संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गयायात्राविधिः

अध्याय ११५ - गयायात्राविधिः

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
उद्यतश्चेद्गयां यातुं(१) श्राद्धं कृत्वा विधानतः ॥१॥
विधाय कार्पटीवेशं ग्रामस्यापि प्रदक्षिणं ॥१॥
कृत्वा प्रतिदिनङ्गच्छेत्संयतश्चाप्रतिग्रही ॥२॥
गृहाच्चलितमात्रस्य गयया गमनं प्रति ॥२॥
स्वर्गारोहणसोपानं पितॄणान्तु पदे पदे ॥३॥
ब्रह्मज्ञानेन किं कार्यं गोगृहे मरणेन किं ॥३॥
किं कुरुक्षेत्रवासेन यदा(२) पुत्रो गयां व्रजेत् ॥४॥
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ॥४॥
पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किन्न दास्यति ॥५॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ॥५॥
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ॥६॥
काङ्क्षन्ति पितरः पुत्रं नरकाद्भयभीरवः ॥६॥
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ॥७॥
मुण्डनञ्चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥७॥
न कालादिर्गयातीर्थे दद्यात्पिण्डांश्च नित्यशः ॥८॥
पक्षत्रयनिवासी च पुनात्यासप्ततमं कुलं ॥८॥
टिप्पणी

अष्टकासु च वृद्धौ च(१) गयायां मृतवासरे ॥९॥
अत्र मातुः पृथक्श्राद्धमन्यत्र पतिना सह ॥९॥
पित्रादिनवदैवत्यं तथा द्वादशदैवतं ॥१०॥
प्रथमे दिवसे स्नायात्तीर्थे ह्युत्तरमानसे ॥१०॥
उत्तरे मानसे पुण्ये आयुरारोग्यवृद्धये ॥११॥
सर्वाघौघविघाताय(२) स्नानं कुर्याद्विमुक्तये(३) ॥११॥
सन्तर्प्य देवपित्रादीन् श्राद्धकृत्पिण्डदो भवेत् ॥१२॥
दिव्यान्तरिक्षभौमस्थान्(४) देवान् सन्तर्पयाम्यहं ॥१२॥
दिव्यान्तरिक्षभौमादि पितृमात्रादि तर्पयेत् ॥१३॥
पिता पितामहश्चैव तथैव प्रपितामहः ॥१३॥
माता पितामही चैव(५) तथैव प्रपितामही ॥१४॥
मातामहः प्रमातामहो वृद्धप्रमातामहः(६) ॥१४॥
तेभ्योऽन्येभ्य(७) इमान् पिण्डानुद्धाराय ददाम्यहं ॥१५॥
ओं नमः सूर्यदेवाय सोमभौमज्ञरूपिणे(८) ॥१५॥
जीवशुक्रशनैश्चारिराहुकेतुस्वरूपिणे ॥१६॥
उत्तरे मानसे स्नाता(९) उद्धरेत्सकलं कुलं ॥१६॥
सूर्यं नत्वा(१०) व्रजेन्मौनी नरो दक्षिणमानसं(११) ॥१७॥

टिप्पणी

दक्षिणे मानसे स्नानं करोमि पितृतृप्तये(१) ॥१७॥
गयायामागतः स्वर्गं यान्तु मे पितरोऽखिलाः ॥१८॥
श्राद्धं पिण्डन्ततः कृत्वा सूर्यं नत्वा वदेदिदं ॥१८॥
ओं नमो भानवे भर्त्रे(२) भवाय भव मे विभो ॥१९॥
भुक्तिमुक्तिप्रदः सर्वपितॄणां भवभावितः ॥१९॥
कव्यवाहोऽनलः सोमो यमश्चैवार्यमा तथा ॥२०॥
अग्निष्वात्ता वर्हिषद आज्यपाः पितृदेवताः ॥२०॥
आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह ॥२१॥
मदीयाः पितरो ये च मातृमातामहादयः ॥२१॥
तेषां पिण्डप्रदाताहमागतोऽस्मि गयामिमां ॥२२॥
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणपूजितं(३) ॥२२॥
नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतं ॥२३॥
सिद्धानां प्रीतिजननैः पापानाञ्च भयङ्करैः ॥२३॥
लेलिहानैर्महानागै रक्ष्यते चैव नित्यशः ॥२४॥
तत्र स्नात्वा दिवं(४) यान्ति क्रीडन्ते भुवि मानवाः ॥२४॥
फल्गुतीर्थं ततो गच्छेन्महानद्यां स्थितं परं ॥२५॥
नागाज्जनार्दनात्कूपाद्वटाच्चोत्तरमानसात् ॥२५॥
एतद्गयाशिरः(५) प्रोक्तं फल्गुतीर्थं तदुच्यते ॥२६॥
मुण्डपृष्ठनगाद्याश्च सारात्सारमथान्तरं ॥२६॥

टिप्पणी

यस्मिन् फलति श्रीर्गौर्वा कामधेनुर्जलं मही ॥२७॥
दृष्टिरम्यादिकं यस्मात्फल्गुतीर्थं न फल्गुवत् ॥२७॥
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरं ॥२८॥
एतेन किं न पर्याप्तं नृणां सुकृतकारिणां ॥२८॥
पृथिव्यां यानि तीर्थानि आसमुद्रात्सरांसि च ॥२९॥
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥२९॥
फल्गुतीर्थे तीर्थराजे करोति स्नानमादृतः ॥३०॥
पितॄणां ब्रह्मलोकाप्त्यै आत्मनो भुक्तिमुक्तये ॥३०॥
स्नात्वा श्राद्धी पिण्डदोऽथ नमेद्देवं पितामहं ॥३१॥
कलौ माहेश्वरा लोका अत्र देवो(१) गदाधरः ॥३१॥
पितामहो लिङ्गरूपी तन्नमामि महेश्वरं ॥३२॥
गदाधरं बलं काममनिरुद्धं नरायणं(२) ॥३२॥
ब्रह्मविष्णुनृसिंहाख्यं वराहादिं नमाम्यहं ॥३३॥
ततो गदाधरं दृष्ट्वा कुलानां शतमुद्धरेत् ॥३३॥
धर्मारण्यं द्वितीयेऽह्नि मतङ्गस्याश्रमे वरे ॥३४॥
मतङ्गवाप्यां संस्नाय श्राद्धकृत्पिण्डदो(३) भवेत् ॥३४॥
मतङ्गेशं सुसिद्धेशं(४) नत्वा चेदमुदीरयेत् ॥३५॥
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः ॥३५॥
मयागत्य मतङ्गेऽस्मिन् पितॄणां निष्कृतिः कृता ॥३६॥
स्नानतर्पणश्राद्धादिर्ब्रह्मतीर्थेऽथ(५) कूपके ॥३६॥

टिप्पणी

तत्कूपयूपयोर्मध्ये श्राद्धं कुलशतोद्धृतौ ॥३७॥
महाबोधतरुं नत्वा धर्मवान् स्वर्गलोकभाक् ॥३७॥
तृतीये ब्रह्मसरसि(१) स्नानं कुर्याद्यतव्रतः(२) ॥३८॥
स्नानं ब्रह्मसरस्तीर्थे(३) करोमि ब्रह्मभूतये ॥३८॥
पितॄणां ब्रह्मलोकाय ब्रह्मर्षिगणसेविते ॥३९॥
तर्पणं श्राद्धकृत्पिण्डं प्रदद्यात्तु प्रसेचनं(४) ॥३९॥
कुर्याच्च वाजपेयार्थी ब्रह्मयूपप्रदक्षिणं ॥३९॥
एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददाति ॥४०॥
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥४०॥
ब्रह्माणञ्च नमस्कृत्य कुलानां शतमुद्धरेत् ॥४१॥
फल्गुतीर्थे चतुर्थेऽह्नि स्नात्वा देवादितर्पणं ॥४१॥
कृत्वा श्राद्धं सपिण्डञ्च गयाशिरसि कारयेत् ॥४२॥
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥४२॥
तत्र पिण्डप्रदानेन कुलानां शतमुद्धरेत् ॥४३॥
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥४३॥
मुण्डपृष्ठे शिरः साक्षाद्गयाशिर उदाहृतं ॥४४॥

टिप्पणी

साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रमं(१) कृतं ॥४४॥
अमृतं तत्र वहति पितॄणां दत्तमक्षयं ॥४५॥
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहं ॥४५॥
रुद्रपादं नरः स्पृष्ट्वा नेह भूयोऽभिजायते ॥४६॥
शमीपत्रप्रमाणेन पिण्डं दत्वा गयाशिरे(२) ॥४६॥
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ॥४७॥
पायसेनाथ पिष्टेन सक्तुना चरुणा तथा ॥४७॥
पिण्डदानं तण्डुलैश्च गोधूमैस्तिलमिश्रितैः ॥४८॥
पिण्डं दत्वा रुद्रपदे कुलानां शतमुद्धरेत् ॥४८॥
तथा विष्णुपदे श्राद्धपिण्डदो ह्यृणमुक्तिकृत्(३) ॥४९॥
पित्रादीनां शतकुलं स्वात्मानं(४) तारयेन्नरः ॥४९॥
तथा ब्रह्मपदे श्राद्धी(५) ब्रह्मलोकं नयेत्पितॄन् ॥५०॥
दक्षिणाग्निपदे तद्वद्गार्हपत्यपदे तथा ॥५०॥
पदे वाहवनीयस्य श्राद्धी यज्ञफलं लभेत् ॥५१॥
आवसथ्यस्य चन्द्रस्य(६) सूर्यस्य च गणस्य च ॥५१॥
अगस्त्यकार्त्तिकेयस्य श्राद्धी तारयते कुलं ॥५२॥
आदित्यस्य रथं नत्वा(७) कर्णादित्यं नमेन्नरः ॥५२॥

टिप्पणी

कनकेशपदं नत्वा गयाकेदारकं नमेत् ॥५३॥
सर्वपापविनिर्मुक्तः पितॄन् ब्रह्मपुरं नयेत् ॥५३॥
विशालोऽपि गयाशीर्षे पिण्डदोऽभूच्च पुत्रवान् ॥५४॥
विशालायां विशालोऽभूद्राजपुत्रोऽब्रवीद्द्विजान् ॥५४॥
कथं पुत्रादयः स्युर्मे द्विजा ऊचुर्विशालकं ॥५५॥
गयायां पिण्डदानेन तव सर्वं भविष्यति ॥५५॥
विशालोऽपि गयाशीर्षे पितृपिण्डान्ददौ ततः(१) ॥५६॥
दृष्ट्वाकाशे सितं रक्तं पुरुषांस्तांश्च पृष्टवान् ॥५६॥
के यूयं तेषु चैवैकः सितः प्रोचे विशालकं ॥५७॥
अहं सितस्ते जनक इन्द्रलोकं गतः शुभान् ॥५७॥
मम रक्तः पिता पुत्र कृष्णश्चैव पितामहः ॥५८॥
अब्रवीन्नरकं प्राप्ता त्वया मुक्तीकृता वयं ॥५८॥
पिण्डदानाद्ब्रह्मलोकं व्रजाम इति ते गताः ॥५९॥
विशालः प्राप्तपुत्रादिः राज्यं कृत्वा हरिं ययौ ॥५९॥
प्रेतराजः स्वमुक्त्यै च वणिजञ्चेदमब्रवीत् ॥६०॥
प्रेतैः सर्वैः सहार्तः सन् सुकृतं भुज्यते फलं ॥६०
श्रवणद्वादशीयोगे कुम्भः सान्नश्च सोदकः(२) ॥६१॥
दत्तः पुरा स मध्याह्ने जीवनायोपतिष्ठते ॥६१॥
धनं गृहीत्वा मे गच्छ गयायां पिण्डदो भव ॥६२॥
वणिग्धनं गृहीत्वा तु गयायां पिण्डदोऽभवत् ॥६२॥

टिप्पणी

प्रेतराजः सह प्रेतैर्मुक्तो नीतो हरेः पुरं ॥६३॥
गयाशीर्षे पिण्डदानादात्मानं स्वपितॄंस्तथा(१) ॥६३॥
पितृवंशे सुता ये च मातृवंशे तथैव च ॥६४॥
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥६४॥
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः(२) ॥६५॥
क्रियालोपगता ये च जात्यन्धाः पुङ्गवस्तथा ॥६५॥
विरूपा आमगर्भा ये ज्ञाताज्ञाताः कुले मम ॥६६॥
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतां ॥६६॥
ये केचित्प्रेतरूपेण तिष्ठन्ति पितरो मम ॥६७॥
ते सर्वे तृप्तिमायान्तु पिण्डदानेन(३) सर्वदा ॥६७॥
पिण्डो देयस्तु सर्वेभ्यः सर्वैर्वै कुलतारकैः ॥६८॥
आत्मनस्तु तथा देयो ह्यक्षयं लोकमिच्छता ॥६८॥
पञ्चमेऽह्नि गदालोले स्नायान्मन्त्रेण बुद्धिमान् ॥६९॥
गदाप्रक्षालने तीर्थे गदालोलेऽतिपावने ॥६९॥
स्नानं करोमि संसारगदशान्त्यै जनार्दन ॥७०॥
नमोऽक्षयवटायैव अक्षयस्वर्गदायिने ॥७०॥
पित्रादीनामक्षयाय सर्वपापक्षयाय च ॥७१॥
श्राद्धं वटतले(४) कुर्याद्ब्राह्मणानाञ्च भोजनं ॥७१॥
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥७२॥
किम्पुनर्बहुभिर्भुक्तैः पितॄणां दत्तमक्षयं ॥७२॥

टिप्पणी

गयायामन्नदाता यः पितरस्तेन पुत्रिणः ॥७३॥
वटं वटेश्वरं नत्वा पूजयेत्प्रपितामहं ॥७३॥
अक्षयांल्लभते लोकान् कुलानां शतमुद्धरेत् ॥७४॥
क्रमतोऽक्रमतो वापि गयायात्रा महाफला ॥७४॥

इत्याग्नेये महापुराणे गयामाहात्म्ये गयायात्रा नाम पञ्चदशाधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP