संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पवित्राधिवासनादिविधिः

अध्याय ३५ - पवित्राधिवासनादिविधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
सम्पाताहुतिनासिच्य पवित्राण्याधिवासयेत् ।
तृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु ॥१॥

वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत् ।
विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा ॥२॥

कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः ।
दन्तकाष्ठञ्चामलकं पूर्वे कङ्कर्षणेन तु ॥३॥

प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकाम् ।
वारुणे चानिरुद्धेन सौम्ये नारायणेन च ॥४॥

दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनम् ।
ऐशान्यां शिरसा धूपं शिखया नैर्ऋतेप्यथ ॥५॥

मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे ।
चन्दनाम्ब्वक्षतदधिदूर्वाश्च पुटिकास्थिताः ॥६॥

गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत् ।
दद्यात्पूजाक्रमेणाथ स्वैः स्वैर्गन्धपवित्रकम् ॥७॥

मन्त्रैर्वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च ।
विष्णुतेजोभवं रम्यं सर्वपातकनाशनम् ॥८॥

सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहम् ।
सम्पूज्य धूपदीपद्यैर्व्रजेद् द्वारसमीपतः ॥९॥

गन्धपुष्पाक्षतोपेतं पवित्रञ्चाशिलेर्प्पयेत् ।
पवित्रं वैष्णवं तेजो महापातकनाशनम् ॥१०॥

धर्म्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहम् ।
आसने परिवारादौ गुरौ दद्यात् पवित्रकम् ॥११॥

गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत् ।
विष्णुतेजोभवेत्यादिमूलेन हरयेर्पयेत् ॥१२॥

वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत्ततः ।
क्षीरोदधिमहानागशय्यावस्थितविग्रह ॥१३॥

प्रातस्त्वां पूजयिष्यामि सन्निधौभव केशव ।
इन्द्रादिभ्यस्ततो दत्वा विष्णुपार्षदके बलिम् ॥१४॥

ततो देवाग्रतः कुम्भं वासोयुगसमन्वितम् ।
रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतम् ॥१५॥

गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत् ।
मण्डपाद्वहिरागत्य विलिप्ते मण्डलत्रये ॥१६॥

पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत् ।
पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि ॥१७॥

परप्रेषकबालानां स्त्रीणं भोगभुजां तथा ।
सद्योधिवासनं कुर्य्याद्विना गन्धपवित्रकम् ॥१८॥

इत्यादिमहापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिशोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP