेऽथ शिवं यजेत् ॥४॥
कुशोदशी पशुपतिं ज्येष्ठे शृङ्गोदकाशनः ॥५॥
आषाढे गोमयाश्युग्रं श्रावणे सर्वकर्मभुक् ॥५॥
त्र्यम्बकं च भाद्रपदे बिल्वपत्राशनो निशि ॥६॥
तण्डुलाशी चाश्वयुजे चेशं रुद्रं तु कार्त्तिके ॥६॥
दध्याशी होमकारी स्याद्वर्षान्ते मण्डले यजेत्(३) ॥७॥
गोवस्त्रहेम गुरवे दद्याद्विप्रेभ्य ईदृशं ॥७॥
प्रार्थयित्वा द्विजान् भोज्य(४) भुक्तिमुक्तिमवाप्नुयात् ॥८॥
टिप्पणी
१ माघे क्षीरी महेश्वरमिति घ.. , छ.. , ञ.. च
२ तिलादीति ज..
३ वर्षे वर्षे तु मण्डले इति ञ..
४ द्विजान् तोष्य इति ज..
नक्ताशी त्वष्टमीषु स्याद्वत्सरान्ते च धेनुदः ॥८॥
पौरन्दरं पदं याति स्वर्गतिव्रतमुच्यते(१) ॥९॥
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ॥९॥
तदा व्रतं प्रकुर्वीत अथवा सगुडाशिता ॥१०॥
तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः ॥१०॥
तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयं ॥११॥
भक्तं कृत्वा चाम्रपुटे सकुशे सकुलाम्बिकां ॥११॥
सात्त्विकं पूजयित्वाङ्गं भुञ्जीत च कथाश्रवात् ॥१२॥
शक्तितो दक्षिणान्दद्यात्कर्कटीन्तण्डुलान्वितां(२) ॥१२॥
धीरो द्विजोऽस्य(३) भार्यास्ति रम्भा पुत्रस्तु कौशिकः ॥१३॥
दुहिता विजया तस्य धीरस्य धनदो वृषः(४) ॥१३॥
कौशिकस्तं गृहीत्वा तु गोपालैश्चारयन् वृषं ॥१४॥
गङ्गायां स्नानकृत्येऽथ(५) नीतश्चौरैर्वृषस्तदा ॥१४॥
स्नात्वा वृषमपश्यन् स वृषं मार्गितुमागतः ॥१५॥
विजयाभगिनीयुक्तो ददर्श स सरोवरे ॥१५॥
दिव्यस्त्रीयोषितां वृन्दमब्रवीद्देहि भोजनं ॥१६॥
स्त्रीवृन्दमूचे व्रतकृद्भुङ्क्ष्व त्वमतिथिर्यतः ॥१६॥
व्रतं कृत्वा स बुभुजे प्राप्तवान् वनपालकं ॥१७॥
टिप्पणी
१ सुगतिव्रतमुच्यते इति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च ।सुशान्तिव्रतमुच्यते इति ज..
२ कर्करीन्तण्डुलान्वितामिति ख.. , घ.. , ङ.. च । गर्गरीन्तण्डुलान्वितामिति झ..
३ वीरो द्विजोऽस्येति ग.. , घ.. , ङ.. , ज.. , ञ.. च
४ वीरस्य धनपो वृष इति ख.. , छ.. , ट.. च । वीरस्य धनदो वृष इति घ.. , ङ.. , ज.. , ञ.. च
५ स्नानकृत्येषु इति ट..
गतो धीरः(१) सवृषभो विजयासहितस्तदा ॥१७॥
धीरेण(२) विजया दत्ता यमायान्तरितः पिता ॥१८॥
व्रतभावात्कौशिकोऽपि ह्ययोध्यायां नृपोऽभवत् ॥१८॥
पित्रोस्तु नरके दृष्ट्वा विजयार्तिं यमे गता ॥१९॥
मृगयामागतं प्रोचे मुच्यते नरकात्कथं ॥१९॥
व्रतद्वयाद्यमः प्रोचे प्राप्य तत्कैशिको ददौ ॥२०॥
बुधाष्टमीद्वयफलं स्वर्गतौ पितरौ ततः(३) ॥२०॥
विजया हर्षिता चक्रे व्रतं भुक्त्यादिसिद्धये ॥२१॥
अशोककलिकाश्चाष्तौ ये पिवन्ति पुनर्वसौ ॥२१॥
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥२२॥
त्वामशोकहराभीष्ट मधुमाससमुड्गव ॥२२॥
पिवामि शोकसन्तप्तो मामशोकं सदा कुरु ॥२३॥
चैत्रादौ मातृपूजाकृदष्टम्यां जयते रिपून् ॥२३॥

इत्याग्नेये महापुराणे अष्टमीव्रतानि नाम चतुरशीत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP