संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रायश्चित्तानि

अध्याय १७४ - प्रायश्चित्तानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
देवाश्रमार्चनादीनां प्रायश्चित्तन्तु लोपतः ॥१॥
पूजालोपे चाष्टशतं जपेद्द्विगुणपूजनं ॥१॥
पञ्चोपनिषदैर्मन्त्रैर्हुत्वा ब्राह्मणभोजनं ॥२॥
सूतिकान्त्यजकोदक्यास्पृष्टे देवे शतं जपेत्(१) ॥२॥
पञ्चोपनिषदैः पूजां द्विगुणं स्नानमेव च ॥३॥
विप्रभोज्यं होमलोपे होमस्नानं तथार्चनं ॥३॥
होमद्रव्ये मूषिकाद्यैर्भक्षिते कीटसंयुते ॥४॥
तावन्मात्रं परित्यज्य प्रोक्ष्य देवादि पूजयेत् ॥४॥
अङ्कुरार्पणमात्रन्तु छिन्नं भिन्नं परित्यजेत् ॥५॥
अस्पृश्यैश्चैव संस्पृष्टे अन्यपात्रे तदर्पणं ॥५॥
देवमानुषविघ्नघ्नं पूजाकाले तथैव च ॥६॥
मन्त्रद्रव्यादिव्यत्यासे मूलं जप्त्वा पुनर्जपेत् ॥६॥
कुम्भेनाष्टशतजपो देवे तु पतिते करात् ॥७॥
भिन्ने नष्टे चोपवासः शतहोमाच्छुभं भवेत्(२) ॥७॥
टिप्पणी
१ शतं शहुनेदिति ख.. , छ.. च
२ शतहोमाच्छुचिर्भवेदिति ख.. , घ.. , ञ.. च
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ॥८॥
प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परं ॥८॥
चान्द्रायणं पराको वा प्राजापत्यमघौघनुत् ॥९॥
सूर्येशशक्तिश्रीशदिमन्त्रजप्यमघौघनुत् ॥९॥
गायत्रीप्रणवस्तोत्रमन्त्रजप्यमघान्तकं ॥१०॥
काद्यैरावीजसंयुक्तैराद्यैराद्यैस्तदन्तकैः ॥१०॥
सूर्येशशक्तिश्रीशादिमन्त्राः कोट्यधिकाः पृथक् ॥११॥
ओंह्रीमाद्याश्चतुर्थ्यन्ता नमोन्ताः सर्वकामदाः ॥११॥
नृसिंहद्वादशाष्टार्णमालामन्त्राद्यघौघनुत् ॥१२॥
आग्नेयस्य पुराणस्य पठनं श्रवणादिकं ॥१२॥
द्विविद्यारूपको विष्णुरग्निरूपस्तु गीयते ॥१३॥
परमात्मा देवमुखं सर्ववेदेषु गीयते ॥१३॥
प्रवृत्तौ तु निवृत्तौ तु इज्यते भुक्तिमुक्तिदः(१) ॥१४॥
अग्निरूपस्य विष्णोर्हि हवनं ध्यानमर्चनं ॥१४॥
जप्यं स्तुतिश्च प्रणतिः शारीराशेषाघौघनुत् ॥१५॥
दशस्वर्णानि दानानि धान्यद्वादशमेव च ॥१५॥
तुलापुरुषमुख्यानि महादानानि षोडश ॥१६॥
अन्नदानानि मुख्यानि सर्वाण्यघहराणि हि ॥१६॥
तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकालके ॥१८॥
ब्रतादि सूर्येशशक्तिश्रीशादेरघघातनं(२) ॥१८॥
गङ्गा गया प्रयागश्च काश्ययोध्या ह्यवन्तिका ॥१९॥
टिप्पणी
१ प्रवृत्तैस्तु निवृत्तैस्तु इज्यते भुक्तिमुक्तिद इति घ.. , ङ.. , झ.. , ञ.. च
२ अघनाशनमिति ग..
कुरुक्षेत्रं पुष्करञ्च नैमिषं पुरुषोत्तमः ॥१९॥
शालग्रामप्रभासाद्यं तीर्थञ्चघोघघातकं ॥२०॥
अहं ब्रह्म परं ज्योतिरिति ध्यानमघौघनुत् ॥२०॥
पुराणं ब्रह्म चाग्नेयं ब्रह्मा विष्णुर्महेश्वरः ॥२१॥
अवताराः सर्वपूजाः प्रतिष्ठाप्रतिमादिकं ॥२१॥
ज्योतिःशास्त्रपुराणानि स्मृतयस्तु तपोव्रतं(१) ॥२२॥
अर्थशास्त्रञ्च सर्गाद्या आयुर्वेदो धनुर्मतिः ॥२२॥
शिक्षा छन्दो व्याकरणं निरुक्तञ्चाभिधानकं ॥२३॥
कल्पो न्यायश्च मीमांसा ह्यन्यत्सर्वं हरिः प्रभुः ॥२३॥
एके द्वयोर्यतो यस्मिन् यः सर्वमिति वेद यः ॥२४॥
तं दृष्ट्वान्यस्य पापानि विनश्यन्ति हरिश्च सः ॥२४॥
विद्याष्टादशरूपश्च सूक्ष्मः स्थूलोऽपरो हरिः ॥२५॥
ज्योतिः सदक्षरं ब्रह्म परं विष्णुश्च निर्मलः ॥२५॥
टिप्पणी
१ स्मृतयः श्रुतयो व्रतमिति क.. , घ.. , ङ.. , ञ.. च । अहं ब्रह्मेत्यादिः, तपोव्रतमित्यन्तः पाठः ग.. पुस्तके नास्ति

इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम चतुःसप्तत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP