संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वृक्षायुर्वेदः

अध्याय २८२ - वृक्षायुर्वेदः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


धन्वन्तरिरुवाच
वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः ॥१॥
प्राग्वटो याम्यतस्त्वाम्र आप्येऽश्वत्थः क्रमेण तु ॥१॥
दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ॥२॥
उद्यानं गृहवासे(१) स्यात्तिलान् वाप्यथ पुष्पितान् ॥२॥
गृह्णीयाद्रोपयेद्वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च ॥३॥
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं ॥३॥
नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ॥४॥
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु(२) कारयेत् ॥४॥
 -- - - - -- -- - - - - -- - - - --
टिप्पणी
१ गृहवामे इति ञ..
२ पुष्करिण्यान्त्विति पाठो न सम्यक्प्रतिभाति
-- - - - - - -- - - - - -- - - -- - -
हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं ॥५॥
जलाशयसमारम्भे वारुणञ्चोत्तरात्रयम् ॥५॥
संपूज्य वरुणं विष्णुं पर्जन्यं तत्समाचरेत् ॥६॥
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ॥६॥
अशोकः कदली जम्बुस्तथा वकुलदाडिमाः ॥७॥
सायं प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे ॥७॥
वर्षारत्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥८॥
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ॥८॥
स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरं ॥९॥
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ॥९॥
विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा ॥१०॥
फलनाशे कुलथैश्च मासैर्मुद्गैर्यवैस्तिलैः ॥१०॥
घृतशीतपयःसेकः फलपुष्पाय सर्वदा ॥११॥
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ॥११॥
गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् ॥१२॥
उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥१२॥
मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ॥१३॥
विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं ॥१३॥
सर्वेषामविशेषेण वृक्षाणां रोगमर्दनम् ॥१३॥

इत्याग्नेये महापुराणे वृक्षायुर्वेदो नामैकाशीत्यधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP