संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
एकाक्षराभिधानम्

अध्याय ३४८ - एकाक्षराभिधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
एकाक्षराभिधानञ्च मातृकान्तं वदामि ते ।
अ विष्णुः प्रतिषेधः स्यादा पितामहवाक्ययोः ॥१॥

सीमायामथाव्ययं आ भवेत्संक्रोधपीडयो ।
इः कामे रतिलक्ष्म्योरी उः शिवे रक्षकाद्य ऊः ॥२॥

ऋ शब्दे चादितौ ऋस्यात् लृ लॄ ते वै दितौ गुहे ।
ए देवी ऐ योगिनी स्यादो ब्रह्मा औ महेश्वरः ॥३॥

अङ्कामः अः प्र्सस्तः स्यात् को ब्रह्मादौ कु कुत्सिते ।
खं शून्येन्द्रियं खङ्गो गन्धर्व्वे च विनायके ॥४॥

गङ्गीते गो गायने स्याद् घो घण्टा किङ्किणीमुखे ।
ताड़ने ङ्श्च विषयेस्पृहायाञ्चैव भैरवे ॥५॥

चो दुर्जने निर्म्मले छश्छेदे जिर्ज्जयने तथा ।
जं गीते ज्ञः प्रशस्ते स्याद् बले ञो गायने च टः ॥६॥

ठश्चन्द्रमणअडले शून्ये शिवे चोद्‌बन्धने मतः ।
डश्च रुद्रे ध्वनौ त्रासे ढक्कायां ढो ध्वनौ मतः ॥७॥

णो निष्कर्षे निश्चये च तश्चौरे क्रोडपुच्छके ।
भक्षणे थश्छेदने दो धारणे शोभने मतः ॥८॥

धो धातरि च धूस्तूरे नो वृन्दे सुगते तथा ।
प उपवने विख्यातः फश्च झञ्झानिले मतः ॥९॥

फुः फुत्कारे निष्फले च विः पक्षी भञ्च तारके ।
मा श्रीर्म्मानञ्च माता स्याद्यागे यो यातृवीरणे ॥१०॥

रो वह्नौ च लः शक्रे च लो विधातरि ईरितः ।
विश्लेषणे वो वरुणे शयने शश्च शं सुखे ॥११॥

षः श्रेष्ठे सः परोक्षे च सा लक्ष्मीः सं कचे मतः ।
धारणे हस्तथा रुद्रे क्षः क्षत्त्त्रे चाक्षरे मतः ॥१२॥

क्षो नृसिंहे हरौ तद्वत् क्षेत्रपालकयोरपि ।
मन्त्र एकाक्षरो देवो भुक्तिमुक्तिप्रदायकः ॥१३॥

हैहयशिरसे नमः सर्व्वविद्याप्रदो मनुः ।
अकाराद्यास्तथा मन्त्रा मातृकामन्त्र उत्तमः ॥१४॥

एकपद्मेऽर्चयेदेतान्नव दुर्गाश्च पूजयेत् ।
भगवती कात्यायनी कौशिकी चाथ चण्डिका ॥१५॥

प्रचण्डा सुरनायिका उग्रा पार्व्वती दुर्गया ।
ओं चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो दुर्गा प्रचोदयात् ।

क्रमादि तु षड़ङ्गं स्याद् गणो गुरुर्गुरुः क्रमात् ॥१६॥
अजितापराजिता चाथ जया च विजया ततः ।

कात्यायनी भद्रकाली मङ्गला सिद्धिरेवती ॥१७॥
सिद्दादिवटुकाः पूज्या हेतुकश्च कपालिकः ।

एकपादो भीमरूपो दिक्पालान्मध्यतो नव ॥१८॥
ह्रीं दुर्गे दुर्गे रक्षणि स्वाहा मन्त्रार्थसिद्धये ।

गौरी पूज्या च धर्म्मद्याः स्कन्दाद्याः शक्तयो यजेत् ॥१९॥
प्रज्ञा ज्ञाना क्रिया वाचा वागीशी ज्वालिनी तथा ।

कामिनी काममाला च इन्द्राद्याः शक्तिपूजनं ॥२०॥
ओं गं स्वाहा मूलमन्त्रोऽयं गं वा गणपतये नमः ।

षड़ङ्गो रक्तशुक्लश्च कदन्कताक्षपरशूत्कटः ॥२१॥
समोदकोऽथ गन्धादिगन्धोल्कायेति च क्रमात् ।

गजो महागणपतिर्म्महो ल्कः पूज्य एव च ॥२२॥
कुष्माण्डाय एकदन्तत्रिपुरान्तकाय श्यामदन्तविकटहरहासाय ।

लम्वनाशाननाय पद्मदंष्ट्राय मेघोल्काय धूमोल्काय ।
वक्रतुण्डाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय ॥२३॥

वक्रतुण्डाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय ।
भुजगेन्द्रहाराय शशाङ्कधराय गणाधिपतये स्वाहा ॥२४॥

एतैर्म्मनुभिः स्वाहान्तैः पूज्य तिलहोमादिनार्थभाक् ।
काद्यैर्वा वीजसंयुक्तैराद्यैश्च नमोऽन्तकैः ॥२५॥

मन्त्राः पृथक् पृथग्वा स्युर्द्विरेफद्विर्मुखाक्षिणः ।
कात्यायनं स्कन्द आह यत्तद्व्याकरणं वदे ॥२६॥

इत्यादिमहापुराणे आग्नेये एकाक्षराभिधानं नामाष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP