संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सर्वतोभद्रमण्डलकथनम्

अध्याय २९ - सर्वतोभद्रमण्डलकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
साधकः साधयेन्मन्त्रं देवतायतनादिके ।
शुद्धभूमौ गृहे प्रार्च्च्य मण्डले हरिमीश्वरम् ॥१॥

चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत् ।
रसवाणाक्षिकोष्ठेषु सर्व्वतोबद्रमालिखेत् ॥२॥

षट्‌त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्‌क्त्या बहिर्भवेत् ।
द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च ॥३॥

वर्त्तु लं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम् ।
पद्मार्द्धे भ्रामयित्वा तु भागं द्वादशमं बहिः ॥४॥

विभज्य भ्रामयेच्छेषं चतुः क्षेत्रन्तु वर्त्तुलम् ।
प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम् ॥५॥

तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।
प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः ॥६॥

निधाय केशराग्रे तु दलसन्धींस्तुलाञ्छयेत् ।
पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेन ॥७॥

दलस्न्ध्यन्तशलन्तु मानं मध्ये निधाय तु ।
दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरम् ॥८॥

तदन्तरालं तत्‌पार्श्वे कृत्वा बाह्यक्रमेण च ।
केशरे तु लिखेद्‌द्वौ द्वौ दलमध्ये ततः पुनः ॥९॥

पद्मलक्षमैतत् सामान्यं द्विषट्‌कदलमुच्यते ।
कर्णिकार्द्धेन मानेन प्राकसंस्थं भ्रामयेत् क्रमात् ॥१०॥

तत्‌पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि ।
एवं द्वादश मत्स्याः स्युर्द्विष्ट्‌कदलकञ्च तैः ॥११॥

पञ्चपत्राभिसिद्ध्यर्थं द्विद्विकान्यपराणि तु ।
चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत ॥१२॥

त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु ।
चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत ॥१३॥

ततः पङ्क्तिद्वयं दिक्षु वीथ्यर्थन्तु विलोपयेत् ।
द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि ॥१४॥

द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः ।
तत्‌पार्श्व उपशोभास्तु तावत्यः परिकीत्तिताः ॥१५॥

समीप उपशोभानां कोणास्तु परिकीर्त्तिताः ।
चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः ॥१६॥

चत्वारिबाह्यतो मृज्यादेकैकं पार्श्वयोरपि ।
शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पेद्दलस्य तु ॥१७॥

तद्वद्विपर्यये कुर्य्यादुपशोभां ततः परम् ।
कोणस्यान्तर्बहिस्त्रीणि चिन्तयेद्‌द्विर्विभेदतः ॥१८॥

एवं षोडशकोष्ठं स्यादेवप्तन्यत्तु मण्डलम् ।
द्विषट्कभागे षट्‌त्रिंशत्‌पदं पद्मन्तु वीथिका ॥१९॥

एका पङ्‌क्तिः पराभ्यां तु द्वारशोभादि पूर्ववत् ।
द्वादशाङ्गुलिभिः मद्ममेकहस्ते तु मण्डले ॥२०॥

द्विहस्ते हस्तमात्रं स्याद्‌वृद्ध्या द्वारेण वाचरेत् ।
अपीठञ्चतुरस्त्रं स्याद्विकरञ्चक्रपङ्कजम् ॥२१॥

पद्मार्द्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता ।
अष्टाभिर्द्वारकान् कुर्य्यान्नेमिन्तु चतुरङ्गुलैः ॥२२॥

त्रिधा विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत् ।
वञ्चान्तस्वरसिद्ध्यर्थं तष्वास्फाल्य लिखदरान् ॥२३॥

इन्दीवरदलाकारानथवा मातुलाङ्गवत् ।
पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः ॥२४॥

भ्रामयित्वा बहिर्न्नेमावरसन्ध्यन्तरे स्थितः ।
भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः ॥२५॥

अरमध्ये स्थितो मद्यमरणिं भ्रामयेत् समम् ।
एवं सिद्ध्यन्तराः सम्यक् मातुलाङ्गनिभाः समाः ॥२६॥

विभज्य सप्तधा क्षेत्रं चतुर्द्दशकरं समम् ।
द्विधा कृते शतं ह्यत्र षण्नवत्यधिकानि तु ॥२७॥

कोष्ठकानि चतुर्भिस्तैर्म्मध्ये भद्रं समालिखेत् ।
परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत् ॥२८॥

कमलानि पुनर्वीथ्यै परितः परिमृज्य तु ।
द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत् ॥२९॥

चत्वारि बाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत् ।
ग्रीवापार्श्वे बहिस्त्वेका शोभा सा परिकीर्त्तिता ॥३०॥

विभज्य बाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत् ।
मण्डलं नवभागं स्यान्नवव्यूहं हरि यजेत् ॥३१॥

पञ्चविंशातिकव्यूहं मण्डलं विश्वरूपगम् ।
द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समम् ॥३२॥

एवं कृते चतुर्विंशत्यधिकन्तु सहस्त्रकम् ।
कोष्ठकानां समुद्‌दिष्टं मध्ये षोडशकोष्ठकैः ॥३३॥

भद्रकं परिलिख्याथ पार्श्वे पङ्‌क्तिं विमृज्य तु ।
ततः षोडशभिः कोष्ठैर्द्दिक्षु भद्काष्टकं लिखेत् ॥३४॥

ततोपि पङ्‌क्तिं सम्मृज्य तद्वत् षोडशभद्रकम् ।
लिखित्वा परितः पङ्‌क्तिं विमृज्याथ प्राकल्पयेत् ॥३५॥

द्वारद्वाधशकं दिक्षु त्रीणि त्रीणि यथाक्रमम् ।
षड्‌भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः ॥३६॥

चत्वार्यन्तर्बहिर्द्वे तु शोभार्थं परिमृज्य तु ।
उपद्वारप्रसिद्ध्यर्थं त्रीण्यन्तः पञ्च बाह्यतः ॥३७॥

परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत् ।
बहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत् ॥३८॥

पञ्चत्रिंशतिकव्यूहे परं ब्रह्म यजेत् कजे ।
मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात् ॥३९॥

वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात् ।
व्यूहान् सम्पूजयेत्तावत् यावत् षड्‌विंशमो भवेत् ॥४०॥

यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात् ।
यष्टव्यमिति यत्नेन प्रचेता मन्यतेऽध्वरम् ॥४१॥

सप्तन्तु मूर्त्तिभेदेन विभक्तं मन्यतेऽच्युतम् ।
चत्वारिशत् करं क्षेत्रं ह्युत्तरं विभजेत् क्रमात् ॥४२॥

एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः ।
चतुः षष्ट्युत्तंर सप्तशतान्येकं सहस्त्रकम् ॥४३॥

कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः ।
पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका ॥४४॥

षोडशाव्जान्यथो वीथी चतुर्विंशतिपङ्कजम् ।
वीथीपद्मानि द्वात्रिंशत् पङ्‌क्तिवीथिकजान्यथ ॥४५॥

चत्वारिशत्ततो वीथी शेषपङ्‌क्तित्रयेण च ।
द्वारशोभोपशोबाः स्युर्द्दिक्षु मध्ये विलोप्य च ॥४६॥

द्विच्तुः षड्‌द्वारसिद्ध्यै चतुर्द्दिक्षु विलोपयेत् ।
पञ्च त्रीण्येककं बाह्ये शोबोपद्वारसिद्धये ॥४७॥

द्वाराणां पार्श्वयोरन्तः पड् वा चत्वारि मध्यतः ।
द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः ॥४८॥

एकस्यां दिशि सङ्ख्याः स्युः चतस्त्रः परिसङ्ख्यया ॥४९॥

एकैकस्यां दिशि त्रीणि द्वारण्यपि भवन्त्युत ।
पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् सृजेत् ॥५०॥

कोष्ठकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभम् ॥५१॥

इत्यादिमहापुराणे आग्नेये मण्डलादिलक्षणं नाम ऊनत्रिंशोऽध्यायः॥

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP