संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
रुद्रशान्तिः

अध्याय ३२४ - रुद्रशान्तिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
शिवशान्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्वकम् ॥००१॥
सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः(१) ॥००१॥
उत्तमाधमसिद्धीनामालयोऽखिलरोगनुत् ॥००२॥
दिव्यान्तरीक्षभौमानामुत्पातानां विमर्दनः ॥००२॥
विषग्रहपिशाचानां ग्रसनः सर्वकामकृत् ॥००३॥
प्रायश्चित्तमघौघार्तौ दौर्भाग्यार्तिविनाशनम् ॥००३॥
एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा ॥००४॥
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
टिप्पणी
१ ब्रह्महर्यादिमर्दन इति ख..
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
शान्तिके पौष्टिके शुक्लो रक्तो वश्येऽथ पीतकः ॥००४
स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः ॥००५॥
कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्चयेत् ॥००५॥
त्रिंशल्लक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ॥००६॥
गुग्गुलामृतयुक्तेन सिद्धोऽसिद्धोऽथ सर्वकृत् ॥००६॥
अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् ॥००७॥
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ॥००७॥
अघोरास्त्रमघोरन्तु द्वाविमौ मन्त्रराजकौ ॥००८॥
जपहोमार्चनाद्युद्धे शत्रुसैन्यं विमर्दयेत् ॥००८
रुद्रशान्तिं प्रवक्ष्यामि शिवां सर्वार्थसाधनीं ॥००९॥
पुत्रर्थं ग्रहनाशार्थं विषव्याधिविनष्टये ॥००९॥
दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्नहरणाय च ॥०१०॥
बलादिराज्यप्राप्त्यर्थं रिपूणां नाशनाय च ॥०१०॥
अकालफलिते वृक्षे सर्वग्रहविमर्दने ॥०११॥
पूजने तु नमस्कारः स्वाहान्तो हवने तथा ॥०११॥
आप्यायने वषट्कारं पुष्टौ वौषन्नियोजयेत् ॥०१२॥
चकारद्वितयस्थाने(१) जातियोगन्तु कारयेत् ॥०१२॥
ओं रुद्राय च ते ओं वृषभाय नमः अविमुक्ताय असम्भवाय पुरुषाय च पूज्याय ईशानाय पौरुषाय पञ्च चोत्तरे विश्वरूपाय करालाय विकृतरूपाय अविकृतरूपाय
विकृतौ(२) चापरे काले अप्सु माया च नैर्ऋते ॥०१३॥
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
टिप्पणी
१ दकारद्वितयस्थान इति ञ.. । उकारद्वितयस्थान इति ट..
२ नियताविति ञ.. , ट.. च
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
एकापिङ्गलाय श्वेतपिङ्गलाय कृष्णपिङ्गलाय नमः मधुपिङ्गलाय नमः मधुपिङ्गलाय नियतौ अनन्ताय आद्रार्य शुष्काय पयोगणाय । कालतत्त्वे । करालाय विकरालाय द्वौ मायातत्त्वे । सहस्रशीर्षाय सहस्रवक्त्राय सहस्रकरचरणाय सहस्रलिङ्गाय । विद्यातत्त्वे । सहस्राक्षाद्विन्यसेद्दक्षिणे हले । एकजटाय द्विजटाय त्रिजटाय स्वाहा । काराय स्वधाकाराय वषट्काराय वषट्काराय षड्रुद्राय । ईशतत्त्वे तु वह्निपत्रे स्थिता गुह । भूतपतये पशुपतये उमापतये कालाधिपतये । सदाशिवाध्यक्ष्यतत्त्वे षट्पूज्याः पूर्वदले स्थिताः । उमायै कुरूपधारिणि ओं कुरु २ रुहिणि २ रुद्रोसि देवानां देवदेवविशाख हन २ दह २ पच २ मथ २ तुरु २ अरु २ सुरु २(१) रुद्रशान्तिमनुस्मर कृष्णपिङ्गल अकालपिशाचाधिपतिविश्वेश्वराय नमः । शिवतत्त्वे कर्णिकायां पूज्यौ ह्युमामहेश्वरौ । ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय शिवाय । शिवतत्त्वे नव पदानि व्योमव्याप्यभिधास्यहि । शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहाराय नमः । ओं नमःशिवाय सर्वप्रभवे शिवाय ईशानमूर्धाय तत्पुरुषादिपञ्चवक्त्राय नवपदं पूर्वदले सदाख्ये पूजयेद्गुह । अघोरहृदयाय वमदेवगुह्याय सद्योजातमूर्तये । ओं नमो नमः । गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वयोगाधिकृताय ज्योतीरूपाय अग्निपत्रे हीशतत्त्वे विद्यातत्त्वे द्वे याम्यगे परमेश्वराय चेतनाचेतन व्योमन व्यपिन प्रथम तेजस्तेजः मायातत्त्वे नैर्ऋते कालतत्त्वे
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
टिप्पणी
१ सूरु २ इति ञ..
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
अथ वारुणे । ओं धृ धृ नाना वां वां अनिधान निधनोद्भव शिव सर्वपरमात्मन्महादेव सद्भावेश्वर महातेज योगाधिपते मुञ्च २ प्रमथ २ ओं सर्व २ ओं भव २ ओं भवोद्भव । सर्वभूतसुखप्रद वायुपत्रेऽथ नियतौ पुरुषे चोत्तरेन च । सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन २ तुरु २ पतङ्ग पिङ्ग २ ज्ञान २ शब्द २ सूक्ष्म २ शिव २ सर्वप्रद २ ओं नमःशिवाय ओं नमो नमः शिवाय ओं नमो नमः
ईशाने प्राकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् ॥०१३॥
ग्रहरोगादिमायार्तिशमनी सर्वसिद्धिकृत् ॥०१३॥

इत्यादिमहापुराणे आग्नेये रुद्रशान्तिर्नाम चतुर्विंशत्यधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP