संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
छन्दःसारः

अध्याय ३२८ - छन्दःसारः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
छन्दो वक्ष्ये मूलजैस्तैः पिङ्गलोक्तं यथाक्रमम् ।
सर्व्वादिमध्यान्तगणौ म्लौ द्वौ जौ स्तौ त्रिकौ गणाः ॥१॥

ह्रस्वो गुरुर्व्वा पादान्ते पूर्व्वो योगाद्‌ विसर्गतः ।
अनुस्वाराद्व्यञ्जनात् स्थात् जिह्वामूलीयतस्तथा ॥२॥

उपाध्मानीयतो दीर्वो गुरुर्ग्लौ नौ गणाविह ।
वसवोष्टौ च चत्वारो वेदादित्यादिलोपतः ॥३॥

इत्यादिमहापुराणे आग्नेये छन्दःसारो नामाष्टाविंशत्यधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP