संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
षाड्‌गुण्यम्

अध्याय २३४ - षाड्‌गुण्यम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
सामभेदौ मया प्रोक्तौ दानदण्डौ तथैव च ।
दण्डः स्वदेशे कथितः परदेशे व्रवीमि ते ॥१॥

प्रकाशश्चाप्रकाशश्च द्विविधो दण्ड उच्यते ।
लुण्ठनं ग्रामघातश्च शस्यघातोऽग्निदीपनं ॥२॥

प्रकाशोऽथ विषं वह्निर्विविधैः पुरुषैर्बधः ।
दूषणञ्चैव साधूनामुदकानाञअच चदूपणं ॥३॥

दण्डप्रणयणं प्रोक्तमुपेक्षां श्रृणु भार्गव ।
यदा मन्येत नृपती रणे न मम विग्रहः ॥४॥

अनर्थायानुबन्धः स्यात् सन्धिना च तथा भवेत् ।
सामलब्धास्पदञ्चात्र दानञअचार्थक्षयङ्करं ॥५॥

भेददण्डानुबन्धः स्यात्तदोपेक्षां समाश्रयेत् ।
न चायं मम शक्नोति किञ्चित् कर्त्तु मुपद्रवं ॥६॥

न चाहमस्य शक्नोमि तत्रोपेक्षां समाश्रयेत् ।
अवज्ञोपहतस्तत्र राज्ञा कार्य्यो रिपुर्भुवेत् ॥७॥

मायोपायं प्रवक्ष्यामि उत्पातैरनृतैश्चरत् ।
शत्रोरुद्वेजनं शत्रोः शिविरस्थस्य पक्षिणः ॥८॥

स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज ।
विसृजेच्च ततश्चैवमुल्कापातं प्रदर्शयेत् ॥९॥

एवमन्ये दर्शनीया उत्पाता बहवोऽपि च ।
उद्वेजनं तथा कुर्य्यात् कुहकैर्विविधैर्द्विषां ॥१०॥

सांवत्सरास्तापसाश्च नाशं ब्रूयुः परस्य च ।
जिगीषुः पृथिवीं राजा तेन चोद्वेजयेत् परान् ॥११॥

देवतानां प्र्सादश्च कीर्त्तनीयः परस्य तु ।
आगतन्नोऽमित्रबलं प्रहरध्वमभीतवत् ॥१२॥

एवं ब्रूयाद्रणे प्राप्ते भग्नाः सर्वे परे इति ।
क्ष्वेडाः किलकिलाः कार्य्या वाच्यः शत्रुर्हतस्तथा ॥१३॥

देवाज्ञावृंहितो राजा सन्नद्धः समरं प्रति ।
इन्द्रजालं प्रवक्ष्यामि इन्द्रं कालेन दर्शयेत् ॥१४॥

चतुरङ्गं बलं राजा सहायययययार्थं दिवौकसां ।
बलन्तु दर्शयेत् प्राप्तं रक्तवृष्टिञ्चरेद्रिपौ ॥१५॥

छिन्नानि रिपूशीर्षाणि प्रासादाग्रेषु दर्शयेत् ।
षाड्‌गुण्यंसम्प्रवक्ष्यामि तद्वरौ सन्धिविग्रहौ ॥१६॥

सन्धिश्च विग्रहश्चैव यानमासनमेव च ।
द्वैधीभावः संशयश्च षड्‌गुणाः परिकीर्त्तिताः ॥१७॥

पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः।
जिगीषोः शत्रुविषये यानं यात्राऽभिवीयते ॥१८॥

विग्र्हेण स्वके देशे स्थितिरासनमुच्यंते ।
बलार्द्धेन प्रयाणन्तु द्वैधीभावः स उच्यते ॥१९॥

उदासीनो मध्यमो वा संश्रयात्संश्रयः स्मृतः ।
समेन सन्धिरन्वेष्योऽहीनेन च बलीयसा ॥२०॥

हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ।
तत्रापि शुद्धपार्ष्णिस्तु बलीयांसं समाश्रयेत् ॥२१॥

आसीनः कर्मविच्छेदं शक्तः कर्त्तु रिपोर्यदा ।
अशुद्धपार्ष्णिश्चासीत विगृह्य वसुधाधिपः ॥२२॥

अशुद्धपार्ष्णिर्बलवान् द्वैधीभावं समाश्रयेत् ।
वलिना विगृहीतस्तु२ योऽसन्देहेन पार्थिवः ॥२३॥

संश्रयस्तेन वक्तव्यो गुणानामघमो गुणः ।
बहुक्षयव्ययायासं३ तेषां यानं प्रकीर्त्तितं ॥२४॥

बहुलाभकरं पश्चात्तदा राजा समाश्रयेत् ।
सर्वशक्तिविहीनस्तु तदा कुर्य्यात्तु संश्रयं ॥२५॥

इत्यादिमहापुराणे आग्नेये उपायषड्‌गुणादिर्नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP